This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चविंशः सर्गः ॥१-२५॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe pañcaviṃśaḥ sargaḥ ..1-25..
अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम्। श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् ॥१-२५-१॥
atha tasyāprameyasya munervacanamuttamam. śrutvā puruṣaśārdūlaḥ pratyuvāca śubhāṃ giram ..1-25-1..
अल्पवीर्या यदा यक्षी श्रूयते मुनिपुङ्गव । कथं नागसहस्रस्य धारयत्यबला बलम् ॥१-२५-२॥
alpavīryā yadā yakṣī śrūyate munipuṅgava . kathaṃ nāgasahasrasya dhārayatyabalā balam ..1-25-2..
इत्युक्तं वचनं श्रुत्वा राघवस्यामितौजसः । हर्षयञ्श्लक्ष्णया वाचा सलक्ष्मणमरिन्दमम् ॥१-२५-३॥
ityuktaṃ vacanaṃ śrutvā rāghavasyāmitaujasaḥ . harṣayañślakṣṇayā vācā salakṣmaṇamarindamam ..1-25-3..
विश्वामित्रोऽब्रवीद् वाक्यं शृणु येन बलोत्कटा । वरदानकृतं वीर्यं धारयत्यबला बलम् ॥१-२५-४॥
viśvāmitro'bravīd vākyaṃ śṛṇu yena balotkaṭā . varadānakṛtaṃ vīryaṃ dhārayatyabalā balam ..1-25-4..
पूर्वमासीन्महायक्षः सुकेतुर्नाम वीर्यवान् । अनपत्यः शुभाचारः स च तेपे महत्तपः ॥१-२५-५॥
pūrvamāsīnmahāyakṣaḥ suketurnāma vīryavān . anapatyaḥ śubhācāraḥ sa ca tepe mahattapaḥ ..1-25-5..
पितामहस्तु सुप्रीतस्तस्य यक्षपतेस्तदा । कन्यारत्नं ददौ राम ताटकां नाम नामतः ॥१-२५-६॥
pitāmahastu suprītastasya yakṣapatestadā . kanyāratnaṃ dadau rāma tāṭakāṃ nāma nāmataḥ ..1-25-6..
ददौ नागसहस्रस्य बलं चास्याः पितामहः । न त्वेव पुत्रं यक्षाय ददौ चासौ महायशाः ॥१-२५-७॥
dadau nāgasahasrasya balaṃ cāsyāḥ pitāmahaḥ . na tveva putraṃ yakṣāya dadau cāsau mahāyaśāḥ ..1-25-7..
तां तु बालां विवर्धन्तीं रूपयौवनशालिनीम् । जम्भपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम् ॥१-२५-८॥
tāṃ tu bālāṃ vivardhantīṃ rūpayauvanaśālinīm . jambhaputrāya sundāya dadau bhāryāṃ yaśasvinīm ..1-25-8..
कस्यचित्त्वथ कालस्य यक्षी पुत्रं व्यजायत । मारीचं नाम दुर्धर्षं यः शापाद् राक्षसोऽभवत् ॥१-२५-९॥
kasyacittvatha kālasya yakṣī putraṃ vyajāyata . mārīcaṃ nāma durdharṣaṃ yaḥ śāpād rākṣaso'bhavat ..1-25-9..
सुन्दे तु निहते राम अगस्त्यमृषिसत्तमम् । ताटका सहपुत्रेण प्रधर्षयितुमिच्छति ॥१-२५-१०॥
sunde tu nihate rāma agastyamṛṣisattamam . tāṭakā sahaputreṇa pradharṣayitumicchati ..1-25-10..
भक्षार्थं जातसंरम्भा गर्जन्ती साभ्यधावत । आपतन्तीं तु तां दृष्ट्वा अगस्त्यो भगवानृषिः ॥१-२५-११॥
bhakṣārthaṃ jātasaṃrambhā garjantī sābhyadhāvata . āpatantīṃ tu tāṃ dṛṣṭvā agastyo bhagavānṛṣiḥ ..1-25-11..
राक्षसत्वं भजस्वेति मारीचं व्याजहार सः । अगस्त्यः परमामर्षस्ताटकामपि शप्तवान् ॥१-२५-१२॥
rākṣasatvaṃ bhajasveti mārīcaṃ vyājahāra saḥ . agastyaḥ paramāmarṣastāṭakāmapi śaptavān ..1-25-12..
पुरुषादी महायक्षी विकृता विकृतानना । इदं रूपम् विहायाशु दारुणं रूपमस्तु ते ॥१-२५-१३॥
puruṣādī mahāyakṣī vikṛtā vikṛtānanā . idaṃ rūpam vihāyāśu dāruṇaṃ rūpamastu te ..1-25-13..
सैषा शापकृतामर्षा ताटका क्रोधमूर्छिता । देशमुत्सादयत्येनमगस्त्याचरितं शुभम् ॥१-२५-१४॥
saiṣā śāpakṛtāmarṣā tāṭakā krodhamūrchitā . deśamutsādayatyenamagastyācaritaṃ śubham ..1-25-14..
एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम् । गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम् ॥१-२५-१५॥
enāṃ rāghava durvṛttāṃ yakṣīṃ paramadāruṇām . gobrāhmaṇahitārthāya jahi duṣṭaparākramām ..1-25-15..
नह्येनां शापसंसृष्टां कश्चिदुत्सहते पुमान् । निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन ॥१-२५-१६॥
nahyenāṃ śāpasaṃsṛṣṭāṃ kaścidutsahate pumān . nihantuṃ triṣu lokeṣu tvāmṛte raghunandana ..1-25-16..
नहि ते स्त्रीवधकृते घृणा कार्या नरोत्तम । चातुर्वर्ण्यहितार्थं कर्तव्यं राजसूनुना ॥१-२५-१७॥
nahi te strīvadhakṛte ghṛṇā kāryā narottama . cāturvarṇyahitārthaṃ kartavyaṃ rājasūnunā ..1-25-17..
नृशंसमनृशंसं वा प्रजारक्षणकारणात् । पातकं वा सदोषं वा कर्तव्यं रक्षता सदा ॥१-२५-१८॥
nṛśaṃsamanṛśaṃsaṃ vā prajārakṣaṇakāraṇāt . pātakaṃ vā sadoṣaṃ vā kartavyaṃ rakṣatā sadā ..1-25-18..
राज्यभारनियुक्तानामेष धर्मः सनातनः । अधर्म्यां जहि काकुत्स्थ धर्मो ह्यस्यां न विद्यते ॥१-२५-१९॥
rājyabhāraniyuktānāmeṣa dharmaḥ sanātanaḥ . adharmyāṃ jahi kākutstha dharmo hyasyāṃ na vidyate ..1-25-19..
श्रूयते हि पुरा शक्रो विरोचनसुतां नृप । पृथिवीं हन्तुमिच्छन्तीं मन्थरामभ्यसूदयत् ॥१-२५-२०॥
śrūyate hi purā śakro virocanasutāṃ nṛpa . pṛthivīṃ hantumicchantīṃ mantharāmabhyasūdayat ..1-25-20..
विष्णुना च पुरा राम भृगुपत्नी पतिव्रता । अनिन्द्रं लोकमिच्छन्ती काव्यमाता निषूदिता ॥१-२५-२१॥
viṣṇunā ca purā rāma bhṛgupatnī pativratā . anindraṃ lokamicchantī kāvyamātā niṣūditā ..1-25-21..
एतैश्चान्यैश्च बहुभी राजपुत्रैर्महात्मभिः । अधर्मसहिता नार्यो हताः पुरुषसत्तमैः । तस्मादेनां घृणां त्यक्त्वा जहि मच्छासनान्नृप ॥१-२५-२२॥
etaiścānyaiśca bahubhī rājaputrairmahātmabhiḥ . adharmasahitā nāryo hatāḥ puruṣasattamaiḥ . tasmādenāṃ ghṛṇāṃ tyaktvā jahi macchāsanānnṛpa ..1-25-22..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चविंशः सर्गः ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe pañcaviṃśaḥ sargaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In