This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 25

Thataka's Story

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चविंशः सर्गः ॥१-२५॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe pañcaviṃśaḥ sargaḥ ||1-25||

Kanda : Bala Kanda

Sarga :   25

Shloka :   0

अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम्। श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् ॥१-२५-१॥
atha tasyāprameyasya munervacanamuttamam|śrutvā puruṣaśārdūlaḥ pratyuvāca śubhāṃ giram ||1-25-1||

Kanda : Bala Kanda

Sarga :   25

Shloka :   1

अल्पवीर्या यदा यक्षी श्रूयते मुनिपुङ्गव । कथं नागसहस्रस्य धारयत्यबला बलम् ॥१-२५-२॥
alpavīryā yadā yakṣī śrūyate munipuṅgava |kathaṃ nāgasahasrasya dhārayatyabalā balam ||1-25-2||

Kanda : Bala Kanda

Sarga :   25

Shloka :   2

इत्युक्तं वचनं श्रुत्वा राघवस्यामितौजसः । हर्षयञ्श्लक्ष्णया वाचा सलक्ष्मणमरिन्दमम् ॥१-२५-३॥
ityuktaṃ vacanaṃ śrutvā rāghavasyāmitaujasaḥ |harṣayañślakṣṇayā vācā salakṣmaṇamarindamam ||1-25-3||

Kanda : Bala Kanda

Sarga :   25

Shloka :   3

विश्वामित्रोऽब्रवीद् वाक्यं शृणु येन बलोत्कटा । वरदानकृतं वीर्यं धारयत्यबला बलम् ॥१-२५-४॥
viśvāmitro'bravīd vākyaṃ śṛṇu yena balotkaṭā |varadānakṛtaṃ vīryaṃ dhārayatyabalā balam ||1-25-4||

Kanda : Bala Kanda

Sarga :   25

Shloka :   4

पूर्वमासीन्महायक्षः सुकेतुर्नाम वीर्यवान् । अनपत्यः शुभाचारः स च तेपे महत्तपः ॥१-२५-५॥
pūrvamāsīnmahāyakṣaḥ suketurnāma vīryavān |anapatyaḥ śubhācāraḥ sa ca tepe mahattapaḥ ||1-25-5||

Kanda : Bala Kanda

Sarga :   25

Shloka :   5

पितामहस्तु सुप्रीतस्तस्य यक्षपतेस्तदा । कन्यारत्नं ददौ राम ताटकां नाम नामतः ॥१-२५-६॥
pitāmahastu suprītastasya yakṣapatestadā |kanyāratnaṃ dadau rāma tāṭakāṃ nāma nāmataḥ ||1-25-6||

Kanda : Bala Kanda

Sarga :   25

Shloka :   6

ददौ नागसहस्रस्य बलं चास्याः पितामहः । न त्वेव पुत्रं यक्षाय ददौ चासौ महायशाः ॥१-२५-७॥
dadau nāgasahasrasya balaṃ cāsyāḥ pitāmahaḥ |na tveva putraṃ yakṣāya dadau cāsau mahāyaśāḥ ||1-25-7||

Kanda : Bala Kanda

Sarga :   25

Shloka :   7

तां तु बालां विवर्धन्तीं रूपयौवनशालिनीम् । जम्भपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम् ॥१-२५-८॥
tāṃ tu bālāṃ vivardhantīṃ rūpayauvanaśālinīm |jambhaputrāya sundāya dadau bhāryāṃ yaśasvinīm ||1-25-8||

Kanda : Bala Kanda

Sarga :   25

Shloka :   8

कस्यचित्त्वथ कालस्य यक्षी पुत्रं व्यजायत । मारीचं नाम दुर्धर्षं यः शापाद् राक्षसोऽभवत् ॥१-२५-९॥
kasyacittvatha kālasya yakṣī putraṃ vyajāyata |mārīcaṃ nāma durdharṣaṃ yaḥ śāpād rākṣaso'bhavat ||1-25-9||

Kanda : Bala Kanda

Sarga :   25

Shloka :   9

सुन्दे तु निहते राम अगस्त्यमृषिसत्तमम् । ताटका सहपुत्रेण प्रधर्षयितुमिच्छति ॥१-२५-१०॥
sunde tu nihate rāma agastyamṛṣisattamam |tāṭakā sahaputreṇa pradharṣayitumicchati ||1-25-10||

Kanda : Bala Kanda

Sarga :   25

Shloka :   10

भक्षार्थं जातसंरम्भा गर्जन्ती साभ्यधावत । आपतन्तीं तु तां दृष्ट्वा अगस्त्यो भगवानृषिः ॥१-२५-११॥
bhakṣārthaṃ jātasaṃrambhā garjantī sābhyadhāvata |āpatantīṃ tu tāṃ dṛṣṭvā agastyo bhagavānṛṣiḥ ||1-25-11||

Kanda : Bala Kanda

Sarga :   25

Shloka :   11

राक्षसत्वं भजस्वेति मारीचं व्याजहार सः । अगस्त्यः परमामर्षस्ताटकामपि शप्तवान् ॥१-२५-१२॥
rākṣasatvaṃ bhajasveti mārīcaṃ vyājahāra saḥ |agastyaḥ paramāmarṣastāṭakāmapi śaptavān ||1-25-12||

Kanda : Bala Kanda

Sarga :   25

Shloka :   12

पुरुषादी महायक्षी विकृता विकृतानना । इदं रूपम् विहायाशु दारुणं रूपमस्तु ते ॥१-२५-१३॥
puruṣādī mahāyakṣī vikṛtā vikṛtānanā |idaṃ rūpam vihāyāśu dāruṇaṃ rūpamastu te ||1-25-13||

Kanda : Bala Kanda

Sarga :   25

Shloka :   13

सैषा शापकृतामर्षा ताटका क्रोधमूर्छिता । देशमुत्सादयत्येनमगस्त्याचरितं शुभम् ॥१-२५-१४॥
saiṣā śāpakṛtāmarṣā tāṭakā krodhamūrchitā |deśamutsādayatyenamagastyācaritaṃ śubham ||1-25-14||

Kanda : Bala Kanda

Sarga :   25

Shloka :   14

एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम् । गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम् ॥१-२५-१५॥
enāṃ rāghava durvṛttāṃ yakṣīṃ paramadāruṇām |gobrāhmaṇahitārthāya jahi duṣṭaparākramām ||1-25-15||

Kanda : Bala Kanda

Sarga :   25

Shloka :   15

नह्येनां शापसंसृष्टां कश्चिदुत्सहते पुमान् । निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन ॥१-२५-१६॥
nahyenāṃ śāpasaṃsṛṣṭāṃ kaścidutsahate pumān |nihantuṃ triṣu lokeṣu tvāmṛte raghunandana ||1-25-16||

Kanda : Bala Kanda

Sarga :   25

Shloka :   16

नहि ते स्त्रीवधकृते घृणा कार्या नरोत्तम । चातुर्वर्ण्यहितार्थं कर्तव्यं राजसूनुना ॥१-२५-१७॥
nahi te strīvadhakṛte ghṛṇā kāryā narottama |cāturvarṇyahitārthaṃ kartavyaṃ rājasūnunā ||1-25-17||

Kanda : Bala Kanda

Sarga :   25

Shloka :   17

नृशंसमनृशंसं वा प्रजारक्षणकारणात् । पातकं वा सदोषं वा कर्तव्यं रक्षता सदा ॥१-२५-१८॥
nṛśaṃsamanṛśaṃsaṃ vā prajārakṣaṇakāraṇāt |pātakaṃ vā sadoṣaṃ vā kartavyaṃ rakṣatā sadā ||1-25-18||

Kanda : Bala Kanda

Sarga :   25

Shloka :   18

राज्यभारनियुक्तानामेष धर्मः सनातनः । अधर्म्यां जहि काकुत्स्थ धर्मो ह्यस्यां न विद्यते ॥१-२५-१९॥
rājyabhāraniyuktānāmeṣa dharmaḥ sanātanaḥ |adharmyāṃ jahi kākutstha dharmo hyasyāṃ na vidyate ||1-25-19||

Kanda : Bala Kanda

Sarga :   25

Shloka :   19

श्रूयते हि पुरा शक्रो विरोचनसुतां नृप । पृथिवीं हन्तुमिच्छन्तीं मन्थरामभ्यसूदयत् ॥१-२५-२०॥
śrūyate hi purā śakro virocanasutāṃ nṛpa |pṛthivīṃ hantumicchantīṃ mantharāmabhyasūdayat ||1-25-20||

Kanda : Bala Kanda

Sarga :   25

Shloka :   20

विष्णुना च पुरा राम भृगुपत्नी पतिव्रता । अनिन्द्रं लोकमिच्छन्ती काव्यमाता निषूदिता ॥१-२५-२१॥
viṣṇunā ca purā rāma bhṛgupatnī pativratā |anindraṃ lokamicchantī kāvyamātā niṣūditā ||1-25-21||

Kanda : Bala Kanda

Sarga :   25

Shloka :   21

एतैश्चान्यैश्च बहुभी राजपुत्रैर्महात्मभिः । अधर्मसहिता नार्यो हताः पुरुषसत्तमैः । तस्मादेनां घृणां त्यक्त्वा जहि मच्छासनान्नृप ॥१-२५-२२॥
etaiścānyaiśca bahubhī rājaputrairmahātmabhiḥ |adharmasahitā nāryo hatāḥ puruṣasattamaiḥ |tasmādenāṃ ghṛṇāṃ tyaktvā jahi macchāsanānnṛpa ||1-25-22||

Kanda : Bala Kanda

Sarga :   25

Shloka :   22

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चविंशः सर्गः ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe pañcaviṃśaḥ sargaḥ ||

Kanda : Bala Kanda

Sarga :   25

Shloka :   23

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In