This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे तृतीयः सर्गः ॥१-३॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe tṛtīyaḥ sargaḥ ..1-3..
श्रुत्वा वस्तु समग्रं तद्धर्मार्थसहितं हितम् । व्यक्तमन्वेषते भूयो यद् वृत्तं तस्य धीमतः ॥१-३-१॥
śrutvā vastu samagraṃ taddharmārthasahitaṃ hitam . vyaktamanveṣate bhūyo yad vṛttaṃ tasya dhīmataḥ ..1-3-1..
उपस्पृश्योदकं सम्यङ्मुनिः स्थित्वा कृताञ्जलिः । प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम् ॥१-३-२॥
upaspṛśyodakaṃ samyaṅmuniḥ sthitvā kṛtāñjaliḥ . prācīnāgreṣu darbheṣu dharmeṇānveṣate gatim ..1-3-2..
रामलक्ष्मणसीताभी राज्ञा दशरथेन च । सभार्येण सराष्ट्रेण यत् प्राप्तं तत्र तत्त्वतः ॥१-३-३॥
rāmalakṣmaṇasītābhī rājñā daśarathena ca . sabhāryeṇa sarāṣṭreṇa yat prāptaṃ tatra tattvataḥ ..1-3-3..
हसितं भाषितं चैव गतिर्यावच्च चेष्टितम् । तत् सर्वं धर्मवीर्येण यथावत् संप्रपश्यति ॥१-३-४॥
hasitaṃ bhāṣitaṃ caiva gatiryāvacca ceṣṭitam . tat sarvaṃ dharmavīryeṇa yathāvat saṃprapaśyati ..1-3-4..
स्त्रीतृतीयेन च तथा यत् प्राप्तं चरता वने । सत्यसन्धेन रामेण तत् सर्वं चान्ववैक्षत ॥१-३-५॥
strītṛtīyena ca tathā yat prāptaṃ caratā vane . satyasandhena rāmeṇa tat sarvaṃ cānvavaikṣata ..1-3-5..
ततः पश्यति धर्मात्मा तत् सर्वं योगमास्थितः । पुरा यत् तत्र निर्वृत्तं पाणावामलकं यथा ॥१-३-६॥
tataḥ paśyati dharmātmā tat sarvaṃ yogamāsthitaḥ . purā yat tatra nirvṛttaṃ pāṇāvāmalakaṃ yathā ..1-3-6..
तत् सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महामतिः । अभिरामस्य रामस्य तत् सर्वं कर्तुमुद्यतः ॥१-३-७॥
tat sarvaṃ tattvato dṛṣṭvā dharmeṇa sa mahāmatiḥ . abhirāmasya rāmasya tat sarvaṃ kartumudyataḥ ..1-3-7..
कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम् । समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम् ॥१-३-८॥
kāmārthaguṇasaṃyuktaṃ dharmārthaguṇavistaram . samudramiva ratnāḍhyaṃ sarvaśrutimanoharam ..1-3-8..
स यथा कथितं पूर्वं नारदेन महात्मना । रघुवंशस्य चरितं चकार भगवान् मुनिः ॥१-३-९॥
sa yathā kathitaṃ pūrvaṃ nāradena mahātmanā . raghuvaṃśasya caritaṃ cakāra bhagavān muniḥ ..1-3-9..
जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम् । लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् ॥१-३-१०॥
janma rāmasya sumahadvīryaṃ sarvānukūlatām . lokasya priyatāṃ kṣāntiṃ saumyatāṃ satyaśīlatām ..1-3-10..
नाना चित्राः कथाश्चान्या विश्वामित्रसहायने । जानक्याश्च विवाहं च धनुषश्च विभेदनम् ॥१-३-११॥
nānā citrāḥ kathāścānyā viśvāmitrasahāyane . jānakyāśca vivāhaṃ ca dhanuṣaśca vibhedanam ..1-3-11..
रामरामविवादं च गुणान् दाशरथेस्तथा । तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम् ॥१-३-१२॥
rāmarāmavivādaṃ ca guṇān dāśarathestathā . tathābhiṣekaṃ rāmasya kaikeyyā duṣṭabhāvatām ..1-3-12..
विघातं चाभिषेकस्य रामस्य च विवासनम् । राज्ञः शोकं विलापं च परलोकस्य चाश्रयम् ॥१-३-१३॥
vighātaṃ cābhiṣekasya rāmasya ca vivāsanam . rājñaḥ śokaṃ vilāpaṃ ca paralokasya cāśrayam ..1-3-13..
प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् । निषादाधिपसंवादं सूतोपावर्तनं तथा ॥१-३-१४॥
prakṛtīnāṃ viṣādaṃ ca prakṛtīnāṃ visarjanam . niṣādādhipasaṃvādaṃ sūtopāvartanaṃ tathā ..1-3-14..
गङ्गायाश्चापि संतारं भरद्वाजस्य दर्शनम् । भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् ॥१-३-१५॥
gaṅgāyāścāpi saṃtāraṃ bharadvājasya darśanam . bharadvājābhyanujñānāccitrakūṭasya darśanam ..1-3-15..
वास्तुकर्म निवेशं च भरतागमनं तथा । प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ॥१-३-१६॥
vāstukarma niveśaṃ ca bharatāgamanaṃ tathā . prasādanaṃ ca rāmasya pituśca salilakriyām ..1-3-16..
पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम् । दण्डकारण्यगमनं विराधस्य वधं तथा ॥१-३-१७॥
pādukāgryābhiṣekaṃ ca nandigrāmanivāsanam . daṇḍakāraṇyagamanaṃ virādhasya vadhaṃ tathā ..1-3-17..
दर्शनं शरभङ्गस्य सुतीक्ष्णेन समागमम्अनसूयासमाख्यां च अङ्गरागस्य चार्पणम् ॥१-३-१८॥
darśanaṃ śarabhaṅgasya sutīkṣṇena samāgamamanasūyāsamākhyāṃ ca aṅgarāgasya cārpaṇam ..1-3-18..
दर्शनं चाप्यगस्त्यस्य धनुषो ग्रहणं तथा । शूर्पणख्याश्च संवादं विरूपकरणं तथा ॥१-३-१९॥
darśanaṃ cāpyagastyasya dhanuṣo grahaṇaṃ tathā . śūrpaṇakhyāśca saṃvādaṃ virūpakaraṇaṃ tathā ..1-3-19..
वधं खरत्रिशिरसोरुत्थानं रावणस्य च । मारीचस्य वधं चैव वैदेह्या हरणं तथा ॥१-३-२०॥
vadhaṃ kharatriśirasorutthānaṃ rāvaṇasya ca . mārīcasya vadhaṃ caiva vaidehyā haraṇaṃ tathā ..1-3-20..
राघवस्य विलापं च गृध्रराजनिबर्हणम् । कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम् ॥१-३-२१॥
rāghavasya vilāpaṃ ca gṛdhrarājanibarhaṇam . kabandhadarśanaṃ caiva pampāyāścāpi darśanam ..1-3-21..
शबरीदर्शनं चैव फलमूलाशनं तथा । प्रलापं चैव पम्पायां हनूमद्दर्शनं तथा ॥१-३-२२॥
śabarīdarśanaṃ caiva phalamūlāśanaṃ tathā . pralāpaṃ caiva pampāyāṃ hanūmaddarśanaṃ tathā ..1-3-22..
ऋष्यमूकस्य गमनं सुग्रीवेण समागमम् । प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् ॥१-३-२३॥
ṛṣyamūkasya gamanaṃ sugrīveṇa samāgamam . pratyayotpādanaṃ sakhyaṃ vālisugrīvavigraham ..1-3-23..
वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् । ताराविलापं समयं वर्षरात्रनिवासनम् ॥१-३-२४॥
vālipramathanaṃ caiva sugrīvapratipādanam . tārāvilāpaṃ samayaṃ varṣarātranivāsanam ..1-3-24..
कोपं राघवसिंहस्य बलानामुपसंग्रहम् । दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम् ॥१-३-२५॥
kopaṃ rāghavasiṃhasya balānāmupasaṃgraham . diśaḥ prasthāpanaṃ caiva pṛthivyāśca nivedanam ..1-3-25..
अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम् । प्रायोपवेशनं चैव संपातेश्चापि दर्शनम् ॥१-३-२६॥
aṅgulīyakadānaṃ ca ṛkṣasya biladarśanam . prāyopaveśanaṃ caiva saṃpāteścāpi darśanam ..1-3-26..
पर्वतारोहणं चैव सागरस्यापि लङ्घनम् । समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ॥१-३-२७॥
parvatārohaṇaṃ caiva sāgarasyāpi laṅghanam . samudravacanāccaiva mainākasya ca darśanam ..1-3-27..
राक्षसीतर्जनं चैव च्छायाग्राहस्य दर्शनम् । सिंहिकायाश्च निधनं लङ्कामलयदर्शनम् ॥१-३-२८॥
rākṣasītarjanaṃ caiva cchāyāgrāhasya darśanam . siṃhikāyāśca nidhanaṃ laṅkāmalayadarśanam ..1-3-28..
रात्रौ लङ्काप्रवेशं च एकस्यापि विचिन्तनम् । आपानभूमिगमनमवरोधस्य दर्शनम् ॥१-३-२९॥
rātrau laṅkāpraveśaṃ ca ekasyāpi vicintanam . āpānabhūmigamanamavarodhasya darśanam ..1-3-29..
दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम् । अशोकवनिकायानं सीतायाश्चापि दर्शनम् ॥१-३-३०॥
darśanaṃ rāvaṇasyāpi puṣpakasya ca darśanam . aśokavanikāyānaṃ sītāyāścāpi darśanam ..1-3-30..
अभिज्ञानप्रदानं च सीतायाश्चापि भाषणम् । राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् ॥१-३-३१॥
abhijñānapradānaṃ ca sītāyāścāpi bhāṣaṇam . rākṣasītarjanaṃ caiva trijaṭāsvapnadarśanam ..1-3-31..
मणिप्रदानं सीताया वृक्षभङ्गं तथैव च । राक्षसीविद्रवं चैव किंकराणां निबर्हणम् ॥१-३-३२॥
maṇipradānaṃ sītāyā vṛkṣabhaṅgaṃ tathaiva ca . rākṣasīvidravaṃ caiva kiṃkarāṇāṃ nibarhaṇam ..1-3-32..
ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम् । प्रतिप्लवनमेवाथ मधूनां हरणं तथा ॥१-३-३३॥
grahaṇaṃ vāyusūnośca laṅkādāhābhigarjanam . pratiplavanamevātha madhūnāṃ haraṇaṃ tathā ..1-3-33..
राघवाश्वासनं चैव मणिनिर्यातनं तथा । संगमं च समुद्रेण नलसेतोश्च बन्धनम् ॥१-३-३४॥
rāghavāśvāsanaṃ caiva maṇiniryātanaṃ tathā . saṃgamaṃ ca samudreṇa nalasetośca bandhanam ..1-3-34..
प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् । विभीषणेन संसर्गं वधोपायनिवेदनम् ॥१-३-३५॥
pratāraṃ ca samudrasya rātrau laṅkāvarodhanam . vibhīṣaṇena saṃsargaṃ vadhopāyanivedanam ..1-3-35..
कुम्भकर्णस्य निधनं मेघनादनिबर्हणम् । रावणस्य विनाशं च सीतावाप्तिमरेः पुरे ॥१-३-३६॥
kumbhakarṇasya nidhanaṃ meghanādanibarhaṇam . rāvaṇasya vināśaṃ ca sītāvāptimareḥ pure ..1-3-36..
बिभीषणाभिषेकं च पुष्पकस्य च दर्शनम् । अयोध्यायाश्च गमनं भरद्वाजसमागमम् ॥१-३-३७॥
bibhīṣaṇābhiṣekaṃ ca puṣpakasya ca darśanam . ayodhyāyāśca gamanaṃ bharadvājasamāgamam ..1-3-37..
प्रेषणं वायुपुत्रस्य भरतेन समागमम् । रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम् । स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम् ॥१-३-३८॥
preṣaṇaṃ vāyuputrasya bharatena samāgamam . rāmābhiṣekābhyudayaṃ sarvasainyavisarjanam . svarāṣṭrarañjanaṃ caiva vaidehyāśca visarjanam ..1-3-38..
अनागतं च यत् किंचिद् रामस्य वसुधातले । तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः ॥१-३-३९॥
anāgataṃ ca yat kiṃcid rāmasya vasudhātale . taccakārottare kāvye vālmīkirbhagavānṛṣiḥ ..1-3-39..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे तृतीयः सर्गः ॥१-३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe tṛtīyaḥ sargaḥ ..1-3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In