This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकत्रिंशः सर्गः ॥१-३१॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe ekatriṃśaḥ sargaḥ ..1-31..
अथ तां रजनीं तत्र कृतार्थौ रामलक्षणौ । ऊषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना ॥१-३१-१॥
atha tāṃ rajanīṃ tatra kṛtārthau rāmalakṣaṇau . ūṣaturmuditau vīrau prahṛṣṭenāntarātmanā ..1-31-1..
प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ । विश्वामित्रमृषींश्चान्यान्सहितावभिजग्मतुः ॥१-३१-२॥
prabhātāyāṃ tu śarvaryāṃ kṛtapaurvāhṇikakriyau . viśvāmitramṛṣīṃścānyānsahitāvabhijagmatuḥ ..1-31-2..
अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम् । ऊचतुर्परमोदारं वाक्यं मधुरभाषिणौ ॥१-३१-३॥
abhivādya muniśreṣṭhaṃ jvalantamiva pāvakam . ūcaturparamodāraṃ vākyaṃ madhurabhāṣiṇau ..1-31-3..
इमौ स्म मुनिशार्दूल किङ्करौ समुपागतौ । आज्ञापय मुनिश्रेष्ठ शासनं करवाव किम् ॥१-३१-४॥
imau sma muniśārdūla kiṅkarau samupāgatau . ājñāpaya muniśreṣṭha śāsanaṃ karavāva kim ..1-31-4..
एवमुक्ते तयोर्वाक्ये सर्व एव महर्षयः । विश्वामित्रं पुरस्कृत्य रामं वचनमब्रुवन् ॥१-३१-५॥
evamukte tayorvākye sarva eva maharṣayaḥ . viśvāmitraṃ puraskṛtya rāmaṃ vacanamabruvan ..1-31-5..
मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति । यज्ञः परमधर्मिष्ठस्तत्र यास्यामहे वयम् ॥१-३१-६॥
maithilasya naraśreṣṭha janakasya bhaviṣyati . yajñaḥ paramadharmiṣṭhastatra yāsyāmahe vayam ..1-31-6..
त्वं चैव नरशार्दूल सहास्माभिर्गमिष्यसि । अद्भुतं च धनूरत्नं तत्र त्वं द्रष्टुमर्हसि ॥१-३१-७॥
tvaṃ caiva naraśārdūla sahāsmābhirgamiṣyasi . adbhutaṃ ca dhanūratnaṃ tatra tvaṃ draṣṭumarhasi ..1-31-7..
तद्धि पूर्वं नरश्रेष्ठ दत्तं सदसि दैवतैः । अप्रमेयबलं घोरं मखे परमभास्वरम् ॥१-३१-८॥
taddhi pūrvaṃ naraśreṣṭha dattaṃ sadasi daivataiḥ . aprameyabalaṃ ghoraṃ makhe paramabhāsvaram ..1-31-8..
नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः । कर्तुमारोपणं शक्ता न कथञ्चन मानुषाः ॥१-३१-९॥
nāsya devā na gandharvā nāsurā na ca rākṣasāḥ . kartumāropaṇaṃ śaktā na kathañcana mānuṣāḥ ..1-31-9..
धनुषस्तस्य वीर्यं हि जिज्ञासन्तो महीक्षितः । न शेकुरारोपयितुं राजपुत्रा महाबलाः ॥१-३१-१०॥
dhanuṣastasya vīryaṃ hi jijñāsanto mahīkṣitaḥ . na śekurāropayituṃ rājaputrā mahābalāḥ ..1-31-10..
तद्धनुर्नरशार्दूल मैथिलस्य महात्मनः । तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं च परमाद्भुतम् ॥१-३१-११॥
taddhanurnaraśārdūla maithilasya mahātmanaḥ . tatra drakṣyasi kākutstha yajñaṃ ca paramādbhutam ..1-31-11..
तद्धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः । याचितं नरशार्दूल सुनाभं सर्वदैवतैः ॥१-३१-१२॥
taddhi yajñaphalaṃ tena maithilenottamaṃ dhanuḥ . yācitaṃ naraśārdūla sunābhaṃ sarvadaivataiḥ ..1-31-12..
आयागभूतं नृपतेस्तस्य वेश्मनि राघव । अर्चितं विविधैर्गन्धैर्धूपैश्चागुरुगन्धिभिः ॥१-३१-१३
āyāgabhūtaṃ nṛpatestasya veśmani rāghava . arcitaṃ vividhairgandhairdhūpaiścāgurugandhibhiḥ ..1-31-13
एवमुक्त्वा मुनिवरः प्रस्थानमकरोत् तदा । सर्षिसङ्घः सकाकुत्स्थ आमन्त्र्य वनदेताः ॥१-३१-१४॥
evamuktvā munivaraḥ prasthānamakarot tadā . sarṣisaṅghaḥ sakākutstha āmantrya vanadetāḥ ..1-31-14..
स्वस्ति वोऽस्तु गमिष्यामि सिद्धः सिद्धाश्रमादहम् । उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम् ॥१-३१-१५॥
svasti vo'stu gamiṣyāmi siddhaḥ siddhāśramādaham . uttare jāhnavītīre himavantaṃ śiloccayam ..1-31-15..
इत्युक्त्वा मुनिशार्दूलः कौशिकः स तपोधनः । उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे ॥१-३१-१६॥
ityuktvā muniśārdūlaḥ kauśikaḥ sa tapodhanaḥ . uttarāṃ diśamuddiśya prasthātumupacakrame ..1-31-16..
तं व्रजन्तं मुनिवरमन्वगादनुसारिणाम् । शकटीशतमात्रं तु प्रयाणे ब्रह्मवादिनाम् ॥१-३१-१७॥
taṃ vrajantaṃ munivaramanvagādanusāriṇām . śakaṭīśatamātraṃ tu prayāṇe brahmavādinām ..1-31-17..
मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः । अनुजग्मुर्महात्मानं विश्वामित्रं तपोधनम् ॥१-३१-१८॥
mṛgapakṣigaṇāścaiva siddhāśramanivāsinaḥ . anujagmurmahātmānaṃ viśvāmitraṃ tapodhanam ..1-31-18..
निवर्तयामास ततः स ऋषि सन्घः स पक्षिणः । ते गत्वा दूरम् अध्वानम् लम्बमाने दिवाकरे ॥१-३१-१९॥
nivartayāmāsa tataḥ sa ṛṣi sanghaḥ sa pakṣiṇaḥ . te gatvā dūram adhvānam lambamāne divākare ..1-31-19..
ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे । वासं चक्रुर्मुनिगणाः शोणाकूले समाहिताः ॥१-३१-१९॥
te gatvā dūramadhvānaṃ lambamāne divākare . vāsaṃ cakrurmunigaṇāḥ śoṇākūle samāhitāḥ ..1-31-19..
तेऽस्तं गते दिनकरे स्नात्वा हुतहुताशनाः । विश्वामित्रं पुरस्कृत्य निषेदुरमितौजसः ॥१-३१-२०॥
te'staṃ gate dinakare snātvā hutahutāśanāḥ . viśvāmitraṃ puraskṛtya niṣeduramitaujasaḥ ..1-31-20..
रामोऽपि सहसौमित्रिर्मुनींस्तानभिपूज्य च । अग्रतो निषसादाथ विश्वामित्रस्य धीमतः ॥१-३१-२१॥
rāmo'pi sahasaumitrirmunīṃstānabhipūjya ca . agrato niṣasādātha viśvāmitrasya dhīmataḥ ..1-31-21..
अथ रामो महातेजा विश्वामित्रं तपोधनम् । पप्रच्छ मुनिशार्दूलं कौतूहलसमन्वितम् ॥१-३१-२२॥
atha rāmo mahātejā viśvāmitraṃ tapodhanam . papraccha muniśārdūlaṃ kautūhalasamanvitam ..1-31-22..
भगवन् को न्वयं देशः समृद्धवनशोभितः । श्रोतुमिच्छामि भद्रं ते वक्तुमर्हसि तत्त्वतः ॥१-३१-२३॥
bhagavan ko nvayaṃ deśaḥ samṛddhavanaśobhitaḥ . śrotumicchāmi bhadraṃ te vaktumarhasi tattvataḥ ..1-31-23..
चोदितो रामवाक्येन कथयामास सुव्रतः । तस्य देशस्य निखिलमृषिमध्ये महातपाः ॥१-३१-२४॥
codito rāmavākyena kathayāmāsa suvrataḥ . tasya deśasya nikhilamṛṣimadhye mahātapāḥ ..1-31-24..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकत्रिंशः सर्गः ॥१-३१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ekatriṃśaḥ sargaḥ ..1-31..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In