This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्त्रिंशः सर्गः ॥१-३६॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe ṣaṭtriṃśaḥ sargaḥ ..1-36..
उक्तवाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ । प्रतिनन्द्य कथां वीरावूचतुर्मुनिपुङ्गवम् ॥१-३६-१॥
uktavākye munau tasminnubhau rāghavalakṣmaṇau . pratinandya kathāṃ vīrāvūcaturmunipuṅgavam ..1-36-1..
धर्मयुक्तमिदं ब्रह्मन् कथितं परमं त्वया । दुहितुः शैलराजस्य ज्येष्ठाया वक्तुमर्हसि ।
dharmayuktamidaṃ brahman kathitaṃ paramaṃ tvayā . duhituḥ śailarājasya jyeṣṭhāyā vaktumarhasi .
त्रीन् पथो हेतुना केन प्लावयेल्लोकपावनी । कथं गङ्गां त्रिपथगा विश्रुता सरिदुत्तमा ॥१-३६-३॥
trīn patho hetunā kena plāvayellokapāvanī . kathaṃ gaṅgāṃ tripathagā viśrutā sariduttamā ..1-36-3..
त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता । तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः ॥१-३६-४॥
triṣu lokeṣu dharmajña karmabhiḥ kaiḥ samanvitā . tathā bruvati kākutsthe viśvāmitrastapodhanaḥ ..1-36-4..
निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत् । पुरा राम कृतोद्वाहः शितिकण्ठो महातपाः ॥१-३६-५॥
nikhilena kathāṃ sarvāmṛṣimadhye nyavedayat . purā rāma kṛtodvāhaḥ śitikaṇṭho mahātapāḥ ..1-36-5..
तस्य संक्रीडमानस्य महादेवस्य धीमतः । शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् ॥१-३६-६॥
tasya saṃkrīḍamānasya mahādevasya dhīmataḥ . śitikaṇṭhasya devasya divyaṃ varṣaśataṃ gatam ..1-36-6..
न चापि तनयो राम तस्यामासीत् परंतप । सर्वे देवाः समुद्युक्ताः पितामहपुरोगमाः ॥१-३६-७॥
na cāpi tanayo rāma tasyāmāsīt paraṃtapa . sarve devāḥ samudyuktāḥ pitāmahapurogamāḥ ..1-36-7..
यदिहोत्पद्यते भूतं कस्तत् प्रतिसहिष्यति । अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन् ॥१-३६-८॥
yadihotpadyate bhūtaṃ kastat pratisahiṣyati . abhigamya surāḥ sarve praṇipatyedamabruvan ..1-36-8..
देवदेव महादेव लोकस्यास्य हिते रत । सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि ॥१-३६-९॥
devadeva mahādeva lokasyāsya hite rata . surāṇāṃ praṇipātena prasādaṃ kartumarhasi ..1-36-9..
न लोका धारयिष्यन्ति तव तेजः सुरोत्तम । ब्राह्मेण तपसा युक्तो देव्या सह तपश्चर ॥१-३६-१०॥
na lokā dhārayiṣyanti tava tejaḥ surottama . brāhmeṇa tapasā yukto devyā saha tapaścara ..1-36-10..
त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय । रक्ष सर्वानिमाँल्लोकान् नालोकं कर्तुमर्हसि ॥१-३६-११॥
trailokyahitakāmārthaṃ tejastejasi dhāraya . rakṣa sarvānimām̐llokān nālokaṃ kartumarhasi ..1-36-11..
देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः । बाढमित्यब्रवीत् सर्वान् पुनश्चेदमुवाच ह ॥१-३६-१२॥
devatānāṃ vacaḥ śrutvā sarvalokamaheśvaraḥ . bāḍhamityabravīt sarvān punaścedamuvāca ha ..1-36-12..
धारयिष्याम्यहं तेजस्तेजसैव सहोमया । त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु ॥१-३६-१३॥
dhārayiṣyāmyahaṃ tejastejasaiva sahomayā . tridaśāḥ pṛthivī caiva nirvāṇamadhigacchatu ..1-36-13..
यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम् । धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः ॥१-३६-१४॥
yadidaṃ kṣubhitaṃ sthānānmama tejo hyanuttamam . dhārayiṣyati kastanme bruvantu surasattamāḥ ..1-36-14..
एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम् । यत्तेजः क्षुभितं ह्यद्य तद्धरा धारयिष्यति ॥१-३६-१५॥
evamuktāstato devāḥ pratyūcurvṛṣabhadhvajam . yattejaḥ kṣubhitaṃ hyadya taddharā dhārayiṣyati ..1-36-15..
एवमुक्तः सुरपतिः प्रमुमोच महाबलः । तेजसा पृथिवी येन व्याप्ता सगिरिकानना ॥१-३६-१६॥
evamuktaḥ surapatiḥ pramumoca mahābalaḥ . tejasā pṛthivī yena vyāptā sagirikānanā ..1-36-16..
ततो देवाः पुनरिदमूचुश्चापि हुताशनम् । आविश त्वं महातेजो रौद्रं वायुसमन्वितः ॥१-३६-१७॥
tato devāḥ punaridamūcuścāpi hutāśanam . āviśa tvaṃ mahātejo raudraṃ vāyusamanvitaḥ ..1-36-17..
तदग्निना पुनर्व्याप्तं संजातं श्वेतपर्वतम् । दिव्यं शरवणं चैव पावकादित्यसंनिभम् ॥१-३६-१८॥
tadagninā punarvyāptaṃ saṃjātaṃ śvetaparvatam . divyaṃ śaravaṇaṃ caiva pāvakādityasaṃnibham ..1-36-18..
यत्र जातो महातेजाः कार्तिकेयोऽग्निसम्भवः । अथोमां च शिवं चैव देवाः सर्षिगणास्तदा ॥१-३६-१९॥
yatra jāto mahātejāḥ kārtikeyo'gnisambhavaḥ . athomāṃ ca śivaṃ caiva devāḥ sarṣigaṇāstadā ..1-36-19..
पूजयामासुरत्यर्थं सुप्रीतमनसस्तदा । अथ शैलसुता राम त्रिदशानिदमब्रवीत् ॥१-३६-२०॥
pūjayāmāsuratyarthaṃ suprītamanasastadā . atha śailasutā rāma tridaśānidamabravīt ..1-36-20..
समन्युरशपत् सर्वान् क्रोधसंरक्तलोचना । यस्मान्निवारिता चाहं संगता पुत्रकाम्यया ॥१-३६-२१॥
samanyuraśapat sarvān krodhasaṃraktalocanā . yasmānnivāritā cāhaṃ saṃgatā putrakāmyayā ..1-36-21..
अपत्यं स्वेषु दारेषु नोत्पादयितुमर्हथ । अद्यप्रभृति युष्माकमप्रजाः सन्तु पत्नयः ॥१-३६-२२॥
apatyaṃ sveṣu dāreṣu notpādayitumarhatha . adyaprabhṛti yuṣmākamaprajāḥ santu patnayaḥ ..1-36-22..
एवमुक्त्वा सुरान् सर्वाञ्शशाप पृथिवीमपि । अवने नैकरूपा त्वं बहुभार्या भविष्यसि ॥१-३६-२३॥
evamuktvā surān sarvāñśaśāpa pṛthivīmapi . avane naikarūpā tvaṃ bahubhāryā bhaviṣyasi ..1-36-23..
न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता । प्राप्स्यसि त्वं सुदुर्मेधो मम पुत्रमनिच्छती ॥१-३६-२४॥
na ca putrakṛtāṃ prītiṃ matkrodhakaluṣīkṛtā . prāpsyasi tvaṃ sudurmedho mama putramanicchatī ..1-36-24..
तान् सर्वान् पीडितान् दृष्ट्वा सुरान् सुरपतिस्तदा । गमनायोपचक्राम दिशं वरुणपालिताम् ॥१-३६-२५॥
tān sarvān pīḍitān dṛṣṭvā surān surapatistadā . gamanāyopacakrāma diśaṃ varuṇapālitām ..1-36-25..
स गत्वा तप आतिष्ठत् पार्श्वे तस्योत्तरे गिरेः । हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः ॥१-३६-२६॥
sa gatvā tapa ātiṣṭhat pārśve tasyottare gireḥ . himavatprabhave śṛṅge saha devyā maheśvaraḥ ..1-36-26..
एष ते विस्तरो राम शैलपुत्र्या निवेदितःगङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मण ॥१-३६-२७॥
eṣa te vistaro rāma śailaputryā niveditaḥgaṅgāyāḥ prabhavaṃ caiva śṛṇu me sahalakṣmaṇa ..1-36-27..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्त्रिंशः सर्गः ॥१-३६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ṣaṭtriṃśaḥ sargaḥ ..1-36..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In