This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 31

Journey to Mithila

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकत्रिंशः सर्गः ॥१-३१॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe ekatriṃśaḥ sargaḥ ||1-31||

Kanda : Bala Kanda

Sarga :   31

Shloka :   0

अथ तां रजनीं तत्र कृतार्थौ रामलक्षणौ । ऊषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना ॥१-३१-१॥
atha tāṃ rajanīṃ tatra kṛtārthau rāmalakṣaṇau |ūṣaturmuditau vīrau prahṛṣṭenāntarātmanā ||1-31-1||

Kanda : Bala Kanda

Sarga :   31

Shloka :   1

प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ । विश्वामित्रमृषींश्चान्यान्सहितावभिजग्मतुः ॥१-३१-२॥
prabhātāyāṃ tu śarvaryāṃ kṛtapaurvāhṇikakriyau |viśvāmitramṛṣīṃścānyānsahitāvabhijagmatuḥ ||1-31-2||

Kanda : Bala Kanda

Sarga :   31

Shloka :   2

अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम् । ऊचतुर्परमोदारं वाक्यं मधुरभाषिणौ ॥१-३१-३॥
abhivādya muniśreṣṭhaṃ jvalantamiva pāvakam |ūcaturparamodāraṃ vākyaṃ madhurabhāṣiṇau ||1-31-3||

Kanda : Bala Kanda

Sarga :   31

Shloka :   3

इमौ स्म मुनिशार्दूल किङ्करौ समुपागतौ । आज्ञापय मुनिश्रेष्ठ शासनं करवाव किम् ॥१-३१-४॥
imau sma muniśārdūla kiṅkarau samupāgatau |ājñāpaya muniśreṣṭha śāsanaṃ karavāva kim ||1-31-4||

Kanda : Bala Kanda

Sarga :   31

Shloka :   4

एवमुक्ते तयोर्वाक्ये सर्व एव महर्षयः । विश्वामित्रं पुरस्कृत्य रामं वचनमब्रुवन् ॥१-३१-५॥
evamukte tayorvākye sarva eva maharṣayaḥ |viśvāmitraṃ puraskṛtya rāmaṃ vacanamabruvan ||1-31-5||

Kanda : Bala Kanda

Sarga :   31

Shloka :   5

मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति । यज्ञः परमधर्मिष्ठस्तत्र यास्यामहे वयम् ॥१-३१-६॥
maithilasya naraśreṣṭha janakasya bhaviṣyati |yajñaḥ paramadharmiṣṭhastatra yāsyāmahe vayam ||1-31-6||

Kanda : Bala Kanda

Sarga :   31

Shloka :   6

त्वं चैव नरशार्दूल सहास्माभिर्गमिष्यसि । अद्भुतं च धनूरत्नं तत्र त्वं द्रष्टुमर्हसि ॥१-३१-७॥
tvaṃ caiva naraśārdūla sahāsmābhirgamiṣyasi |adbhutaṃ ca dhanūratnaṃ tatra tvaṃ draṣṭumarhasi ||1-31-7||

Kanda : Bala Kanda

Sarga :   31

Shloka :   7

तद्धि पूर्वं नरश्रेष्ठ दत्तं सदसि दैवतैः । अप्रमेयबलं घोरं मखे परमभास्वरम् ॥१-३१-८॥
taddhi pūrvaṃ naraśreṣṭha dattaṃ sadasi daivataiḥ |aprameyabalaṃ ghoraṃ makhe paramabhāsvaram ||1-31-8||

Kanda : Bala Kanda

Sarga :   31

Shloka :   8

नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः । कर्तुमारोपणं शक्ता न कथञ्चन मानुषाः ॥१-३१-९॥
nāsya devā na gandharvā nāsurā na ca rākṣasāḥ |kartumāropaṇaṃ śaktā na kathañcana mānuṣāḥ ||1-31-9||

Kanda : Bala Kanda

Sarga :   31

Shloka :   9

धनुषस्तस्य वीर्यं हि जिज्ञासन्तो महीक्षितः । न शेकुरारोपयितुं राजपुत्रा महाबलाः ॥१-३१-१०॥
dhanuṣastasya vīryaṃ hi jijñāsanto mahīkṣitaḥ |na śekurāropayituṃ rājaputrā mahābalāḥ ||1-31-10||

Kanda : Bala Kanda

Sarga :   31

Shloka :   10

तद्धनुर्नरशार्दूल मैथिलस्य महात्मनः । तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं च परमाद्भुतम् ॥१-३१-११॥
taddhanurnaraśārdūla maithilasya mahātmanaḥ |tatra drakṣyasi kākutstha yajñaṃ ca paramādbhutam ||1-31-11||

Kanda : Bala Kanda

Sarga :   31

Shloka :   11

तद्धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः । याचितं नरशार्दूल सुनाभं सर्वदैवतैः ॥१-३१-१२॥
taddhi yajñaphalaṃ tena maithilenottamaṃ dhanuḥ |yācitaṃ naraśārdūla sunābhaṃ sarvadaivataiḥ ||1-31-12||

Kanda : Bala Kanda

Sarga :   31

Shloka :   12

आयागभूतं नृपतेस्तस्य वेश्मनि राघव । अर्चितं विविधैर्गन्धैर्धूपैश्चागुरुगन्धिभिः ॥१-३१-१३
āyāgabhūtaṃ nṛpatestasya veśmani rāghava |arcitaṃ vividhairgandhairdhūpaiścāgurugandhibhiḥ ||1-31-13

Kanda : Bala Kanda

Sarga :   31

Shloka :   13

एवमुक्त्वा मुनिवरः प्रस्थानमकरोत् तदा । सर्षिसङ्घः सकाकुत्स्थ आमन्त्र्य वनदेताः ॥१-३१-१४॥
evamuktvā munivaraḥ prasthānamakarot tadā |sarṣisaṅghaḥ sakākutstha āmantrya vanadetāḥ ||1-31-14||

Kanda : Bala Kanda

Sarga :   31

Shloka :   14

स्वस्ति वोऽस्तु गमिष्यामि सिद्धः सिद्धाश्रमादहम् । उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम् ॥१-३१-१५॥
svasti vo'stu gamiṣyāmi siddhaḥ siddhāśramādaham |uttare jāhnavītīre himavantaṃ śiloccayam ||1-31-15||

Kanda : Bala Kanda

Sarga :   31

Shloka :   15

इत्युक्त्वा मुनिशार्दूलः कौशिकः स तपोधनः । उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे ॥१-३१-१६॥
ityuktvā muniśārdūlaḥ kauśikaḥ sa tapodhanaḥ |uttarāṃ diśamuddiśya prasthātumupacakrame ||1-31-16||

Kanda : Bala Kanda

Sarga :   31

Shloka :   16

तं व्रजन्तं मुनिवरमन्वगादनुसारिणाम् । शकटीशतमात्रं तु प्रयाणे ब्रह्मवादिनाम् ॥१-३१-१७॥
taṃ vrajantaṃ munivaramanvagādanusāriṇām |śakaṭīśatamātraṃ tu prayāṇe brahmavādinām ||1-31-17||

Kanda : Bala Kanda

Sarga :   31

Shloka :   17

मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः । अनुजग्मुर्महात्मानं विश्वामित्रं तपोधनम् ॥१-३१-१८॥
mṛgapakṣigaṇāścaiva siddhāśramanivāsinaḥ |anujagmurmahātmānaṃ viśvāmitraṃ tapodhanam ||1-31-18||

Kanda : Bala Kanda

Sarga :   31

Shloka :   18

निवर्तयामास ततः स ऋषि सन्घः स पक्षिणः । ते गत्वा दूरम् अध्वानम् लम्बमाने दिवाकरे ॥१-३१-१९॥
nivartayāmāsa tataḥ sa ṛṣi sanghaḥ sa pakṣiṇaḥ |te gatvā dūram adhvānam lambamāne divākare ||1-31-19||

Kanda : Bala Kanda

Sarga :   31

Shloka :   19

ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे । वासं चक्रुर्मुनिगणाः शोणाकूले समाहिताः ॥१-३१-१९॥
te gatvā dūramadhvānaṃ lambamāne divākare |vāsaṃ cakrurmunigaṇāḥ śoṇākūle samāhitāḥ ||1-31-19||

Kanda : Bala Kanda

Sarga :   31

Shloka :   19

तेऽस्तं गते दिनकरे स्नात्वा हुतहुताशनाः । विश्वामित्रं पुरस्कृत्य निषेदुरमितौजसः ॥१-३१-२०॥
te'staṃ gate dinakare snātvā hutahutāśanāḥ |viśvāmitraṃ puraskṛtya niṣeduramitaujasaḥ ||1-31-20||

Kanda : Bala Kanda

Sarga :   31

Shloka :   20

रामोऽपि सहसौमित्रिर्मुनींस्तानभिपूज्य च । अग्रतो निषसादाथ विश्वामित्रस्य धीमतः ॥१-३१-२१॥
rāmo'pi sahasaumitrirmunīṃstānabhipūjya ca |agrato niṣasādātha viśvāmitrasya dhīmataḥ ||1-31-21||

Kanda : Bala Kanda

Sarga :   31

Shloka :   21

अथ रामो महातेजा विश्वामित्रं तपोधनम् । पप्रच्छ मुनिशार्दूलं कौतूहलसमन्वितम् ॥१-३१-२२॥
atha rāmo mahātejā viśvāmitraṃ tapodhanam |papraccha muniśārdūlaṃ kautūhalasamanvitam ||1-31-22||

Kanda : Bala Kanda

Sarga :   31

Shloka :   22

भगवन् को न्वयं देशः समृद्धवनशोभितः । श्रोतुमिच्छामि भद्रं ते वक्तुमर्हसि तत्त्वतः ॥१-३१-२३॥
bhagavan ko nvayaṃ deśaḥ samṛddhavanaśobhitaḥ |śrotumicchāmi bhadraṃ te vaktumarhasi tattvataḥ ||1-31-23||

Kanda : Bala Kanda

Sarga :   31

Shloka :   23

चोदितो रामवाक्येन कथयामास सुव्रतः । तस्य देशस्य निखिलमृषिमध्ये महातपाः ॥१-३१-२४॥
codito rāmavākyena kathayāmāsa suvrataḥ |tasya deśasya nikhilamṛṣimadhye mahātapāḥ ||1-31-24||

Kanda : Bala Kanda

Sarga :   31

Shloka :   24

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकत्रिंशः सर्गः ॥१-३१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ekatriṃśaḥ sargaḥ ||1-31||

Kanda : Bala Kanda

Sarga :   31

Shloka :   25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In