This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 3

Rama's Story

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे तृतीयः सर्गः ॥१-३॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe tṛtīyaḥ sargaḥ ||1-3||

Kanda : Bala Kanda

Sarga :   3

Shloka :   0

श्रुत्वा वस्तु समग्रं तद्धर्मार्थसहितं हितम् । व्यक्तमन्वेषते भूयो यद् वृत्तं तस्य धीमतः ॥१-३-१॥
śrutvā vastu samagraṃ taddharmārthasahitaṃ hitam |vyaktamanveṣate bhūyo yad vṛttaṃ tasya dhīmataḥ ||1-3-1||

Kanda : Bala Kanda

Sarga :   3

Shloka :   1

उपस्पृश्योदकं सम्यङ्मुनिः स्थित्वा कृताञ्जलिः । प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम् ॥१-३-२॥
upaspṛśyodakaṃ samyaṅmuniḥ sthitvā kṛtāñjaliḥ |prācīnāgreṣu darbheṣu dharmeṇānveṣate gatim ||1-3-2||

Kanda : Bala Kanda

Sarga :   3

Shloka :   2

रामलक्ष्मणसीताभी राज्ञा दशरथेन च । सभार्येण सराष्ट्रेण यत् प्राप्तं तत्र तत्त्वतः ॥१-३-३॥
rāmalakṣmaṇasītābhī rājñā daśarathena ca |sabhāryeṇa sarāṣṭreṇa yat prāptaṃ tatra tattvataḥ ||1-3-3||

Kanda : Bala Kanda

Sarga :   3

Shloka :   3

हसितं भाषितं चैव गतिर्यावच्च चेष्टितम् । तत् सर्वं धर्मवीर्येण यथावत् संप्रपश्यति ॥१-३-४॥
hasitaṃ bhāṣitaṃ caiva gatiryāvacca ceṣṭitam |tat sarvaṃ dharmavīryeṇa yathāvat saṃprapaśyati ||1-3-4||

Kanda : Bala Kanda

Sarga :   3

Shloka :   4

स्त्रीतृतीयेन च तथा यत् प्राप्तं चरता वने । सत्यसन्धेन रामेण तत् सर्वं चान्ववैक्षत ॥१-३-५॥
strītṛtīyena ca tathā yat prāptaṃ caratā vane |satyasandhena rāmeṇa tat sarvaṃ cānvavaikṣata ||1-3-5||

Kanda : Bala Kanda

Sarga :   3

Shloka :   5

ततः पश्यति धर्मात्मा तत् सर्वं योगमास्थितः । पुरा यत् तत्र निर्वृत्तं पाणावामलकं यथा ॥१-३-६॥
tataḥ paśyati dharmātmā tat sarvaṃ yogamāsthitaḥ |purā yat tatra nirvṛttaṃ pāṇāvāmalakaṃ yathā ||1-3-6||

Kanda : Bala Kanda

Sarga :   3

Shloka :   6

तत् सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महामतिः । अभिरामस्य रामस्य तत् सर्वं कर्तुमुद्यतः ॥१-३-७॥
tat sarvaṃ tattvato dṛṣṭvā dharmeṇa sa mahāmatiḥ |abhirāmasya rāmasya tat sarvaṃ kartumudyataḥ ||1-3-7||

Kanda : Bala Kanda

Sarga :   3

Shloka :   7

कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम् । समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम् ॥१-३-८॥
kāmārthaguṇasaṃyuktaṃ dharmārthaguṇavistaram |samudramiva ratnāḍhyaṃ sarvaśrutimanoharam ||1-3-8||

Kanda : Bala Kanda

Sarga :   3

Shloka :   8

स यथा कथितं पूर्वं नारदेन महात्मना । रघुवंशस्य चरितं चकार भगवान् मुनिः ॥१-३-९॥
sa yathā kathitaṃ pūrvaṃ nāradena mahātmanā |raghuvaṃśasya caritaṃ cakāra bhagavān muniḥ ||1-3-9||

Kanda : Bala Kanda

Sarga :   3

Shloka :   9

जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम् । लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् ॥१-३-१०॥
janma rāmasya sumahadvīryaṃ sarvānukūlatām |lokasya priyatāṃ kṣāntiṃ saumyatāṃ satyaśīlatām ||1-3-10||

Kanda : Bala Kanda

Sarga :   3

Shloka :   10

नाना चित्राः कथाश्चान्या विश्वामित्रसहायने । जानक्याश्च विवाहं च धनुषश्च विभेदनम् ॥१-३-११॥
nānā citrāḥ kathāścānyā viśvāmitrasahāyane |jānakyāśca vivāhaṃ ca dhanuṣaśca vibhedanam ||1-3-11||

Kanda : Bala Kanda

Sarga :   3

Shloka :   11

रामरामविवादं च गुणान् दाशरथेस्तथा । तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम् ॥१-३-१२॥
rāmarāmavivādaṃ ca guṇān dāśarathestathā |tathābhiṣekaṃ rāmasya kaikeyyā duṣṭabhāvatām ||1-3-12||

Kanda : Bala Kanda

Sarga :   3

Shloka :   12

विघातं चाभिषेकस्य रामस्य च विवासनम् । राज्ञः शोकं विलापं च परलोकस्य चाश्रयम् ॥१-३-१३॥
vighātaṃ cābhiṣekasya rāmasya ca vivāsanam |rājñaḥ śokaṃ vilāpaṃ ca paralokasya cāśrayam ||1-3-13||

Kanda : Bala Kanda

Sarga :   3

Shloka :   13

प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् । निषादाधिपसंवादं सूतोपावर्तनं तथा ॥१-३-१४॥
prakṛtīnāṃ viṣādaṃ ca prakṛtīnāṃ visarjanam |niṣādādhipasaṃvādaṃ sūtopāvartanaṃ tathā ||1-3-14||

Kanda : Bala Kanda

Sarga :   3

Shloka :   14

गङ्गायाश्चापि संतारं भरद्वाजस्य दर्शनम् । भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् ॥१-३-१५॥
gaṅgāyāścāpi saṃtāraṃ bharadvājasya darśanam |bharadvājābhyanujñānāccitrakūṭasya darśanam ||1-3-15||

Kanda : Bala Kanda

Sarga :   3

Shloka :   15

वास्तुकर्म निवेशं च भरतागमनं तथा । प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ॥१-३-१६॥
vāstukarma niveśaṃ ca bharatāgamanaṃ tathā |prasādanaṃ ca rāmasya pituśca salilakriyām ||1-3-16||

Kanda : Bala Kanda

Sarga :   3

Shloka :   16

पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम् । दण्डकारण्यगमनं विराधस्य वधं तथा ॥१-३-१७॥
pādukāgryābhiṣekaṃ ca nandigrāmanivāsanam |daṇḍakāraṇyagamanaṃ virādhasya vadhaṃ tathā ||1-3-17||

Kanda : Bala Kanda

Sarga :   3

Shloka :   17

दर्शनं शरभङ्गस्य सुतीक्ष्णेन समागमम्अनसूयासमाख्यां च अङ्गरागस्य चार्पणम् ॥१-३-१८॥
darśanaṃ śarabhaṅgasya sutīkṣṇena samāgamamanasūyāsamākhyāṃ ca aṅgarāgasya cārpaṇam ||1-3-18||

Kanda : Bala Kanda

Sarga :   3

Shloka :   18

दर्शनं चाप्यगस्त्यस्य धनुषो ग्रहणं तथा । शूर्पणख्याश्च संवादं विरूपकरणं तथा ॥१-३-१९॥
darśanaṃ cāpyagastyasya dhanuṣo grahaṇaṃ tathā |śūrpaṇakhyāśca saṃvādaṃ virūpakaraṇaṃ tathā ||1-3-19||

Kanda : Bala Kanda

Sarga :   3

Shloka :   19

वधं खरत्रिशिरसोरुत्थानं रावणस्य च । मारीचस्य वधं चैव वैदेह्या हरणं तथा ॥१-३-२०॥
vadhaṃ kharatriśirasorutthānaṃ rāvaṇasya ca |mārīcasya vadhaṃ caiva vaidehyā haraṇaṃ tathā ||1-3-20||

Kanda : Bala Kanda

Sarga :   3

Shloka :   20

राघवस्य विलापं च गृध्रराजनिबर्हणम् । कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम् ॥१-३-२१॥
rāghavasya vilāpaṃ ca gṛdhrarājanibarhaṇam |kabandhadarśanaṃ caiva pampāyāścāpi darśanam ||1-3-21||

Kanda : Bala Kanda

Sarga :   3

Shloka :   21

शबरीदर्शनं चैव फलमूलाशनं तथा । प्रलापं चैव पम्पायां हनूमद्दर्शनं तथा ॥१-३-२२॥
śabarīdarśanaṃ caiva phalamūlāśanaṃ tathā |pralāpaṃ caiva pampāyāṃ hanūmaddarśanaṃ tathā ||1-3-22||

Kanda : Bala Kanda

Sarga :   3

Shloka :   22

ऋष्यमूकस्य गमनं सुग्रीवेण समागमम् । प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् ॥१-३-२३॥
ṛṣyamūkasya gamanaṃ sugrīveṇa samāgamam |pratyayotpādanaṃ sakhyaṃ vālisugrīvavigraham ||1-3-23||

Kanda : Bala Kanda

Sarga :   3

Shloka :   23

वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् । ताराविलापं समयं वर्षरात्रनिवासनम् ॥१-३-२४॥
vālipramathanaṃ caiva sugrīvapratipādanam |tārāvilāpaṃ samayaṃ varṣarātranivāsanam ||1-3-24||

Kanda : Bala Kanda

Sarga :   3

Shloka :   24

कोपं राघवसिंहस्य बलानामुपसंग्रहम् । दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम् ॥१-३-२५॥
kopaṃ rāghavasiṃhasya balānāmupasaṃgraham |diśaḥ prasthāpanaṃ caiva pṛthivyāśca nivedanam ||1-3-25||

Kanda : Bala Kanda

Sarga :   3

Shloka :   25

अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम् । प्रायोपवेशनं चैव संपातेश्चापि दर्शनम् ॥१-३-२६॥
aṅgulīyakadānaṃ ca ṛkṣasya biladarśanam |prāyopaveśanaṃ caiva saṃpāteścāpi darśanam ||1-3-26||

Kanda : Bala Kanda

Sarga :   3

Shloka :   26

पर्वतारोहणं चैव सागरस्यापि लङ्घनम् । समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ॥१-३-२७॥
parvatārohaṇaṃ caiva sāgarasyāpi laṅghanam |samudravacanāccaiva mainākasya ca darśanam ||1-3-27||

Kanda : Bala Kanda

Sarga :   3

Shloka :   27

राक्षसीतर्जनं चैव च्छायाग्राहस्य दर्शनम् । सिंहिकायाश्च निधनं लङ्कामलयदर्शनम् ॥१-३-२८॥
rākṣasītarjanaṃ caiva cchāyāgrāhasya darśanam |siṃhikāyāśca nidhanaṃ laṅkāmalayadarśanam ||1-3-28||

Kanda : Bala Kanda

Sarga :   3

Shloka :   28

रात्रौ लङ्काप्रवेशं च एकस्यापि विचिन्तनम् । आपानभूमिगमनमवरोधस्य दर्शनम् ॥१-३-२९॥
rātrau laṅkāpraveśaṃ ca ekasyāpi vicintanam |āpānabhūmigamanamavarodhasya darśanam ||1-3-29||

Kanda : Bala Kanda

Sarga :   3

Shloka :   29

दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम् । अशोकवनिकायानं सीतायाश्चापि दर्शनम् ॥१-३-३०॥
darśanaṃ rāvaṇasyāpi puṣpakasya ca darśanam |aśokavanikāyānaṃ sītāyāścāpi darśanam ||1-3-30||

Kanda : Bala Kanda

Sarga :   3

Shloka :   30

अभिज्ञानप्रदानं च सीतायाश्चापि भाषणम् । राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् ॥१-३-३१॥
abhijñānapradānaṃ ca sītāyāścāpi bhāṣaṇam |rākṣasītarjanaṃ caiva trijaṭāsvapnadarśanam ||1-3-31||

Kanda : Bala Kanda

Sarga :   3

Shloka :   31

मणिप्रदानं सीताया वृक्षभङ्गं तथैव च । राक्षसीविद्रवं चैव किंकराणां निबर्हणम् ॥१-३-३२॥
maṇipradānaṃ sītāyā vṛkṣabhaṅgaṃ tathaiva ca |rākṣasīvidravaṃ caiva kiṃkarāṇāṃ nibarhaṇam ||1-3-32||

Kanda : Bala Kanda

Sarga :   3

Shloka :   32

ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम् । प्रतिप्लवनमेवाथ मधूनां हरणं तथा ॥१-३-३३॥
grahaṇaṃ vāyusūnośca laṅkādāhābhigarjanam |pratiplavanamevātha madhūnāṃ haraṇaṃ tathā ||1-3-33||

Kanda : Bala Kanda

Sarga :   3

Shloka :   33

राघवाश्वासनं चैव मणिनिर्यातनं तथा । संगमं च समुद्रेण नलसेतोश्च बन्धनम् ॥१-३-३४॥
rāghavāśvāsanaṃ caiva maṇiniryātanaṃ tathā |saṃgamaṃ ca samudreṇa nalasetośca bandhanam ||1-3-34||

Kanda : Bala Kanda

Sarga :   3

Shloka :   34

प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् । विभीषणेन संसर्गं वधोपायनिवेदनम् ॥१-३-३५॥
pratāraṃ ca samudrasya rātrau laṅkāvarodhanam |vibhīṣaṇena saṃsargaṃ vadhopāyanivedanam ||1-3-35||

Kanda : Bala Kanda

Sarga :   3

Shloka :   35

कुम्भकर्णस्य निधनं मेघनादनिबर्हणम् । रावणस्य विनाशं च सीतावाप्तिमरेः पुरे ॥१-३-३६॥
kumbhakarṇasya nidhanaṃ meghanādanibarhaṇam |rāvaṇasya vināśaṃ ca sītāvāptimareḥ pure ||1-3-36||

Kanda : Bala Kanda

Sarga :   3

Shloka :   36

बिभीषणाभिषेकं च पुष्पकस्य च दर्शनम् । अयोध्यायाश्च गमनं भरद्वाजसमागमम् ॥१-३-३७॥
bibhīṣaṇābhiṣekaṃ ca puṣpakasya ca darśanam |ayodhyāyāśca gamanaṃ bharadvājasamāgamam ||1-3-37||

Kanda : Bala Kanda

Sarga :   3

Shloka :   37

प्रेषणं वायुपुत्रस्य भरतेन समागमम् । रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम् । स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम् ॥१-३-३८॥
preṣaṇaṃ vāyuputrasya bharatena samāgamam |rāmābhiṣekābhyudayaṃ sarvasainyavisarjanam |svarāṣṭrarañjanaṃ caiva vaidehyāśca visarjanam ||1-3-38||

Kanda : Bala Kanda

Sarga :   3

Shloka :   38

अनागतं च यत् किंचिद् रामस्य वसुधातले । तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः ॥१-३-३९॥
anāgataṃ ca yat kiṃcid rāmasya vasudhātale |taccakārottare kāvye vālmīkirbhagavānṛṣiḥ ||1-3-39||

Kanda : Bala Kanda

Sarga :   3

Shloka :   39

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे तृतीयः सर्गः ॥१-३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe tṛtīyaḥ sargaḥ ||1-3||

Kanda : Bala Kanda

Sarga :   3

Shloka :   40

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In