This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनत्रिंशः सर्गः ॥१-२९॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe ekonatriṃśaḥ sargaḥ ..1-29..
अथ तस्याप्रमेयस्य वचनं परिपृच्छतः । विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे ॥१-२९-२५॥
atha tasyāprameyasya vacanaṃ paripṛcchataḥ . viśvāmitro mahātejā vyākhyātumupacakrame ..1-29-25..
इह राम महाबाहो विष्णुर्देवनमस्कृतः । वर्षाणि सुबहूनीह तथा युगशतानि च ॥१-२९-२॥
iha rāma mahābāho viṣṇurdevanamaskṛtaḥ . varṣāṇi subahūnīha tathā yugaśatāni ca ..1-29-2..
तपश्चरणयोगार्थमुवास सुमहातपाः । एष पूर्वाश्रमो राम वामनस्य महात्मनः ॥१-२९-२५॥
tapaścaraṇayogārthamuvāsa sumahātapāḥ . eṣa pūrvāśramo rāma vāmanasya mahātmanaḥ ..1-29-25..
सिद्धाश्रम इति ख्यातः सिद्धो ह्यत्र महातपाः । एतस्मिन्नेव काले तु राजा वैरोचनिर्बलिः ॥१-२९-२५॥
siddhāśrama iti khyātaḥ siddho hyatra mahātapāḥ . etasminneva kāle tu rājā vairocanirbaliḥ ..1-29-25..
निर्जित्य दैवतगणान् सेन्द्रान् सहमरुद्गणान् । कारयामास तद्राज्यं त्रिषु लोकेषु विश्रुतः ॥१-२९-२५॥
nirjitya daivatagaṇān sendrān sahamarudgaṇān . kārayāmāsa tadrājyaṃ triṣu lokeṣu viśrutaḥ ..1-29-25..
यज्ञं चकार सुमहानसुरेन्द्रो महाबलः । बलेस्तु यजमानस्य देवाः साग्निपुरोगमाः । समागम्य स्वयं चैव विष्णुमूचुरिहाश्रमे ॥१-२९-२५॥
yajñaṃ cakāra sumahānasurendro mahābalaḥ . balestu yajamānasya devāḥ sāgnipurogamāḥ . samāgamya svayaṃ caiva viṣṇumūcurihāśrame ..1-29-25..
बलिर्वैरोचनिर्विष्णो यजते यज्ञमुत्तमम् । असमाप्तव्रते तस्मिन् स्वकार्यमभिपद्यताम् ॥१-२९-२५॥
balirvairocanirviṣṇo yajate yajñamuttamam . asamāptavrate tasmin svakāryamabhipadyatām ..1-29-25..
ये चैनमभिवर्तन्ते याचितार इतस्ततः । यच्च यत्र यथावच्च सर्वं तेभ्यः प्रयच्छति ॥१-२९-२५॥
ye cainamabhivartante yācitāra itastataḥ . yacca yatra yathāvacca sarvaṃ tebhyaḥ prayacchati ..1-29-25..
स त्वं सुरहितार्थाय मायायोगमुपाश्रितः । वामनत्वं गतो विष्णो कुरु कल्याणमुत्तमम् ॥१-२९-२५॥
sa tvaṃ surahitārthāya māyāyogamupāśritaḥ . vāmanatvaṃ gato viṣṇo kuru kalyāṇamuttamam ..1-29-25..
एतस्मिन्नन्तरे राम कश्यपोग्निसमप्रभः । अदित्या सहितो राम दीप्यमान इवौजसा ॥१-२९-१०॥
etasminnantare rāma kaśyapognisamaprabhaḥ . adityā sahito rāma dīpyamāna ivaujasā ..1-29-10..
देवीसहायो भगवान् दिव्यं वर्षसहस्रकम् । व्रतं समाप्य वरदं तुष्टाव मधुसूदनम् ॥१-२९-११॥
devīsahāyo bhagavān divyaṃ varṣasahasrakam . vrataṃ samāpya varadaṃ tuṣṭāva madhusūdanam ..1-29-11..
तपोमयं तपोराशिं तपोमूर्तिं तपात्मकम् । तपसा त्वां सुतप्तेन पश्यामि पुरुषोत्तमम् ॥१-२९-१२॥
tapomayaṃ taporāśiṃ tapomūrtiṃ tapātmakam . tapasā tvāṃ sutaptena paśyāmi puruṣottamam ..1-29-12..
शरीरे तव पश्यामि जगत् सर्वमिदं प्रभो । त्वमनादिरनिर्देश्यस्त्वामहं शरणं गतः ॥१-२९-१३॥
śarīre tava paśyāmi jagat sarvamidaṃ prabho . tvamanādiranirdeśyastvāmahaṃ śaraṇaṃ gataḥ ..1-29-13..
तमुवाच हरिः प्रीतः कश्यपं गतकल्मषम् । वरं वरय भद्रं ते वरार्होऽसि मतो मम ॥१-२९-१४॥
tamuvāca hariḥ prītaḥ kaśyapaṃ gatakalmaṣam . varaṃ varaya bhadraṃ te varārho'si mato mama ..1-29-14..
तच्छ्रुत्वा वचनं तस्य मारीचः कश्यपोऽब्रवीत् । अदित्या देवतानां च मम चैवानुयाचितम् ॥१-२९-१५॥
tacchrutvā vacanaṃ tasya mārīcaḥ kaśyapo'bravīt . adityā devatānāṃ ca mama caivānuyācitam ..1-29-15..
वरं वरद सुप्रीतो दातुमर्हसि सुव्रत । पुत्रत्वं गच्छ भगवन्नदित्या मम चानघ ॥१-२९-१६॥
varaṃ varada suprīto dātumarhasi suvrata . putratvaṃ gaccha bhagavannadityā mama cānagha ..1-29-16..
भ्राता भव यवीयांस्त्वं शक्रस्यासुरसूदन । शोकार्तानां तु देवानां साहाय्यं कर्तुमर्हसि ॥१-२९-१७॥
bhrātā bhava yavīyāṃstvaṃ śakrasyāsurasūdana . śokārtānāṃ tu devānāṃ sāhāyyaṃ kartumarhasi ..1-29-17..
अयं सिद्धाश्रमो नाम प्रसादात् ते भविष्यति । सिद्धे कर्मणि देवेश उत्तिष्ठ भगवन्नितः ॥१-२९-१८॥
ayaṃ siddhāśramo nāma prasādāt te bhaviṣyati . siddhe karmaṇi deveśa uttiṣṭha bhagavannitaḥ ..1-29-18..
अथ विष्णुर्महातेजा अदित्यां समजायत । वामनं रूपमास्थाय वैरोचनिमुपागमत् ॥१-२९-१९॥
atha viṣṇurmahātejā adityāṃ samajāyata . vāmanaṃ rūpamāsthāya vairocanimupāgamat ..1-29-19..
त्रीन् पदानथ भिक्षित्वा प्रतिगृह्य च मेदिनीम् । आक्रम्य लोकाँल्लोकार्थी सर्वलोकहिते रतः ॥१-२९-२०॥
trīn padānatha bhikṣitvā pratigṛhya ca medinīm . ākramya lokām̐llokārthī sarvalokahite rataḥ ..1-29-20..
महेन्द्राय पुनः प्रादान्नियम्य बलिमोजसा । त्रैलोक्यं स महातेजाश्चक्रे शक्रवशं पुनः ॥१-२९-२१॥
mahendrāya punaḥ prādānniyamya balimojasā . trailokyaṃ sa mahātejāścakre śakravaśaṃ punaḥ ..1-29-21..
तेनैव पूर्वमाक्रान्त आश्रमः श्रमनाशनः । मयापि भक्त्या तस्यैव वामनस्योपभुज्यते ॥१-२९-२२॥
tenaiva pūrvamākrānta āśramaḥ śramanāśanaḥ . mayāpi bhaktyā tasyaiva vāmanasyopabhujyate ..1-29-22..
एनमाश्रममायान्ति राक्षसा विघ्नकारिणः । अत्र ते पुरुषव्याघ्र हन्तव्या दुष्टचारिणः ॥१-२९-२३॥
enamāśramamāyānti rākṣasā vighnakāriṇaḥ . atra te puruṣavyāghra hantavyā duṣṭacāriṇaḥ ..1-29-23..
अद्य गच्छामहे राम सिद्धाश्रममनुत्तमम् । तदाश्रमपदं तात तवाप्येतद् यथा मम ॥१-२९-२४॥
adya gacchāmahe rāma siddhāśramamanuttamam . tadāśramapadaṃ tāta tavāpyetad yathā mama ..1-29-24..
इत्युक्त्वा परमप्रीतो गृह्य रामं सलक्ष्मणम् । प्रविशन्नाश्रमपदं व्यरोचत महामुनिः । शशीव गतनीहारः पुनर्वसुसमन्वितः ॥१-२९-२५॥
ityuktvā paramaprīto gṛhya rāmaṃ salakṣmaṇam . praviśannāśramapadaṃ vyarocata mahāmuniḥ . śaśīva gatanīhāraḥ punarvasusamanvitaḥ ..1-29-25..
तं दृष्ट्वा मुनयः सर्वे सिद्धाश्रमनिवासिनः । उत्पत्योत्पत्य सहसा विश्वामित्रमपूजयन् ॥१-२९-२६॥
taṃ dṛṣṭvā munayaḥ sarve siddhāśramanivāsinaḥ . utpatyotpatya sahasā viśvāmitramapūjayan ..1-29-26..
यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते । तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम् ॥१-२९-२७॥
yathārhaṃ cakrire pūjāṃ viśvāmitrāya dhīmate . tathaiva rājaputrābhyāmakurvannatithikriyām ..1-29-27..
मुहूर्तमथ विश्रान्तौ राजपुत्रावरिंदमौ । प्राञ्जली मुनिशार्दूलमूचतू रघुनन्दनौ ॥१-२९-२८॥
muhūrtamatha viśrāntau rājaputrāvariṃdamau . prāñjalī muniśārdūlamūcatū raghunandanau ..1-29-28..
अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुङ्गव । सिद्धाश्रमोऽयं सिद्धः स्यात् सत्यमस्तु वचस्तव ॥१-२९-२९॥
adyaiva dīkṣāṃ praviśa bhadraṃ te munipuṅgava . siddhāśramo'yaṃ siddhaḥ syāt satyamastu vacastava ..1-29-29..
एवमुक्तो महातेजा विश्वामित्रो महानृषिः । प्रविवेश तदा दीक्षां नियतो नियतेन्द्रियः ॥१-२९-३०॥
evamukto mahātejā viśvāmitro mahānṛṣiḥ . praviveśa tadā dīkṣāṃ niyato niyatendriyaḥ ..1-29-30..
कुमारावपि तां रात्रिमुषित्वा सुसमाहितौ । प्रभातकाले चोत्थाय पूर्वां संध्यामुपास्य च ॥१-२९-३१॥
kumārāvapi tāṃ rātrimuṣitvā susamāhitau . prabhātakāle cotthāya pūrvāṃ saṃdhyāmupāsya ca ..1-29-31..
प्रशुची परमं जाप्यं समाप्य नियमेन च । हुताग्निहोत्रमासीनं विश्वामित्रमवन्दताम् ॥१-२९-३२॥
praśucī paramaṃ jāpyaṃ samāpya niyamena ca . hutāgnihotramāsīnaṃ viśvāmitramavandatām ..1-29-32..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनत्रिंशः सर्गः ॥१-२९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ekonatriṃśaḥ sargaḥ ..1-29..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In