This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयस्त्रिंशः सर्गः ॥१-३३॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe trayastriṃśaḥ sargaḥ ..1-33..
तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः । शिरोभिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत ॥१-३३-१॥
tasya tadvacanaṃ śrutvā kuśanābhasya dhīmataḥ . śirobhiścaraṇau spṛṣṭvā kanyāśatamabhāṣata ..1-33-1..
वायुः सर्वात्मको राजन् प्रधर्षयितुमिच्छति । अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते ॥१-३३-२॥
vāyuḥ sarvātmako rājan pradharṣayitumicchati . aśubhaṃ mārgamāsthāya na dharmaṃ pratyavekṣate ..1-33-2..
पितृमत्यः स्म भद्रं ते स्वच्छन्दे न वयं स्थिताः । पितरं नो वृणीष्व त्वं यदि नो दास्यते तव ॥१-३३-३॥
pitṛmatyaḥ sma bhadraṃ te svacchande na vayaṃ sthitāḥ . pitaraṃ no vṛṇīṣva tvaṃ yadi no dāsyate tava ..1-33-3..
तेन पापानुबन्धेन वचनं न प्रतीच्छता । एवं ब्रुवन्त्यः सर्वाः स्म वायुनाभिहता भृशम् ॥१-३३-४॥
tena pāpānubandhena vacanaṃ na pratīcchatā . evaṃ bruvantyaḥ sarvāḥ sma vāyunābhihatā bhṛśam ..1-33-4..
तासां तु वचनं श्रुत्वा राजा परमधार्मिकः । प्रत्युवाच महातेजाः कन्याशतमनुत्तमम् ॥१-३३-५॥
tāsāṃ tu vacanaṃ śrutvā rājā paramadhārmikaḥ . pratyuvāca mahātejāḥ kanyāśatamanuttamam ..1-33-5..
क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत् कृतम् । ऐकमत्यमुपागम्य कुलं चावेक्षितं मम ॥१-३३-६॥
kṣāntaṃ kṣamāvatāṃ putryaḥ kartavyaṃ sumahat kṛtam . aikamatyamupāgamya kulaṃ cāvekṣitaṃ mama ..1-33-6..
अलङ्कारो हि नारीणां क्षमा तु पुरुषस्य वा । दुष्करं तच्च वै क्षान्तं त्रिदशेषु विशेषतः ॥१-३३-७॥
alaṅkāro hi nārīṇāṃ kṣamā tu puruṣasya vā . duṣkaraṃ tacca vai kṣāntaṃ tridaśeṣu viśeṣataḥ ..1-33-7..
यादृशी वः क्षमा पुत्र्यः सर्वासामविशेषतः । क्षमा दानं क्षमा सत्यं क्षमा यज्ञाश्च पुत्रिकाः ॥१-३३-८॥
yādṛśī vaḥ kṣamā putryaḥ sarvāsāmaviśeṣataḥ . kṣamā dānaṃ kṣamā satyaṃ kṣamā yajñāśca putrikāḥ ..1-33-8..
क्षमा यशः क्षमा धर्मः क्षमायां विष्ठितं जगत् । विसृज्य कन्याः काकुत्स्थ राजा त्रिदशविक्रमः ॥१-३३-९॥
kṣamā yaśaḥ kṣamā dharmaḥ kṣamāyāṃ viṣṭhitaṃ jagat . visṛjya kanyāḥ kākutstha rājā tridaśavikramaḥ ..1-33-9..
मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभिः । देशे काले च कर्तव्यं सदृशे प्रतिपादनम् ॥१-३३-१०॥
mantrajño mantrayāmāsa pradānaṃ saha mantribhiḥ . deśe kāle ca kartavyaṃ sadṛśe pratipādanam ..1-33-10..
एतस्मिन्नेव काले तु चूली नाम महाद्युतिःऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत् ॥१-३३-११॥
etasminneva kāle tu cūlī nāma mahādyutiḥūrdhvaretāḥ śubhācāro brāhmaṃ tapa upāgamat ..1-33-11..
तपस्यन्तमृषिं तत्र गन्धर्वी पर्युपासते । सोमदा नाम भद्रं ते ऊर्मिलातनया तदा ॥१-३३-१२॥
tapasyantamṛṣiṃ tatra gandharvī paryupāsate . somadā nāma bhadraṃ te ūrmilātanayā tadā ..1-33-12..
सा च तं प्रणता भूत्वा शुश्रूषणपरायणा । उवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद् गुरुः ॥१-३३-१३॥
sā ca taṃ praṇatā bhūtvā śuśrūṣaṇaparāyaṇā . uvāsa kāle dharmiṣṭhā tasyāstuṣṭo'bhavad guruḥ ..1-33-13..
स च तां कालयोगेन प्रोवाच रघुनन्दन । परितुष्टोऽस्मि भद्रं ते किं करोमि तव प्रियम् ॥१-३३-१४॥
sa ca tāṃ kālayogena provāca raghunandana . parituṣṭo'smi bhadraṃ te kiṃ karomi tava priyam ..1-33-14..
परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरम् । उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम् ॥१-३३-१५॥
parituṣṭaṃ muniṃ jñātvā gandharvī madhurasvaram . uvāca paramaprītā vākyajñā vākyakovidam ..1-33-15..
लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः । ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिकम् ॥१-३३-१६॥
lakṣmyā samudito brāhmyā brahmabhūto mahātapāḥ . brāhmeṇa tapasā yuktaṃ putramicchāmi dhārmikam ..1-33-16..
अपतिश्चास्मि भद्रं ते भार्या चास्मि न कस्यचित् । ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम् ॥१-३३-१७॥
apatiścāsmi bhadraṃ te bhāryā cāsmi na kasyacit . brāhmeṇopagatāyāśca dātumarhasi me sutam ..1-33-17..
तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ ब्राह्ममनुत्तमम् । ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम् ॥१-३३-१८॥
tasyāḥ prasanno brahmarṣirdadau brāhmamanuttamam . brahmadatta iti khyātaṃ mānasaṃ cūlinaḥ sutam ..1-33-18..
स राजा ब्रह्मदत्तस्तु पुरीमध्यवसत् तदा । काम्पिल्यां परया लक्ष्म्या देवराजो यथा दिवम् ॥१-३३-१९॥
sa rājā brahmadattastu purīmadhyavasat tadā . kāmpilyāṃ parayā lakṣmyā devarājo yathā divam ..1-33-19..
स बुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः । ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा ॥१-३३-२०॥
sa buddhiṃ kṛtavān rājā kuśanābhaḥ sudhārmikaḥ . brahmadattāya kākutstha dātuṃ kanyāśataṃ tadā ..1-33-20..
तमाहूय महातेजा ब्रह्मदत्तं महीपतिः । ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना ॥१-३३-२१॥
tamāhūya mahātejā brahmadattaṃ mahīpatiḥ . dadau kanyāśataṃ rājā suprītenāntarātmanā ..1-33-21..
यथाक्रमं तदा पाणिं जग्राह रघुनन्दन । ब्रह्मदत्तो महीपालस्तासां देवपतिर्यथा ॥१-३३-२२॥
yathākramaṃ tadā pāṇiṃ jagrāha raghunandana . brahmadatto mahīpālastāsāṃ devapatiryathā ..1-33-22..
स्पृष्टमात्रे तदा पाणौ विकुब्जा विगतज्वराः । युक्तं परमया लक्ष्म्या बभौ कन्याशतं तदा ॥१-३३-२३॥
spṛṣṭamātre tadā pāṇau vikubjā vigatajvarāḥ . yuktaṃ paramayā lakṣmyā babhau kanyāśataṃ tadā ..1-33-23..
स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः । बभूव परमप्रीतो हर्षं लेभे पुनः पुनः ॥१-३३-२४॥
sa dṛṣṭvā vāyunā muktāḥ kuśanābho mahīpatiḥ . babhūva paramaprīto harṣaṃ lebhe punaḥ punaḥ ..1-33-24..
कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिम् । सदारं प्रेषयामास सोपाध्यायगणं तदा ॥१-३३-२५॥
kṛtodvāhaṃ tu rājānaṃ brahmadattaṃ mahīpatim . sadāraṃ preṣayāmāsa sopādhyāyagaṇaṃ tadā ..1-33-25..
सोमदापि सुतं दृष्ट्वा पुत्रस्य सदृशीं क्रियाम् । यथान्यायं च गन्धर्वी स्नुषास्ताः प्रत्यनन्दत । स्पृष्ट्वा स्पृष्ट्वा च ताः कन्याः कुशनाभं प्रशस्य च ॥१-३३-२६॥
somadāpi sutaṃ dṛṣṭvā putrasya sadṛśīṃ kriyām . yathānyāyaṃ ca gandharvī snuṣāstāḥ pratyanandata . spṛṣṭvā spṛṣṭvā ca tāḥ kanyāḥ kuśanābhaṃ praśasya ca ..1-33-26..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयस्त्रिंशः सर्गः ॥१-३२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe trayastriṃśaḥ sargaḥ ..1-32..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In