This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वाविंशः सर्गः ॥१-२२॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe dvāviṃśaḥ sargaḥ ..1-22..
तथा वसिष्ठे ब्रुवति राजा दशरथः स्वयम् । प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम् ॥१-२२-१॥
tathā vasiṣṭhe bruvati rājā daśarathaḥ svayam . prahṛṣṭavadano rāmamājuhāva salakṣmaṇam ..1-22-1..
कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च । पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम् ॥१-२२-२॥
kṛtasvastyayanaṃ mātrā pitrā daśarathena ca . purodhasā vasiṣṭhena maṅgalairabhimantritam ..1-22-2..
स पुत्रं मूर्ध्न्युपाघ्राय राजा दशरस्तदा । ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना ॥१-२२-३॥
sa putraṃ mūrdhnyupāghrāya rājā daśarastadā . dadau kuśikaputrāya suprītenāntarātmanā ..1-22-3..
ततो वायुः सुखस्पर्शो नीरजस्को ववौ तदा । विश्वामित्रगतं रामं दृष्ट्वा राजीवलोचनम् ॥१-२२-४॥
tato vāyuḥ sukhasparśo nīrajasko vavau tadā . viśvāmitragataṃ rāmaṃ dṛṣṭvā rājīvalocanam ..1-22-4..
पुष्पवृष्टिर्महत्यासीद् देवदुन्दुभिनिस्वनैः । शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि ॥१-२२-५॥
puṣpavṛṣṭirmahatyāsīd devadundubhinisvanaiḥ . śaṅkhadundubhinirghoṣaḥ prayāte tu mahātmani ..1-22-5..
विश्वामित्रो ययावग्रे ततो रामो महायशाः । काकपक्षधरो धन्वी तं च सौमित्रिरन्वगात् ॥१-२२-६॥
viśvāmitro yayāvagre tato rāmo mahāyaśāḥ . kākapakṣadharo dhanvī taṃ ca saumitriranvagāt ..1-22-6..
कलापिनौ धनुष्पाणी शोभयानौ दिशो दश । विश्वामित्रं महात्मानं त्रिशीर्षाविव पन्नगौ ॥१-२२-७॥
kalāpinau dhanuṣpāṇī śobhayānau diśo daśa . viśvāmitraṃ mahātmānaṃ triśīrṣāviva pannagau ..1-22-7..
अनुजग्मतुरक्षुद्रौ पितामहमिवाश्विनौ । अनुयातौ श्रिया दीप्तौ शोभयेतावनिन्दितौ ॥१-२२-८॥
anujagmaturakṣudrau pitāmahamivāśvinau . anuyātau śriyā dīptau śobhayetāvaninditau ..1-22-8..
तदा कुशिकपुत्रं तु धनुष्पाणी स्वलंकृतौ । बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती ॥१-२२-९॥
tadā kuśikaputraṃ tu dhanuṣpāṇī svalaṃkṛtau . baddhagodhāṅgulitrāṇau khaḍgavantau mahādyutī ..1-22-9..
कुमारौ चारुवपुषौ भ्रातरौ रामलक्ष्मणौ । अनुयातौ श्रिया दीप्तौ शोभयेतावनिन्दितौ ॥१-२२-१०॥
kumārau cāruvapuṣau bhrātarau rāmalakṣmaṇau . anuyātau śriyā dīptau śobhayetāvaninditau ..1-22-10..
स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी । अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे ॥१-२२-११॥
sthāṇuṃ devamivācintyaṃ kumārāviva pāvakī . adhyardhayojanaṃ gatvā sarayvā dakṣiṇe taṭe ..1-22-11..
रामेति मधुरां वाणीं विश्वामित्रोऽभ्यभाषत । गृहाण वत्स सलिलं मा भूत्कालस्य पर्ययः ॥१-२२-१२॥
rāmeti madhurāṃ vāṇīṃ viśvāmitro'bhyabhāṣata . gṛhāṇa vatsa salilaṃ mā bhūtkālasya paryayaḥ ..1-22-12..
मन्त्रग्रामं गृहाण त्वं बलामतिबलां तथा । न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः ॥१-२२-१३॥
mantragrāmaṃ gṛhāṇa tvaṃ balāmatibalāṃ tathā . na śramo na jvaro vā te na rūpasya viparyayaḥ ..1-22-13..
न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैर्ऋताः । न बाह्वोः सदृशो वीर्ये पृथिव्यामस्ति कश्चन ॥१-२२-१४॥
na ca suptaṃ pramattaṃ vā dharṣayiṣyanti nairṛtāḥ . na bāhvoḥ sadṛśo vīrye pṛthivyāmasti kaścana ..1-22-14..
त्रिषु लोकेषु वा राम न भवेत्सदृशस्तव । बलामतिबलां चैव पठतस्तात राघव ॥१-२२-१५॥
triṣu lokeṣu vā rāma na bhavetsadṛśastava . balāmatibalāṃ caiva paṭhatastāta rāghava ..1-22-15..
न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये । नोत्तरे प्रतिवक्तव्ये समो लोके तवानघ ॥१-२२-१६॥
na saubhāgye na dākṣiṇye na jñāne buddhiniścaye . nottare prativaktavye samo loke tavānagha ..1-22-16..
एतद्विद्याद्वये लब्धे न भवेत् सदृशस्तव । बला चातिबला चैव सर्वज्ञानस्य मातरौ ॥१-२२-१७॥
etadvidyādvaye labdhe na bhavet sadṛśastava . balā cātibalā caiva sarvajñānasya mātarau ..1-22-17..
क्षुत्पिपासे न ते राम भविष्येते नरोत्तम । बलामतिबलां चैव पठस्तात राघव ॥१-२२-१८॥
kṣutpipāse na te rāma bhaviṣyete narottama . balāmatibalāṃ caiva paṭhastāta rāghava ..1-22-18..
गृहाण सर्वलोकस्य गुप्तये रघुनन्दन । विद्याद्वयमधीयाने यशश्चाथ भवेद् भुवि । पितामहसुते ह्येते विद्ये तेजःसमन्विते ॥१-२२-१९॥
gṛhāṇa sarvalokasya guptaye raghunandana . vidyādvayamadhīyāne yaśaścātha bhaved bhuvi . pitāmahasute hyete vidye tejaḥsamanvite ..1-22-19..
प्रदातुं तव काकुत्स्थ सदृशस्त्वं हि पार्थिव । कामं बहुगुणाः सर्वे त्वय्येते नात्र संशयः ॥१-२२-२०॥
pradātuṃ tava kākutstha sadṛśastvaṃ hi pārthiva . kāmaṃ bahuguṇāḥ sarve tvayyete nātra saṃśayaḥ ..1-22-20..
तपसा संभृते चैते बहुरूपे भविष्यतः । ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनः शुचिः ॥१-२२-२१॥
tapasā saṃbhṛte caite bahurūpe bhaviṣyataḥ . tato rāmo jalaṃ spṛṣṭvā prahṛṣṭavadanaḥ śuciḥ ..1-22-21..
प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मनः । विद्यासमुदितो रामः शुशुभे भूरिविक्रमः ॥१-२२-२२॥
pratijagrāha te vidye maharṣerbhāvitātmanaḥ . vidyāsamudito rāmaḥ śuśubhe bhūrivikramaḥ ..1-22-22..
सहस्ररश्मिर्भगवाञ्शरदीव दिवाकरः । गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे । ऊषुस्तां रजनीं तत्र सरय्वां सुसुखं त्रयः ॥१-२२-२३॥
sahasraraśmirbhagavāñśaradīva divākaraḥ . gurukāryāṇi sarvāṇi niyujya kuśikātmaje . ūṣustāṃ rajanīṃ tatra sarayvāṃ susukhaṃ trayaḥ ..1-22-23..
दशरथनृपसूनुसत्तमाभ्यां तृणशयनेऽनुचिते तदोषिताभ्याम् । कुशिकसुतवचोऽनुलालिताभ्याम् सुखमिव सा विबभौ विभावरी च ॥१-२२-२४॥
daśarathanṛpasūnusattamābhyāṃ tṛṇaśayane'nucite tadoṣitābhyām . kuśikasutavaco'nulālitābhyām sukhamiva sā vibabhau vibhāvarī ca ..1-22-24..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वाविंशः सर्गः ॥१-२२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe dvāviṃśaḥ sargaḥ ..1-22..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In