This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयोविंशः सर्गः ॥१-२३॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe trayoviṃśaḥ sargaḥ ..1-23..
प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः । अभ्यभाषत काकुत्स्थं शयानं पर्णसंस्तरे ॥१-२३-१॥
prabhātāyāṃ tu śarvaryāṃ viśvāmitro mahāmuniḥ . abhyabhāṣata kākutsthaṃ śayānaṃ parṇasaṃstare ..1-23-1..
कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥१-२३-२॥
kausalyā suprajā rāma pūrvā saṃdhyā pravartate . uttiṣṭha naraśārdūla kartavyaṃ daivamāhnikam ..1-23-2..
तस्यर्षेः परमोदारं वचः श्रुत्वा नरोत्तमौ । स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम् ॥१-२३-३॥
tasyarṣeḥ paramodāraṃ vacaḥ śrutvā narottamau . snātvā kṛtodakau vīrau jepatuḥ paramaṃ japam ..1-23-3..
कृताह्निकौ महावीर्यौ विश्वामित्रं तपोधनम् । अभिवाद्यातिसंहृष्टौ गमनायाभितस्थतुः ॥१-२३-४॥
kṛtāhnikau mahāvīryau viśvāmitraṃ tapodhanam . abhivādyātisaṃhṛṣṭau gamanāyābhitasthatuḥ ..1-23-4..
तौ प्रयान्तौ महावीर्यौ दिव्यां त्रिपथगां नदीम् । ददृशाते ततस्तत्र सरय्वाः संगमे शुभे ॥१-२३-५॥
tau prayāntau mahāvīryau divyāṃ tripathagāṃ nadīm . dadṛśāte tatastatra sarayvāḥ saṃgame śubhe ..1-23-5..
तत्राश्रमपदं पुण्यमृषीणां भावितात्मनाम् । बहुवर्षसहस्राणि तप्यतां परमं तपः ॥१-२३-६॥
tatrāśramapadaṃ puṇyamṛṣīṇāṃ bhāvitātmanām . bahuvarṣasahasrāṇi tapyatāṃ paramaṃ tapaḥ ..1-23-6..
तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यमाश्रमम् । ऊचतुस्तं महात्मानं विश्वामित्रमिदं वचः ॥१-२३-७॥
taṃ dṛṣṭvā paramaprītau rāghavau puṇyamāśramam . ūcatustaṃ mahātmānaṃ viśvāmitramidaṃ vacaḥ ..1-23-7..
कस्यायमाश्रमः पुण्यः को न्वस्मिन्वसते पुमान् । भगवञ्श्रोतुमिच्छावः परं कौतूहलं हि नौ ॥१-२३-८॥
kasyāyamāśramaḥ puṇyaḥ ko nvasminvasate pumān . bhagavañśrotumicchāvaḥ paraṃ kautūhalaṃ hi nau ..1-23-8..
तयोस्तद्वचनं श्रुत्वा प्रहस्य मुनिपुङ्गवः । अब्रवीच्छ्रूयतां राम यस्यायं पूर्व आश्रमः ॥१-२३-९॥
tayostadvacanaṃ śrutvā prahasya munipuṅgavaḥ . abravīcchrūyatāṃ rāma yasyāyaṃ pūrva āśramaḥ ..1-23-9..
कन्दर्पो मूर्तिमानासीत्काम इत्युच्यते बुधैः । तपस्यन्तमिह स्थाणुं नियमेन समाहितम् ॥१-२३-१०॥
kandarpo mūrtimānāsītkāma ityucyate budhaiḥ . tapasyantamiha sthāṇuṃ niyamena samāhitam ..1-23-10..
कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणम् । धर्षयामास दुर्मेधा हुंकृतश्च महात्मना ॥१-२३-११॥
kṛtodvāhaṃ tu deveśaṃ gacchantaṃ samarudgaṇam . dharṣayāmāsa durmedhā huṃkṛtaśca mahātmanā ..1-23-11..
अवध्यातश्च रुद्रेण चक्षुषा रघुनन्दन । व्यशीर्यन्त शरीरात् स्वात् सर्वगात्राणि दुर्मतेः ॥१-२३-१२॥
avadhyātaśca rudreṇa cakṣuṣā raghunandana . vyaśīryanta śarīrāt svāt sarvagātrāṇi durmateḥ ..1-23-12..
तस्य गात्रं हतं तत्र निर्दग्धस्य महात्मना । अशरीरः कृतः कामः क्रोधाद् देवेश्वरेण ह ॥१-२३-१३॥
tasya gātraṃ hataṃ tatra nirdagdhasya mahātmanā . aśarīraḥ kṛtaḥ kāmaḥ krodhād deveśvareṇa ha ..1-23-13..
अनङ्ग इति विख्यातस्तदा प्रभृति राघव । स चाङ्गविषयः श्रीमान् यत्राङ्गं स मुमोच ह ॥१-२३-१४॥
anaṅga iti vikhyātastadā prabhṛti rāghava . sa cāṅgaviṣayaḥ śrīmān yatrāṅgaṃ sa mumoca ha ..1-23-14..
तस्यायमाश्रमः पुण्यस्तस्येमे मुनयः पुरा । शिष्या धर्मपरा वीर तेषां पापं न विद्यते ॥१-२३-१५॥
tasyāyamāśramaḥ puṇyastasyeme munayaḥ purā . śiṣyā dharmaparā vīra teṣāṃ pāpaṃ na vidyate ..1-23-15..
इहाद्य रजनीं राम वसेम शुभदर्शन । पुण्ययोः सरितोर्मध्ये श्वस्तरिष्यामहे वयम् ॥१-२३-१६॥
ihādya rajanīṃ rāma vasema śubhadarśana . puṇyayoḥ saritormadhye śvastariṣyāmahe vayam ..1-23-16..
अभिगच्छामहे सर्वे शुचयः पुण्यमाश्रमम् । इह वासः परोऽस्माकं सुखं वस्त्यामहे निशाम् ॥१-२३-१७॥
abhigacchāmahe sarve śucayaḥ puṇyamāśramam . iha vāsaḥ paro'smākaṃ sukhaṃ vastyāmahe niśām ..1-23-17..
स्नाताश्च कृतजप्याश्च हुतहव्या नरोत्तम । तेषां संवदतां तत्र तपोदीर्घेण चक्षुषा ॥१-२३-१८॥
snātāśca kṛtajapyāśca hutahavyā narottama . teṣāṃ saṃvadatāṃ tatra tapodīrgheṇa cakṣuṣā ..1-23-18..
विज्ञाय परमप्रीता मुनयो हर्षमागमन् । अर्घ्यं पाद्यं तथाऽऽतिथ्यं निवेद्य कुशिकात्मजे ॥१-२३-१९॥
vijñāya paramaprītā munayo harṣamāgaman . arghyaṃ pādyaṃ tathā''tithyaṃ nivedya kuśikātmaje ..1-23-19..
रामलक्ष्मणयोः पश्चादकुर्वन्नतिथिक्रियाम् । सत्कारं समनुप्राप्य कथाभिरभिरञ्जयन् ॥१-२३-२०॥
rāmalakṣmaṇayoḥ paścādakurvannatithikriyām . satkāraṃ samanuprāpya kathābhirabhirañjayan ..1-23-20..
यथार्हमजपन् संध्यामृषयस्ते समाहिताः । तत्र वासिभिरानीता मुनिभिः सुव्रतैः सह ॥१-२३-२१॥
yathārhamajapan saṃdhyāmṛṣayaste samāhitāḥ . tatra vāsibhirānītā munibhiḥ suvrataiḥ saha ..1-23-21..
न्यवसन् सुसुखं तत्र कामाश्रमपदे तथा । कथाभिरभिरामभिरभिरमौ नृपात्मजौ । रमयामास धर्मात्मा कौशिको मुनिपुङ्गवः ॥१-२३-२२॥
nyavasan susukhaṃ tatra kāmāśramapade tathā . kathābhirabhirāmabhirabhiramau nṛpātmajau . ramayāmāsa dharmātmā kauśiko munipuṅgavaḥ ..1-23-22..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयोविंशः सर्गः ॥१-२३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe trayoviṃśaḥ sargaḥ ..1-23..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In