श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वात्रिंशः सर्गः ॥१-३२॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe dvātriṃśaḥ sargaḥ ||1-32||
ब्रह्मयोनिर्महानासीत् कुशो नाम महातपाः । अक्लिष्टव्रतधर्मज्ञः सज्जनप्रतिपूजकः ॥१-३२-१॥
brahmayonirmahānāsīt kuśo nāma mahātapāḥ |akliṣṭavratadharmajñaḥ sajjanapratipūjakaḥ ||1-32-1||
स महात्मा कुलीनायां युक्तायां सुमहाबलान् । वैदर्भ्यां जनयामास चतुरः सदृशान् सुतान् ॥१-३२-२॥
sa mahātmā kulīnāyāṃ yuktāyāṃ sumahābalān |vaidarbhyāṃ janayāmāsa caturaḥ sadṛśān sutān ||1-32-2||
कुशाम्बं कुशनाभं च असूर्तरजसं वसुम् । दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया ॥१-३२-३॥
kuśāmbaṃ kuśanābhaṃ ca asūrtarajasaṃ vasum |dīptiyuktān mahotsāhān kṣatradharmacikīrṣayā ||1-32-3||
तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः । क्रियतां पालनं पुत्रा धर्मं प्राप्स्यथ पुष्कलम् ॥१-३२-४॥
tānuvāca kuśaḥ putrān dharmiṣṭhān satyavādinaḥ |kriyatāṃ pālanaṃ putrā dharmaṃ prāpsyatha puṣkalam ||1-32-4||
कुशस्य वचनं श्रुत्वा चत्वारो लोकसत्तमाः । निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा ॥१-३२-५॥
kuśasya vacanaṃ śrutvā catvāro lokasattamāḥ |niveśaṃ cakrire sarve purāṇāṃ nṛvarāstadā ||1-32-5||
कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत् पुरीम् । कुशनाभस्तु धर्मात्मा पुरं चक्रे महोदयम् ॥१-३२-६॥
kuśāmbastu mahātejāḥ kauśāmbīmakarot purīm |kuśanābhastu dharmātmā puraṃ cakre mahodayam ||1-32-6||
असूर्तरजसो नाम धर्मारण्यं महीपतिः । चक्रे पुरवरं राजा वसुनाम गिरिव्रजम् ॥१-३२-७॥
asūrtarajaso nāma dharmāraṇyaṃ mahīpatiḥ |cakre puravaraṃ rājā vasunāma girivrajam ||1-32-7||
एषा वसुमती राम वसोस्तस्य महात्मनः । एते शैलवराः पञ्च प्रकाशन्ते समन्ततः ॥१-३२-८॥
eṣā vasumatī rāma vasostasya mahātmanaḥ |ete śailavarāḥ pañca prakāśante samantataḥ ||1-32-8||
सुमागधी नदी रम्या मागधान् विश्रुताऽऽययौ । पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते ॥१-३२-९॥
sumāgadhī nadī ramyā māgadhān viśrutā''yayau |pañcānāṃ śailamukhyānāṃ madhye māleva śobhate ||1-32-9||
सैषा हि मागधी राम वसोस्तस्य महात्मनः । पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी ॥१-३२-१०॥
saiṣā hi māgadhī rāma vasostasya mahātmanaḥ |pūrvābhicaritā rāma sukṣetrā sasyamālinī ||1-32-10||
कुशनाभस्तु राजर्षिः कन्याशतमनुत्तमम् । जनयामास धर्मात्मा घृताच्यां रघुनन्दन ॥१-३२-११॥
kuśanābhastu rājarṣiḥ kanyāśatamanuttamam |janayāmāsa dharmātmā ghṛtācyāṃ raghunandana ||1-32-11||
तास्तु यौवनशालिन्यो रूपवत्यः स्वलङ्कृताः । उद्यानभूमिमागम्य प्रावृषीव शतह्रदाः ॥१-३२-१२॥
tāstu yauvanaśālinyo rūpavatyaḥ svalaṅkṛtāḥ |udyānabhūmimāgamya prāvṛṣīva śatahradāḥ ||1-32-12||
गायन्त्यो नृत्यमानाश्च वादयन्त्यस्तु राघव । आमोदं परमं जग्मुर्वराभरणभूषिताः ॥१-३२-१३॥
gāyantyo nṛtyamānāśca vādayantyastu rāghava |āmodaṃ paramaṃ jagmurvarābharaṇabhūṣitāḥ ||1-32-13||
अथ ताश्चारुसर्वाङ्ग्यो रूपेणाप्रतिमा भुवि । उद्यानभूमिमागम्य तारा इव घनान्तरे ॥१-३२-१४॥
atha tāścārusarvāṅgyo rūpeṇāpratimā bhuvi |udyānabhūmimāgamya tārā iva ghanāntare ||1-32-14||
ताः सर्वा गुणसम्पन्ना रूपयौवनसंयुताः । दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत् ॥१-३२-१५॥
tāḥ sarvā guṇasampannā rūpayauvanasaṃyutāḥ |dṛṣṭvā sarvātmako vāyuridaṃ vacanamabravīt ||1-32-15||
अहं वः कामये सर्वा भार्या मम भविष्यथ । मानुषस्त्यज्यतां भावो दीर्घमायुरवाप्स्यथ ॥१-३२-१६॥
ahaṃ vaḥ kāmaye sarvā bhāryā mama bhaviṣyatha |mānuṣastyajyatāṃ bhāvo dīrghamāyuravāpsyatha ||1-32-16||
चलं हि यौवनं नित्यं मानुषेषु विशेषतः । अक्षयं यौवनं प्राप्ता अमर्यश्च भविष्यथ ॥१-३२-१७॥
calaṃ hi yauvanaṃ nityaṃ mānuṣeṣu viśeṣataḥ |akṣayaṃ yauvanaṃ prāptā amaryaśca bhaviṣyatha ||1-32-17||
तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मणः । अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत् ॥१-३२-१८॥
tasya tadvacanaṃ śrutvā vāyorakliṣṭakarmaṇaḥ |apahāsya tato vākyaṃ kanyāśatamathābravīt ||1-32-18||
अन्तश्चरसि भूतानां सर्वेषां सुरसत्तम । प्रभावज्ञाश्च ते सर्वाः किमर्थमवमन्यसे ॥१-३२-१९॥
antaścarasi bhūtānāṃ sarveṣāṃ surasattama |prabhāvajñāśca te sarvāḥ kimarthamavamanyase ||1-32-19||
कुशनाभसुता देव सर्वाः समस्ताः सुरसत्तम । स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम् ॥१-३२-२०॥
kuśanābhasutā deva sarvāḥ samastāḥ surasattama |sthānāccyāvayituṃ devaṃ rakṣāmastu tapo vayam ||1-32-20||
मा भूत् स कालो दुर्मेधः पितरं सत्यवादिनम् । अवमन्य स्वधर्मेण स्वयं वरमुपास्महे ॥१-३२-२१॥
mā bhūt sa kālo durmedhaḥ pitaraṃ satyavādinam |avamanya svadharmeṇa svayaṃ varamupāsmahe ||1-32-21||
पिता हि प्रभुरस्माकं दैवतं परमं च सः । यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥१-३२-२२॥
pitā hi prabhurasmākaṃ daivataṃ paramaṃ ca saḥ |yasya no dāsyati pitā sa no bhartā bhaviṣyati ||1-32-22||
तासां तु वचनं श्रुत्वा हरिः परमकोपनः । प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः ॥१-३२-२३॥
tāsāṃ tu vacanaṃ śrutvā hariḥ paramakopanaḥ |praviśya sarvagātrāṇi babhañja bhagavān prabhuḥ ||1-32-23||
अरत्निमात्राकृतयो भग्नगात्रा भयार्दिताः । ताः कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम् । प्रविश्य च सुसम्भ्रान्ताः सलज्जाः सास्रलोचनाः ॥१-३२-२४॥
aratnimātrākṛtayo bhagnagātrā bhayārditāḥ |tāḥ kanyā vāyunā bhagnā viviśurnṛpatergṛham |praviśya ca susambhrāntāḥ salajjāḥ sāsralocanāḥ ||1-32-24||
स च ता दयिता भग्नाः कन्याः परमशोभनाः । दृष्ट्वा दीनास्तदा राजा सम्भ्रान्त इदमब्रवीत् ॥१-३२-२५॥
sa ca tā dayitā bhagnāḥ kanyāḥ paramaśobhanāḥ |dṛṣṭvā dīnāstadā rājā sambhrānta idamabravīt ||1-32-25||
किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते । कुब्जाः केन कृताः सर्वाश्चेष्टन्त्यो नाभिभाषथ । एवं राजा विनिःश्वस्य समाधिं संदधे ततः ॥१-३२-२६॥
kimidaṃ kathyatāṃ putryaḥ ko dharmamavamanyate |kubjāḥ kena kṛtāḥ sarvāśceṣṭantyo nābhibhāṣatha |evaṃ rājā viniḥśvasya samādhiṃ saṃdadhe tataḥ ||1-32-26||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वात्रिंशः सर्गः ॥१-३२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe dvātriṃśaḥ sargaḥ ||1-32||