This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुस्त्रिंशः सर्गः ॥१-३४॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe catustriṃśaḥ sargaḥ ..1-34..
कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव । अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत् ॥१-३४-१॥
kṛtodvāhe gate tasmin brahmadatte ca rāghava . aputraḥ putralābhāya pautrīmiṣṭimakalpayat ..1-34-1..
इष्ट्यां तु वर्तमानायां कुशनाभं महीपतिम् । उवाच परमोदारः कुशो ब्रह्मसुतस्तदा ॥१-३४-२॥
iṣṭyāṃ tu vartamānāyāṃ kuśanābhaṃ mahīpatim . uvāca paramodāraḥ kuśo brahmasutastadā ..1-34-2..
पुत्रस्ते सदृशः पुत्र भविष्यति सुधार्मिकः । गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम् ॥१-३४-३॥
putraste sadṛśaḥ putra bhaviṣyati sudhārmikaḥ . gādhiṃ prāpsyasi tena tvaṃ kīrtiṃ loke ca śāśvatīm ..1-34-3..
एवमुक्त्वा कुशो राम कुशनाभं महीपतिम् । जगामाकाशमाविश्य ब्रह्मलोकं सनातनम् ॥१-३४-४॥
evamuktvā kuśo rāma kuśanābhaṃ mahīpatim . jagāmākāśamāviśya brahmalokaṃ sanātanam ..1-34-4..
कस्यचित् त्वथ कालस्य कुशनाभस्य धीमतः । जज्ञे परमधर्मिष्ठो गाधिरित्येव नामतः ॥१-३४-५॥
kasyacit tvatha kālasya kuśanābhasya dhīmataḥ . jajñe paramadharmiṣṭho gādhirityeva nāmataḥ ..1-34-5..
स पिता मम काकुत्स्थ गाधिः परमधार्मिकः । कुशवंशप्रसूतोऽस्मि कौशिको रघुनन्दन ॥१-३४-६॥
sa pitā mama kākutstha gādhiḥ paramadhārmikaḥ . kuśavaṃśaprasūto'smi kauśiko raghunandana ..1-34-6..
पूर्वजा भगिनी चापि मम राघव सुव्रता । नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता ॥१-३४-७॥
pūrvajā bhaginī cāpi mama rāghava suvratā . nāmnā satyavatī nāma ṛcīke pratipāditā ..1-34-7..
सशरीरा गता स्वर्गं भर्तारमनुवर्तिनी । कौशिकी परमोदारा सा प्रवृत्ता महानदी ॥१-३४-८॥
saśarīrā gatā svargaṃ bhartāramanuvartinī . kauśikī paramodārā sā pravṛttā mahānadī ..1-34-8..
दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रितालोकस्य हितकार्यार्थं प्रवृत्ता भगिनी मम ॥१-३४-९॥
divyā puṇyodakā ramyā himavantamupāśritālokasya hitakāryārthaṃ pravṛttā bhaginī mama ..1-34-9..
ततोऽहं हिमवत्पार्श्वे वसामि नियतः सुखम्भगिन्यां स्नेहसंयुक्तः कौशिक्यां रघुनन्दन ॥१-३४-१०॥
tato'haṃ himavatpārśve vasāmi niyataḥ sukhambhaginyāṃ snehasaṃyuktaḥ kauśikyāṃ raghunandana ..1-34-10..
सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठितापतिव्रता महाभागा कौशिकी सरितां वरा ॥१-३४-११॥
sā tu satyavatī puṇyā satye dharme pratiṣṭhitāpativratā mahābhāgā kauśikī saritāṃ varā ..1-34-11..
अहं हि नियमाद्राम हित्वा तां समुपागतःसिद्धाश्रममनुप्राप्तः सिद्धोऽस्मि तव तेजसा ॥१-३४-१२॥
ahaṃ hi niyamādrāma hitvā tāṃ samupāgataḥsiddhāśramamanuprāptaḥ siddho'smi tava tejasā ..1-34-12..
एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तितादेशस्य च महाबाहो यन्मां त्वं परिपृच्छसि ॥१-३४-१३॥
eṣā rāma mamotpattiḥ svasya vaṃśasya kīrtitādeśasya ca mahābāho yanmāṃ tvaṃ paripṛcchasi ..1-34-13..
गतोऽर्धरात्रः काकुत्स्थ कथाः कथयतो मम । निद्रामभ्येहि भद्रं ते मा भूद् विघ्नोऽध्वनीह नः ॥१-३४-१४॥
gato'rdharātraḥ kākutstha kathāḥ kathayato mama . nidrāmabhyehi bhadraṃ te mā bhūd vighno'dhvanīha naḥ ..1-34-14..
निष्पन्दास्तरवः सर्वे निलीना मृगपक्षिणः । नैशेन तमसा व्याप्ता दिशश्च रघुनन्दन ॥१-३४-१५॥
niṣpandāstaravaḥ sarve nilīnā mṛgapakṣiṇaḥ . naiśena tamasā vyāptā diśaśca raghunandana ..1-34-15..
शनैर्विसृज्यते संध्या नभो नेत्रैरिवावृतम् । नक्षत्रतारागहनं ज्योतिर्भिरवभासते ॥ १६ ॥१-३४-१६॥
śanairvisṛjyate saṃdhyā nabho netrairivāvṛtam . nakṣatratārāgahanaṃ jyotirbhiravabhāsate .. 16 ..1-34-16..
उत्तिष्ठते च शीतांशुः शशी लोकतमोनुदः । ह्लादयन् प्राणिनां लोके मनांसि प्रभया स्वया ॥१-३४-१७॥
uttiṣṭhate ca śītāṃśuḥ śaśī lokatamonudaḥ . hlādayan prāṇināṃ loke manāṃsi prabhayā svayā ..1-34-17..
नैशानि सर्वभूतानि प्रचरन्ति ततस्ततः । यक्षराक्षससंघाश्च रौद्राश्च पिशिताशनाः ॥॥१-३४-१८॥
naiśāni sarvabhūtāni pracaranti tatastataḥ . yakṣarākṣasasaṃghāśca raudrāśca piśitāśanāḥ ....1-34-18..
एवमुक्त्वा महातेजा विरराम महामुनिः । साधुसाध्विति तं सर्वे मुनयो ह्यभ्यपूजयन् ॥१-३४-१९॥
evamuktvā mahātejā virarāma mahāmuniḥ . sādhusādhviti taṃ sarve munayo hyabhyapūjayan ..1-34-19..
कुशिकानामयं वंशो महान् धर्मपरः सदा । ब्रह्मोपमा महात्मानः कुशवंश्या नरोत्तमाः ॥१-३४-२०॥
kuśikānāmayaṃ vaṃśo mahān dharmaparaḥ sadā . brahmopamā mahātmānaḥ kuśavaṃśyā narottamāḥ ..1-34-20..
विशेषेण भवानेव विश्वामित्र महायशः । कौशिकी सरितां श्रेष्ठा कुलोद्योतकरी तव ॥१-३४-२१॥
viśeṣeṇa bhavāneva viśvāmitra mahāyaśaḥ . kauśikī saritāṃ śreṣṭhā kulodyotakarī tava ..1-34-21..
मुदितैर्मुनिशार्दूलैः प्रशस्तः कुशिकात्मजः । निद्रामुपागमच्छ्रीमानस्तंगत इवांशुमान् ॥१-३४-२२॥
muditairmuniśārdūlaiḥ praśastaḥ kuśikātmajaḥ . nidrāmupāgamacchrīmānastaṃgata ivāṃśumān ..1-34-22..
रामोऽपि सहसौमित्रिः किञ्चिदागतविस्मयः । प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते ॥१-३४-२३॥
rāmo'pi sahasaumitriḥ kiñcidāgatavismayaḥ . praśasya muniśārdūlaṃ nidrāṃ samupasevate ..1-34-23..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुस्त्रिंशः सर्गः ॥१-३२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe catustriṃśaḥ sargaḥ ..1-32..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In