This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 34

King Gadhi's Story

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुस्त्रिंशः सर्गः ॥१-३४॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe catustriṃśaḥ sargaḥ ||1-34||

Kanda : Bala Kanda

Sarga :   34

Shloka :   0

कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव । अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत् ॥१-३४-१॥
kṛtodvāhe gate tasmin brahmadatte ca rāghava |aputraḥ putralābhāya pautrīmiṣṭimakalpayat ||1-34-1||

Kanda : Bala Kanda

Sarga :   34

Shloka :   1

इष्ट्यां तु वर्तमानायां कुशनाभं महीपतिम् । उवाच परमोदारः कुशो ब्रह्मसुतस्तदा ॥१-३४-२॥
iṣṭyāṃ tu vartamānāyāṃ kuśanābhaṃ mahīpatim |uvāca paramodāraḥ kuśo brahmasutastadā ||1-34-2||

Kanda : Bala Kanda

Sarga :   34

Shloka :   2

पुत्रस्ते सदृशः पुत्र भविष्यति सुधार्मिकः । गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम् ॥१-३४-३॥
putraste sadṛśaḥ putra bhaviṣyati sudhārmikaḥ |gādhiṃ prāpsyasi tena tvaṃ kīrtiṃ loke ca śāśvatīm ||1-34-3||

Kanda : Bala Kanda

Sarga :   34

Shloka :   3

एवमुक्त्वा कुशो राम कुशनाभं महीपतिम् । जगामाकाशमाविश्य ब्रह्मलोकं सनातनम् ॥१-३४-४॥
evamuktvā kuśo rāma kuśanābhaṃ mahīpatim |jagāmākāśamāviśya brahmalokaṃ sanātanam ||1-34-4||

Kanda : Bala Kanda

Sarga :   34

Shloka :   4

कस्यचित् त्वथ कालस्य कुशनाभस्य धीमतः । जज्ञे परमधर्मिष्ठो गाधिरित्येव नामतः ॥१-३४-५॥
kasyacit tvatha kālasya kuśanābhasya dhīmataḥ |jajñe paramadharmiṣṭho gādhirityeva nāmataḥ ||1-34-5||

Kanda : Bala Kanda

Sarga :   34

Shloka :   5

स पिता मम काकुत्स्थ गाधिः परमधार्मिकः । कुशवंशप्रसूतोऽस्मि कौशिको रघुनन्दन ॥१-३४-६॥
sa pitā mama kākutstha gādhiḥ paramadhārmikaḥ |kuśavaṃśaprasūto'smi kauśiko raghunandana ||1-34-6||

Kanda : Bala Kanda

Sarga :   34

Shloka :   6

पूर्वजा भगिनी चापि मम राघव सुव्रता । नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता ॥१-३४-७॥
pūrvajā bhaginī cāpi mama rāghava suvratā |nāmnā satyavatī nāma ṛcīke pratipāditā ||1-34-7||

Kanda : Bala Kanda

Sarga :   34

Shloka :   7

सशरीरा गता स्वर्गं भर्तारमनुवर्तिनी । कौशिकी परमोदारा सा प्रवृत्ता महानदी ॥१-३४-८॥
saśarīrā gatā svargaṃ bhartāramanuvartinī |kauśikī paramodārā sā pravṛttā mahānadī ||1-34-8||

Kanda : Bala Kanda

Sarga :   34

Shloka :   8

दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रितालोकस्य हितकार्यार्थं प्रवृत्ता भगिनी मम ॥१-३४-९॥
divyā puṇyodakā ramyā himavantamupāśritālokasya hitakāryārthaṃ pravṛttā bhaginī mama ||1-34-9||

Kanda : Bala Kanda

Sarga :   34

Shloka :   9

ततोऽहं हिमवत्पार्श्वे वसामि नियतः सुखम्भगिन्यां स्नेहसंयुक्तः कौशिक्यां रघुनन्दन ॥१-३४-१०॥
tato'haṃ himavatpārśve vasāmi niyataḥ sukhambhaginyāṃ snehasaṃyuktaḥ kauśikyāṃ raghunandana ||1-34-10||

Kanda : Bala Kanda

Sarga :   34

Shloka :   10

सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठितापतिव्रता महाभागा कौशिकी सरितां वरा ॥१-३४-११॥
sā tu satyavatī puṇyā satye dharme pratiṣṭhitāpativratā mahābhāgā kauśikī saritāṃ varā ||1-34-11||

Kanda : Bala Kanda

Sarga :   34

Shloka :   11

अहं हि नियमाद्राम हित्वा तां समुपागतःसिद्धाश्रममनुप्राप्तः सिद्धोऽस्मि तव तेजसा ॥१-३४-१२॥
ahaṃ hi niyamādrāma hitvā tāṃ samupāgataḥsiddhāśramamanuprāptaḥ siddho'smi tava tejasā ||1-34-12||

Kanda : Bala Kanda

Sarga :   34

Shloka :   12

एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तितादेशस्य च महाबाहो यन्मां त्वं परिपृच्छसि ॥१-३४-१३॥
eṣā rāma mamotpattiḥ svasya vaṃśasya kīrtitādeśasya ca mahābāho yanmāṃ tvaṃ paripṛcchasi ||1-34-13||

Kanda : Bala Kanda

Sarga :   34

Shloka :   13

गतोऽर्धरात्रः काकुत्स्थ कथाः कथयतो मम । निद्रामभ्येहि भद्रं ते मा भूद् विघ्नोऽध्वनीह नः ॥१-३४-१४॥
gato'rdharātraḥ kākutstha kathāḥ kathayato mama |nidrāmabhyehi bhadraṃ te mā bhūd vighno'dhvanīha naḥ ||1-34-14||

Kanda : Bala Kanda

Sarga :   34

Shloka :   14

निष्पन्दास्तरवः सर्वे निलीना मृगपक्षिणः । नैशेन तमसा व्याप्ता दिशश्च रघुनन्दन ॥१-३४-१५॥
niṣpandāstaravaḥ sarve nilīnā mṛgapakṣiṇaḥ |naiśena tamasā vyāptā diśaśca raghunandana ||1-34-15||

Kanda : Bala Kanda

Sarga :   34

Shloka :   15

शनैर्विसृज्यते संध्या नभो नेत्रैरिवावृतम् । नक्षत्रतारागहनं ज्योतिर्भिरवभासते ॥ १६ ॥१-३४-१६॥
śanairvisṛjyate saṃdhyā nabho netrairivāvṛtam |nakṣatratārāgahanaṃ jyotirbhiravabhāsate || 16 ||1-34-16||

Kanda : Bala Kanda

Sarga :   34

Shloka :   16

उत्तिष्ठते च शीतांशुः शशी लोकतमोनुदः । ह्लादयन् प्राणिनां लोके मनांसि प्रभया स्वया ॥१-३४-१७॥
uttiṣṭhate ca śītāṃśuḥ śaśī lokatamonudaḥ |hlādayan prāṇināṃ loke manāṃsi prabhayā svayā ||1-34-17||

Kanda : Bala Kanda

Sarga :   34

Shloka :   17

नैशानि सर्वभूतानि प्रचरन्ति ततस्ततः । यक्षराक्षससंघाश्च रौद्राश्च पिशिताशनाः ॥॥१-३४-१८॥
naiśāni sarvabhūtāni pracaranti tatastataḥ |yakṣarākṣasasaṃghāśca raudrāśca piśitāśanāḥ ||||1-34-18||

Kanda : Bala Kanda

Sarga :   34

Shloka :   18

एवमुक्त्वा महातेजा विरराम महामुनिः । साधुसाध्विति तं सर्वे मुनयो ह्यभ्यपूजयन् ॥१-३४-१९॥
evamuktvā mahātejā virarāma mahāmuniḥ |sādhusādhviti taṃ sarve munayo hyabhyapūjayan ||1-34-19||

Kanda : Bala Kanda

Sarga :   34

Shloka :   19

कुशिकानामयं वंशो महान् धर्मपरः सदा । ब्रह्मोपमा महात्मानः कुशवंश्या नरोत्तमाः ॥१-३४-२०॥
kuśikānāmayaṃ vaṃśo mahān dharmaparaḥ sadā |brahmopamā mahātmānaḥ kuśavaṃśyā narottamāḥ ||1-34-20||

Kanda : Bala Kanda

Sarga :   34

Shloka :   20

विशेषेण भवानेव विश्वामित्र महायशः । कौशिकी सरितां श्रेष्ठा कुलोद्योतकरी तव ॥१-३४-२१॥
viśeṣeṇa bhavāneva viśvāmitra mahāyaśaḥ |kauśikī saritāṃ śreṣṭhā kulodyotakarī tava ||1-34-21||

Kanda : Bala Kanda

Sarga :   34

Shloka :   21

मुदितैर्मुनिशार्दूलैः प्रशस्तः कुशिकात्मजः । निद्रामुपागमच्छ्रीमानस्तंगत इवांशुमान् ॥१-३४-२२॥
muditairmuniśārdūlaiḥ praśastaḥ kuśikātmajaḥ |nidrāmupāgamacchrīmānastaṃgata ivāṃśumān ||1-34-22||

Kanda : Bala Kanda

Sarga :   34

Shloka :   22

रामोऽपि सहसौमित्रिः किञ्चिदागतविस्मयः । प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते ॥१-३४-२३॥
rāmo'pi sahasaumitriḥ kiñcidāgatavismayaḥ |praśasya muniśārdūlaṃ nidrāṃ samupasevate ||1-34-23||

Kanda : Bala Kanda

Sarga :   34

Shloka :   23

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुस्त्रिंशः सर्गः ॥१-३२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe catustriṃśaḥ sargaḥ ||1-32||

Kanda : Bala Kanda

Sarga :   34

Shloka :   24

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In