This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे बालकाण्डे सप्तविंशः सर्गः ॥१-२७॥
śrīmadvālmīkīyarāmāyaṇe bālakāṇḍe saptaviṃśaḥ sargaḥ ..1-27..
अथ तां रजनीमुष्य विश्वामित्रो महायशाः । प्रहस्य राघवं वाक्यमुवाच मधुरस्वरम् ॥१-२७-१॥
atha tāṃ rajanīmuṣya viśvāmitro mahāyaśāḥ . prahasya rāghavaṃ vākyamuvāca madhurasvaram ..1-27-1..
परितुष्टोऽस्मि भद्रं ते राजपुत्र महायशः । प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः ॥१-२७-२॥
parituṣṭo'smi bhadraṃ te rājaputra mahāyaśaḥ . prītyā paramayā yukto dadāmyastrāṇi sarvaśaḥ ..1-27-2..
देवासुरगणान् वापि सगन्धर्वोरगान् भुवि । यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि ॥१-२७-३॥
devāsuragaṇān vāpi sagandharvoragān bhuvi . yairamitrān prasahyājau vaśīkṛtya jayiṣyasi ..1-27-3..
तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः । दण्डचक्रं महद् दिव्यं तव दास्यामि राघव ॥१-२७-४॥
tāni divyāni bhadraṃ te dadāmyastrāṇi sarvaśaḥ . daṇḍacakraṃ mahad divyaṃ tava dāsyāmi rāghava ..1-27-4..
धर्मचक्रं ततो वीर कालचक्रं तथैव च । विष्णुचक्रं तथात्युग्रमैन्द्रं चक्रं तथैव च ॥१-२७-५॥
dharmacakraṃ tato vīra kālacakraṃ tathaiva ca . viṣṇucakraṃ tathātyugramaindraṃ cakraṃ tathaiva ca ..1-27-5..
वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा । अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव ॥१-२७-६॥
vajramastraṃ naraśreṣṭha śaivaṃ śūlavaraṃ tathā . astraṃ brahmaśiraścaiva aiṣīkamapi rāghava ..1-27-6..
ददामि ते महाबाहो ब्राह्ममस्त्रमनुत्तमम् । गदे द्वे चैव काकुत्स्थ मोदकीशिखरी शुभे ॥१-२७-७॥
dadāmi te mahābāho brāhmamastramanuttamam . gade dve caiva kākutstha modakīśikharī śubhe ..1-27-7..
प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज । धर्मपाशमहं राम कालपाशं तथैव च ॥१-२७-८॥
pradīpte naraśārdūla prayacchāmi nṛpātmaja . dharmapāśamahaṃ rāma kālapāśaṃ tathaiva ca ..1-27-8..
वारुणं पाशमस्त्रं च ददान्यहमनुत्तमम् । अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन ॥१-२७-९॥
vāruṇaṃ pāśamastraṃ ca dadānyahamanuttamam . aśanī dve prayacchāmi śuṣkārdre raghunandana ..1-27-9..
ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा । आग्नेयमस्त्रं दयितं शिखरं नाम नामतः ॥१-२७-१०॥
dadāmi cāstraṃ painākamastraṃ nārāyaṇaṃ tathā . āgneyamastraṃ dayitaṃ śikharaṃ nāma nāmataḥ ..1-27-10..
वायव्यं प्रथमं नाम ददामि तव चानघ । अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च ॥१-२७-११॥
vāyavyaṃ prathamaṃ nāma dadāmi tava cānagha . astraṃ hayaśiro nāma krauñcamastraṃ tathaiva ca ..1-27-11..
शक्तिद्वयं च काकुत्स्थ ददामि तव राघव । कङ्कालं मुसलं घोरं कापालमथ किङ्किणीम् ॥१-२७-१२॥
śaktidvayaṃ ca kākutstha dadāmi tava rāghava . kaṅkālaṃ musalaṃ ghoraṃ kāpālamatha kiṅkiṇīm ..1-27-12..
वधार्थं रक्षसां यानि ददाम्येतानि सर्वशः । वैद्याधरं महास्त्रं च नन्दनं नाम नामतः ॥१-२७-१३॥
vadhārthaṃ rakṣasāṃ yāni dadāmyetāni sarvaśaḥ . vaidyādharaṃ mahāstraṃ ca nandanaṃ nāma nāmataḥ ..1-27-13..
असिरत्नं महाबाहो ददामि नृवरात्मज । गान्धर्वमस्त्रं दयितं मोहनं नाम नामतः ॥१-२७-१४॥
asiratnaṃ mahābāho dadāmi nṛvarātmaja . gāndharvamastraṃ dayitaṃ mohanaṃ nāma nāmataḥ ..1-27-14..
प्रस्वापनं प्रशमनं दद्मि सौम्यं च राघव । वर्षणं शोषणं चैव संतापनविलापने ॥१-२७-१५॥
prasvāpanaṃ praśamanaṃ dadmi saumyaṃ ca rāghava . varṣaṇaṃ śoṣaṇaṃ caiva saṃtāpanavilāpane ..1-27-15..
मादनं चैव दुर्धर्षं कन्दर्पदयितं तथा । गान्धर्वमस्त्रं दयितं मानवं नाम नामतः ॥१-२७-१६॥
mādanaṃ caiva durdharṣaṃ kandarpadayitaṃ tathā . gāndharvamastraṃ dayitaṃ mānavaṃ nāma nāmataḥ ..1-27-16..
पैशाचमस्त्रं दयितं मोहनं नाम नामतः । प्रतीच्छ नरशार्दूल राजपुत्र महायशः ॥१-२७-१७॥
paiśācamastraṃ dayitaṃ mohanaṃ nāma nāmataḥ . pratīccha naraśārdūla rājaputra mahāyaśaḥ ..1-27-17..
तामसं नरशार्दूल सौमनं च महाबलम् । संवर्तं चैव दुर्धर्षं मौसलं च नृपात्मज ॥१-२७-१८॥
tāmasaṃ naraśārdūla saumanaṃ ca mahābalam . saṃvartaṃ caiva durdharṣaṃ mausalaṃ ca nṛpātmaja ..1-27-18..
सत्यमस्त्रं महाबाहो तथा मायामयं परम् । सौरं तेजःप्रभं नाम परतेजोऽपकर्षणम् ॥१-२७-१९॥
satyamastraṃ mahābāho tathā māyāmayaṃ param . sauraṃ tejaḥprabhaṃ nāma paratejo'pakarṣaṇam ..1-27-19..
सोमास्त्रं शिशिरं नाम त्वाष्ट्रमस्त्रं सुदारुणम् । दारुणं च भगस्यापि शीतेषुमथ मानवम् ॥१-२७-२०॥
somāstraṃ śiśiraṃ nāma tvāṣṭramastraṃ sudāruṇam . dāruṇaṃ ca bhagasyāpi śīteṣumatha mānavam ..1-27-20..
एतान् राम महाबाहो कामरूपान् महाबलान् । गृहाण परमोदारान् क्षिप्रमेव नृपात्मज ॥१-२७-२१॥
etān rāma mahābāho kāmarūpān mahābalān . gṛhāṇa paramodārān kṣiprameva nṛpātmaja ..1-27-21..
स्थितस्तु प्राङ्मुखो भूत्वा शुचिर्मुनिवरस्तदा । ददौ रामाय सुप्रीतो मन्त्रग्राममनुत्तमम् ॥१-२७-२२॥
sthitastu prāṅmukho bhūtvā śucirmunivarastadā . dadau rāmāya suprīto mantragrāmamanuttamam ..1-27-22..
सर्वसंग्रहणं येषां दैवतैरपि दुर्लभम् । तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत् ॥१-२७-२३॥
sarvasaṃgrahaṇaṃ yeṣāṃ daivatairapi durlabham . tānyastrāṇi tadā vipro rāghavāya nyavedayat ..1-27-23..
जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः । उपतस्थुर्महार्हाणि सर्वाण्यस्त्राणि राघवम् ॥१-२७-२४॥
japatastu munestasya viśvāmitrasya dhīmataḥ . upatasthurmahārhāṇi sarvāṇyastrāṇi rāghavam ..1-27-24..
ऊचुश्च मुदिता रामं सर्वे प्राञ्जलयस्तदा । इमे च परमोदार किंकरास्तव राघव ॥१-२७-२५॥
ūcuśca muditā rāmaṃ sarve prāñjalayastadā . ime ca paramodāra kiṃkarāstava rāghava ..1-27-25..
यद्यदिच्छसि भद्रं ते तत्सर्वं करवाम वै । ततो रामः प्रसन्नात्मा तैरित्युक्तो महाबलैः ॥१-२७-२६॥
yadyadicchasi bhadraṃ te tatsarvaṃ karavāma vai . tato rāmaḥ prasannātmā tairityukto mahābalaiḥ ..1-27-26..
प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना । मनसा मे भविष्यध्वमिति तान्यभ्यचोदयत् ॥१-२७-२७॥
pratigṛhya ca kākutsthaḥ samālabhya ca pāṇinā . manasā me bhaviṣyadhvamiti tānyabhyacodayat ..1-27-27..
ततः प्रीतमना रामो विश्वामित्रं महामुनिम्। अभिवाद्य महातेजा गमनायोपचक्रमे ॥१-२७-२८॥
tataḥ prītamanā rāmo viśvāmitraṃ mahāmunim. abhivādya mahātejā gamanāyopacakrame ..1-27-28..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तविंशः सर्गः ॥१-२७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe saptaviṃśaḥ sargaḥ ..1-27..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In