This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 36

Karthikeya's Birth Story

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्त्रिंशः सर्गः ॥१-३६॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe ṣaṭtriṃśaḥ sargaḥ ||1-36||

Kanda : Bala Kanda

Sarga :   36

Shloka :   0

उक्तवाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ । प्रतिनन्द्य कथां वीरावूचतुर्मुनिपुङ्गवम् ॥१-३६-१॥
uktavākye munau tasminnubhau rāghavalakṣmaṇau |pratinandya kathāṃ vīrāvūcaturmunipuṅgavam ||1-36-1||

Kanda : Bala Kanda

Sarga :   36

Shloka :   1

धर्मयुक्तमिदं ब्रह्मन् कथितं परमं त्वया । दुहितुः शैलराजस्य ज्येष्ठाया वक्तुमर्हसि ।
dharmayuktamidaṃ brahman kathitaṃ paramaṃ tvayā |duhituḥ śailarājasya jyeṣṭhāyā vaktumarhasi |

Kanda : Bala Kanda

Sarga :   36

Shloka :   2

त्रीन् पथो हेतुना केन प्लावयेल्लोकपावनी । कथं गङ्गां त्रिपथगा विश्रुता सरिदुत्तमा ॥१-३६-३॥
trīn patho hetunā kena plāvayellokapāvanī |kathaṃ gaṅgāṃ tripathagā viśrutā sariduttamā ||1-36-3||

Kanda : Bala Kanda

Sarga :   36

Shloka :   3

त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता । तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः ॥१-३६-४॥
triṣu lokeṣu dharmajña karmabhiḥ kaiḥ samanvitā |tathā bruvati kākutsthe viśvāmitrastapodhanaḥ ||1-36-4||

Kanda : Bala Kanda

Sarga :   36

Shloka :   4

निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत् । पुरा राम कृतोद्वाहः शितिकण्ठो महातपाः ॥१-३६-५॥
nikhilena kathāṃ sarvāmṛṣimadhye nyavedayat |purā rāma kṛtodvāhaḥ śitikaṇṭho mahātapāḥ ||1-36-5||

Kanda : Bala Kanda

Sarga :   36

Shloka :   5

तस्य संक्रीडमानस्य महादेवस्य धीमतः । शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् ॥१-३६-६॥
tasya saṃkrīḍamānasya mahādevasya dhīmataḥ |śitikaṇṭhasya devasya divyaṃ varṣaśataṃ gatam ||1-36-6||

Kanda : Bala Kanda

Sarga :   36

Shloka :   6

न चापि तनयो राम तस्यामासीत् परंतप । सर्वे देवाः समुद्युक्ताः पितामहपुरोगमाः ॥१-३६-७॥
na cāpi tanayo rāma tasyāmāsīt paraṃtapa |sarve devāḥ samudyuktāḥ pitāmahapurogamāḥ ||1-36-7||

Kanda : Bala Kanda

Sarga :   36

Shloka :   7

यदिहोत्पद्यते भूतं कस्तत् प्रतिसहिष्यति । अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन् ॥१-३६-८॥
yadihotpadyate bhūtaṃ kastat pratisahiṣyati |abhigamya surāḥ sarve praṇipatyedamabruvan ||1-36-8||

Kanda : Bala Kanda

Sarga :   36

Shloka :   8

देवदेव महादेव लोकस्यास्य हिते रत । सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि ॥१-३६-९॥
devadeva mahādeva lokasyāsya hite rata |surāṇāṃ praṇipātena prasādaṃ kartumarhasi ||1-36-9||

Kanda : Bala Kanda

Sarga :   36

Shloka :   9

न लोका धारयिष्यन्ति तव तेजः सुरोत्तम । ब्राह्मेण तपसा युक्तो देव्या सह तपश्चर ॥१-३६-१०॥
na lokā dhārayiṣyanti tava tejaḥ surottama |brāhmeṇa tapasā yukto devyā saha tapaścara ||1-36-10||

Kanda : Bala Kanda

Sarga :   36

Shloka :   10

त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय । रक्ष सर्वानिमाँल्लोकान् नालोकं कर्तुमर्हसि ॥१-३६-११॥
trailokyahitakāmārthaṃ tejastejasi dhāraya |rakṣa sarvānimāँllokān nālokaṃ kartumarhasi ||1-36-11||

Kanda : Bala Kanda

Sarga :   36

Shloka :   11

देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः । बाढमित्यब्रवीत् सर्वान् पुनश्चेदमुवाच ह ॥१-३६-१२॥
devatānāṃ vacaḥ śrutvā sarvalokamaheśvaraḥ |bāḍhamityabravīt sarvān punaścedamuvāca ha ||1-36-12||

Kanda : Bala Kanda

Sarga :   36

Shloka :   12

धारयिष्याम्यहं तेजस्तेजसैव सहोमया । त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु ॥१-३६-१३॥
dhārayiṣyāmyahaṃ tejastejasaiva sahomayā |tridaśāḥ pṛthivī caiva nirvāṇamadhigacchatu ||1-36-13||

Kanda : Bala Kanda

Sarga :   36

Shloka :   13

यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम् । धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः ॥१-३६-१४॥
yadidaṃ kṣubhitaṃ sthānānmama tejo hyanuttamam |dhārayiṣyati kastanme bruvantu surasattamāḥ ||1-36-14||

Kanda : Bala Kanda

Sarga :   36

Shloka :   14

एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम् । यत्तेजः क्षुभितं ह्यद्य तद्धरा धारयिष्यति ॥१-३६-१५॥
evamuktāstato devāḥ pratyūcurvṛṣabhadhvajam |yattejaḥ kṣubhitaṃ hyadya taddharā dhārayiṣyati ||1-36-15||

Kanda : Bala Kanda

Sarga :   36

Shloka :   15

एवमुक्तः सुरपतिः प्रमुमोच महाबलः । तेजसा पृथिवी येन व्याप्ता सगिरिकानना ॥१-३६-१६॥
evamuktaḥ surapatiḥ pramumoca mahābalaḥ |tejasā pṛthivī yena vyāptā sagirikānanā ||1-36-16||

Kanda : Bala Kanda

Sarga :   36

Shloka :   16

ततो देवाः पुनरिदमूचुश्चापि हुताशनम् । आविश त्वं महातेजो रौद्रं वायुसमन्वितः ॥१-३६-१७॥
tato devāḥ punaridamūcuścāpi hutāśanam |āviśa tvaṃ mahātejo raudraṃ vāyusamanvitaḥ ||1-36-17||

Kanda : Bala Kanda

Sarga :   36

Shloka :   17

तदग्निना पुनर्व्याप्तं संजातं श्वेतपर्वतम् । दिव्यं शरवणं चैव पावकादित्यसंनिभम् ॥१-३६-१८॥
tadagninā punarvyāptaṃ saṃjātaṃ śvetaparvatam |divyaṃ śaravaṇaṃ caiva pāvakādityasaṃnibham ||1-36-18||

Kanda : Bala Kanda

Sarga :   36

Shloka :   18

यत्र जातो महातेजाः कार्तिकेयोऽग्निसम्भवः । अथोमां च शिवं चैव देवाः सर्षिगणास्तदा ॥१-३६-१९॥
yatra jāto mahātejāḥ kārtikeyo'gnisambhavaḥ |athomāṃ ca śivaṃ caiva devāḥ sarṣigaṇāstadā ||1-36-19||

Kanda : Bala Kanda

Sarga :   36

Shloka :   19

पूजयामासुरत्यर्थं सुप्रीतमनसस्तदा । अथ शैलसुता राम त्रिदशानिदमब्रवीत् ॥१-३६-२०॥
pūjayāmāsuratyarthaṃ suprītamanasastadā |atha śailasutā rāma tridaśānidamabravīt ||1-36-20||

Kanda : Bala Kanda

Sarga :   36

Shloka :   20

समन्युरशपत् सर्वान् क्रोधसंरक्तलोचना । यस्मान्निवारिता चाहं संगता पुत्रकाम्यया ॥१-३६-२१॥
samanyuraśapat sarvān krodhasaṃraktalocanā |yasmānnivāritā cāhaṃ saṃgatā putrakāmyayā ||1-36-21||

Kanda : Bala Kanda

Sarga :   36

Shloka :   21

अपत्यं स्वेषु दारेषु नोत्पादयितुमर्हथ । अद्यप्रभृति युष्माकमप्रजाः सन्तु पत्नयः ॥१-३६-२२॥
apatyaṃ sveṣu dāreṣu notpādayitumarhatha |adyaprabhṛti yuṣmākamaprajāḥ santu patnayaḥ ||1-36-22||

Kanda : Bala Kanda

Sarga :   36

Shloka :   22

एवमुक्त्वा सुरान् सर्वाञ्शशाप पृथिवीमपि । अवने नैकरूपा त्वं बहुभार्या भविष्यसि ॥१-३६-२३॥
evamuktvā surān sarvāñśaśāpa pṛthivīmapi |avane naikarūpā tvaṃ bahubhāryā bhaviṣyasi ||1-36-23||

Kanda : Bala Kanda

Sarga :   36

Shloka :   23

न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता । प्राप्स्यसि त्वं सुदुर्मेधो मम पुत्रमनिच्छती ॥१-३६-२४॥
na ca putrakṛtāṃ prītiṃ matkrodhakaluṣīkṛtā |prāpsyasi tvaṃ sudurmedho mama putramanicchatī ||1-36-24||

Kanda : Bala Kanda

Sarga :   36

Shloka :   24

तान् सर्वान् पीडितान् दृष्ट्वा सुरान् सुरपतिस्तदा । गमनायोपचक्राम दिशं वरुणपालिताम् ॥१-३६-२५॥
tān sarvān pīḍitān dṛṣṭvā surān surapatistadā |gamanāyopacakrāma diśaṃ varuṇapālitām ||1-36-25||

Kanda : Bala Kanda

Sarga :   36

Shloka :   25

स गत्वा तप आतिष्ठत् पार्श्वे तस्योत्तरे गिरेः । हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः ॥१-३६-२६॥
sa gatvā tapa ātiṣṭhat pārśve tasyottare gireḥ |himavatprabhave śṛṅge saha devyā maheśvaraḥ ||1-36-26||

Kanda : Bala Kanda

Sarga :   36

Shloka :   26

एष ते विस्तरो राम शैलपुत्र्या निवेदितःगङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मण ॥१-३६-२७॥
eṣa te vistaro rāma śailaputryā niveditaḥgaṅgāyāḥ prabhavaṃ caiva śṛṇu me sahalakṣmaṇa ||1-36-27||

Kanda : Bala Kanda

Sarga :   36

Shloka :   27

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्त्रिंशः सर्गः ॥१-३६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ṣaṭtriṃśaḥ sargaḥ ||1-36||

Kanda : Bala Kanda

Sarga :   36

Shloka :   28

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In