श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वाविंशः सर्गः ॥१-२२॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe dvāviṃśaḥ sargaḥ ||1-22||
तथा वसिष्ठे ब्रुवति राजा दशरथः स्वयम् । प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम् ॥१-२२-१॥
tathā vasiṣṭhe bruvati rājā daśarathaḥ svayam |prahṛṣṭavadano rāmamājuhāva salakṣmaṇam ||1-22-1||
कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च । पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम् ॥१-२२-२॥
kṛtasvastyayanaṃ mātrā pitrā daśarathena ca |purodhasā vasiṣṭhena maṅgalairabhimantritam ||1-22-2||
स पुत्रं मूर्ध्न्युपाघ्राय राजा दशरस्तदा । ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना ॥१-२२-३॥
sa putraṃ mūrdhnyupāghrāya rājā daśarastadā |dadau kuśikaputrāya suprītenāntarātmanā ||1-22-3||
ततो वायुः सुखस्पर्शो नीरजस्को ववौ तदा । विश्वामित्रगतं रामं दृष्ट्वा राजीवलोचनम् ॥१-२२-४॥
tato vāyuḥ sukhasparśo nīrajasko vavau tadā |viśvāmitragataṃ rāmaṃ dṛṣṭvā rājīvalocanam ||1-22-4||
पुष्पवृष्टिर्महत्यासीद् देवदुन्दुभिनिस्वनैः । शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि ॥१-२२-५॥
puṣpavṛṣṭirmahatyāsīd devadundubhinisvanaiḥ |śaṅkhadundubhinirghoṣaḥ prayāte tu mahātmani ||1-22-5||
विश्वामित्रो ययावग्रे ततो रामो महायशाः । काकपक्षधरो धन्वी तं च सौमित्रिरन्वगात् ॥१-२२-६॥
viśvāmitro yayāvagre tato rāmo mahāyaśāḥ |kākapakṣadharo dhanvī taṃ ca saumitriranvagāt ||1-22-6||
कलापिनौ धनुष्पाणी शोभयानौ दिशो दश । विश्वामित्रं महात्मानं त्रिशीर्षाविव पन्नगौ ॥१-२२-७॥
kalāpinau dhanuṣpāṇī śobhayānau diśo daśa |viśvāmitraṃ mahātmānaṃ triśīrṣāviva pannagau ||1-22-7||
अनुजग्मतुरक्षुद्रौ पितामहमिवाश्विनौ । अनुयातौ श्रिया दीप्तौ शोभयेतावनिन्दितौ ॥१-२२-८॥
anujagmaturakṣudrau pitāmahamivāśvinau |anuyātau śriyā dīptau śobhayetāvaninditau ||1-22-8||
तदा कुशिकपुत्रं तु धनुष्पाणी स्वलंकृतौ । बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती ॥१-२२-९॥
tadā kuśikaputraṃ tu dhanuṣpāṇī svalaṃkṛtau |baddhagodhāṅgulitrāṇau khaḍgavantau mahādyutī ||1-22-9||
कुमारौ चारुवपुषौ भ्रातरौ रामलक्ष्मणौ । अनुयातौ श्रिया दीप्तौ शोभयेतावनिन्दितौ ॥१-२२-१०॥
kumārau cāruvapuṣau bhrātarau rāmalakṣmaṇau |anuyātau śriyā dīptau śobhayetāvaninditau ||1-22-10||
स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी । अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे ॥१-२२-११॥
sthāṇuṃ devamivācintyaṃ kumārāviva pāvakī |adhyardhayojanaṃ gatvā sarayvā dakṣiṇe taṭe ||1-22-11||
रामेति मधुरां वाणीं विश्वामित्रोऽभ्यभाषत । गृहाण वत्स सलिलं मा भूत्कालस्य पर्ययः ॥१-२२-१२॥
rāmeti madhurāṃ vāṇīṃ viśvāmitro'bhyabhāṣata |gṛhāṇa vatsa salilaṃ mā bhūtkālasya paryayaḥ ||1-22-12||
मन्त्रग्रामं गृहाण त्वं बलामतिबलां तथा । न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः ॥१-२२-१३॥
mantragrāmaṃ gṛhāṇa tvaṃ balāmatibalāṃ tathā |na śramo na jvaro vā te na rūpasya viparyayaḥ ||1-22-13||
न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैर्ऋताः । न बाह्वोः सदृशो वीर्ये पृथिव्यामस्ति कश्चन ॥१-२२-१४॥
na ca suptaṃ pramattaṃ vā dharṣayiṣyanti nairṛtāḥ |na bāhvoḥ sadṛśo vīrye pṛthivyāmasti kaścana ||1-22-14||
त्रिषु लोकेषु वा राम न भवेत्सदृशस्तव । बलामतिबलां चैव पठतस्तात राघव ॥१-२२-१५॥
triṣu lokeṣu vā rāma na bhavetsadṛśastava |balāmatibalāṃ caiva paṭhatastāta rāghava ||1-22-15||
न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये । नोत्तरे प्रतिवक्तव्ये समो लोके तवानघ ॥१-२२-१६॥
na saubhāgye na dākṣiṇye na jñāne buddhiniścaye |nottare prativaktavye samo loke tavānagha ||1-22-16||
एतद्विद्याद्वये लब्धे न भवेत् सदृशस्तव । बला चातिबला चैव सर्वज्ञानस्य मातरौ ॥१-२२-१७॥
etadvidyādvaye labdhe na bhavet sadṛśastava |balā cātibalā caiva sarvajñānasya mātarau ||1-22-17||
क्षुत्पिपासे न ते राम भविष्येते नरोत्तम । बलामतिबलां चैव पठस्तात राघव ॥१-२२-१८॥
kṣutpipāse na te rāma bhaviṣyete narottama |balāmatibalāṃ caiva paṭhastāta rāghava ||1-22-18||
गृहाण सर्वलोकस्य गुप्तये रघुनन्दन । विद्याद्वयमधीयाने यशश्चाथ भवेद् भुवि । पितामहसुते ह्येते विद्ये तेजःसमन्विते ॥१-२२-१९॥
gṛhāṇa sarvalokasya guptaye raghunandana |vidyādvayamadhīyāne yaśaścātha bhaved bhuvi |pitāmahasute hyete vidye tejaḥsamanvite ||1-22-19||
प्रदातुं तव काकुत्स्थ सदृशस्त्वं हि पार्थिव । कामं बहुगुणाः सर्वे त्वय्येते नात्र संशयः ॥१-२२-२०॥
pradātuṃ tava kākutstha sadṛśastvaṃ hi pārthiva |kāmaṃ bahuguṇāḥ sarve tvayyete nātra saṃśayaḥ ||1-22-20||
तपसा संभृते चैते बहुरूपे भविष्यतः । ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनः शुचिः ॥१-२२-२१॥
tapasā saṃbhṛte caite bahurūpe bhaviṣyataḥ |tato rāmo jalaṃ spṛṣṭvā prahṛṣṭavadanaḥ śuciḥ ||1-22-21||
प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मनः । विद्यासमुदितो रामः शुशुभे भूरिविक्रमः ॥१-२२-२२॥
pratijagrāha te vidye maharṣerbhāvitātmanaḥ |vidyāsamudito rāmaḥ śuśubhe bhūrivikramaḥ ||1-22-22||
सहस्ररश्मिर्भगवाञ्शरदीव दिवाकरः । गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे । ऊषुस्तां रजनीं तत्र सरय्वां सुसुखं त्रयः ॥१-२२-२३॥
sahasraraśmirbhagavāñśaradīva divākaraḥ |gurukāryāṇi sarvāṇi niyujya kuśikātmaje |ūṣustāṃ rajanīṃ tatra sarayvāṃ susukhaṃ trayaḥ ||1-22-23||
दशरथनृपसूनुसत्तमाभ्यां तृणशयनेऽनुचिते तदोषिताभ्याम् । कुशिकसुतवचोऽनुलालिताभ्याम् सुखमिव सा विबभौ विभावरी च ॥१-२२-२४॥
daśarathanṛpasūnusattamābhyāṃ tṛṇaśayane'nucite tadoṣitābhyām |kuśikasutavaco'nulālitābhyām sukhamiva sā vibabhau vibhāvarī ca ||1-22-24||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वाविंशः सर्गः ॥१-२२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe dvāviṃśaḥ sargaḥ ||1-22||