This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 37

Karthikeya's Birth

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तत्रिंशः सर्गः ॥१-३७॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe saptatriṃśaḥ sargaḥ ||1-37||

Kanda : Bala Kanda

Sarga :   37

Shloka :   0

तप्यमाने तदा देवे सेन्द्राः साग्निपुरोगमाः । सेनापतिमभीप्सन्तः पितामहमुपागमन् ॥१-३७-१॥
tapyamāne tadā deve sendrāḥ sāgnipurogamāḥ |senāpatimabhīpsantaḥ pitāmahamupāgaman ||1-37-1||

Kanda : Bala Kanda

Sarga :   37

Shloka :   1

ततोऽब्रुवन् सुराः सर्वे भगवन्तं पितामहम् । प्रणिपत्य सुराराम सेन्द्राः साग्निपुरोगमाः ॥१-३७-२॥
tato'bruvan surāḥ sarve bhagavantaṃ pitāmaham |praṇipatya surārāma sendrāḥ sāgnipurogamāḥ ||1-37-2||

Kanda : Bala Kanda

Sarga :   37

Shloka :   2

येन सेनापतिर्देव दत्तो भगवता पुरा । स तपः परमास्थाय तप्यते स्म सहोमया ॥१-३७-३॥
yena senāpatirdeva datto bhagavatā purā |sa tapaḥ paramāsthāya tapyate sma sahomayā ||1-37-3||

Kanda : Bala Kanda

Sarga :   37

Shloka :   3

यदत्रानन्तरं कार्यं लोकानां हितकाम्यया । संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः ॥१-३७-४॥
yadatrānantaraṃ kāryaṃ lokānāṃ hitakāmyayā |saṃvidhatsva vidhānajña tvaṃ hi naḥ paramā gatiḥ ||1-37-4||

Kanda : Bala Kanda

Sarga :   37

Shloka :   4

देवतानां वचः श्रुत्वा सर्वलोकपितामहः । सान्त्वयन् मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत् ॥१-३७-५॥
devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ |sāntvayan madhurairvākyaistridaśānidamabravīt ||1-37-5||

Kanda : Bala Kanda

Sarga :   37

Shloka :   5

शैलपुत्र्या यदुक्तं तन्न प्रजाः स्वासु पत्निषु । तस्या वचनमक्लिष्टं सत्यमेव न संशयः ॥१-३७-६॥
śailaputryā yaduktaṃ tanna prajāḥ svāsu patniṣu |tasyā vacanamakliṣṭaṃ satyameva na saṃśayaḥ ||1-37-6||

Kanda : Bala Kanda

Sarga :   37

Shloka :   6

इयमाकाशगङ्गा च यस्यां पुत्रं हुताशनः । जनयिष्यति देवानां सेनापतिमरिंदमम् ॥१-३७-७॥
iyamākāśagaṅgā ca yasyāṃ putraṃ hutāśanaḥ |janayiṣyati devānāṃ senāpatimariṃdamam ||1-37-7||

Kanda : Bala Kanda

Sarga :   37

Shloka :   7

ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तं सुतम् । उमायास्तद्बहुमतं भविष्यति न संशयः ॥१-३७-८॥
jyeṣṭhā śailendraduhitā mānayiṣyati taṃ sutam |umāyāstadbahumataṃ bhaviṣyati na saṃśayaḥ ||1-37-8||

Kanda : Bala Kanda

Sarga :   37

Shloka :   8

तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन । प्रणिपत्य सुराः सर्वे पितामहमपूजयन् ॥१-३७-९॥
tacchrutvā vacanaṃ tasya kṛtārthā raghunandana |praṇipatya surāḥ sarve pitāmahamapūjayan ||1-37-9||

Kanda : Bala Kanda

Sarga :   37

Shloka :   9

ते गत्वा परमं राम कैलासं धातुमण्डितम् । अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः ॥१-३७-१०॥
te gatvā paramaṃ rāma kailāsaṃ dhātumaṇḍitam |agniṃ niyojayāmāsuḥ putrārthaṃ sarvadevatāḥ ||1-37-10||

Kanda : Bala Kanda

Sarga :   37

Shloka :   10

देवकार्यमिदं देव समाधत्स्व हुताशन । शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज ॥१-३७-११॥
devakāryamidaṃ deva samādhatsva hutāśana |śailaputryāṃ mahātejo gaṅgāyāṃ teja utsṛja ||1-37-11||

Kanda : Bala Kanda

Sarga :   37

Shloka :   11

देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः । गर्भं धारय वै देवि देवतानामिदं प्रियम् ॥१-३७-१२॥
devatānāṃ pratijñāya gaṅgāmabhyetya pāvakaḥ |garbhaṃ dhāraya vai devi devatānāmidaṃ priyam ||1-37-12||

Kanda : Bala Kanda

Sarga :   37

Shloka :   12

इत्येतद् वचनं श्रुत्वा दिव्यं रूपमधारयत् । स तस्या महिमां दृष्ट्वा समन्तादवशीर्यत ॥१-३७-१३॥
ityetad vacanaṃ śrutvā divyaṃ rūpamadhārayat |sa tasyā mahimāṃ dṛṣṭvā samantādavaśīryata ||1-37-13||

Kanda : Bala Kanda

Sarga :   37

Shloka :   13

समन्ततस्तदा देवीमभ्यषिञ्चत पावकः । सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन ॥१-३७-१४॥
samantatastadā devīmabhyaṣiñcata pāvakaḥ |sarvasrotāṃsi pūrṇāni gaṅgāyā raghunandana ||1-37-14||

Kanda : Bala Kanda

Sarga :   37

Shloka :   14

तमुवाच ततो गङ्गा सर्वदेवपुरोगमम् । अशक्ता धारणे देव तेजस्तव समुद्धतम् ॥१-३७-१५॥
tamuvāca tato gaṅgā sarvadevapurogamam |aśaktā dhāraṇe deva tejastava samuddhatam ||1-37-15||

Kanda : Bala Kanda

Sarga :   37

Shloka :   15

दह्यमानाग्निना तेन सम्प्रव्यथितचेतना । अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः ॥१-३७-१६॥
dahyamānāgninā tena sampravyathitacetanā |athābravīdidaṃ gaṅgāṃ sarvadevahutāśanaḥ ||1-37-16||

Kanda : Bala Kanda

Sarga :   37

Shloka :   16

इह हैमवते पार्श्वे गर्भोऽयं संनिवेश्यताम् । श्रुत्वा त्वग्निवचो गङ्गा तं गर्भमतिभास्वरम् ॥१-३७-१७॥
iha haimavate pārśve garbho'yaṃ saṃniveśyatām |śrutvā tvagnivaco gaṅgā taṃ garbhamatibhāsvaram ||1-37-17||

Kanda : Bala Kanda

Sarga :   37

Shloka :   17

उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदानघ । यदस्या निर्गतं तस्मात् तप्तजाम्बूनदप्रभम् ॥१-३७-१८॥
utsasarja mahātejāḥ srotobhyo hi tadānagha |yadasyā nirgataṃ tasmāt taptajāmbūnadaprabham ||1-37-18||

Kanda : Bala Kanda

Sarga :   37

Shloka :   18

काञ्चनं धरणीं प्राप्तं हिरण्यमतुलप्रभम् । ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभिजायत ॥१-३७-१९॥
kāñcanaṃ dharaṇīṃ prāptaṃ hiraṇyamatulaprabham |tāmraṃ kārṣṇāyasaṃ caiva taikṣṇyādevābhijāyata ||1-37-19||

Kanda : Bala Kanda

Sarga :   37

Shloka :   19

मलं तस्याभवत् तत्र त्रपु सीसकमेव च । तदेतद्धरणीं प्राप्य नानाधातुरवर्धत ॥१-३७-२०॥
malaṃ tasyābhavat tatra trapu sīsakameva ca |tadetaddharaṇīṃ prāpya nānādhāturavardhata ||1-37-20||

Kanda : Bala Kanda

Sarga :   37

Shloka :   20

निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम् । सर्वं पर्वतसंनद्धं सौवर्णमभवद् वनम् ॥१-३७-२१॥
nikṣiptamātre garbhe tu tejobhirabhirañjitam |sarvaṃ parvatasaṃnaddhaṃ sauvarṇamabhavad vanam ||1-37-21||

Kanda : Bala Kanda

Sarga :   37

Shloka :   21

सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम् । तृणवृक्षलतागुल्मं सर्वं भवति काञ्चनम् ॥१-३७-२२॥
suvarṇaṃ puruṣavyāghra hutāśanasamaprabham |tṛṇavṛkṣalatāgulmaṃ sarvaṃ bhavati kāñcanam ||1-37-22||

Kanda : Bala Kanda

Sarga :   37

Shloka :   22

तं कुमारं ततो जातं सेन्द्राः सह मरुद्गणाः । क्षीरसम्भावनार्थाय कृत्तिकाः समयोजयन् ॥१-३७-२३॥
taṃ kumāraṃ tato jātaṃ sendrāḥ saha marudgaṇāḥ |kṣīrasambhāvanārthāya kṛttikāḥ samayojayan ||1-37-23||

Kanda : Bala Kanda

Sarga :   37

Shloka :   23

ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम् । ददुः पुत्रोऽयमस्माकं सर्वासामिति निश्चिताः ॥१-३७-२४॥
tāḥ kṣīraṃ jātamātrasya kṛtvā samayamuttamam |daduḥ putro'yamasmākaṃ sarvāsāmiti niścitāḥ ||1-37-24||

Kanda : Bala Kanda

Sarga :   37

Shloka :   24

ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रुवन् । पुत्रस्त्रैलोक्यविख्यातो भविष्यति न संशयः ॥१-३७-२५॥
tatastu devatāḥ sarvāḥ kārtikeya iti bruvan |putrastrailokyavikhyāto bhaviṣyati na saṃśayaḥ ||1-37-25||

Kanda : Bala Kanda

Sarga :   37

Shloka :   25

तेषां तद् वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे । स्नापयन् परया लक्ष्म्या दीप्यमानं यथानलम् ॥१-३७-२६॥
teṣāṃ tad vacanaṃ śrutvā skannaṃ garbhaparisrave |snāpayan parayā lakṣmyā dīpyamānaṃ yathānalam ||1-37-26||

Kanda : Bala Kanda

Sarga :   37

Shloka :   26

स्कन्द इत्यब्रुवन् देवाः स्कन्नं गर्भपरिस्रवे । कार्तिकेयं महाबाहुं काकुत्स्थ ज्वलनोपमम् ॥१-३७-२७॥
skanda ityabruvan devāḥ skannaṃ garbhaparisrave |kārtikeyaṃ mahābāhuṃ kākutstha jvalanopamam ||1-37-27||

Kanda : Bala Kanda

Sarga :   37

Shloka :   27

प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम् । षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः ॥१-३७-२८॥
prādurbhūtaṃ tataḥ kṣīraṃ kṛttikānāmanuttamam |ṣaṇṇāṃ ṣaḍānano bhūtvā jagrāha stanajaṃ payaḥ ||1-37-28||

Kanda : Bala Kanda

Sarga :   37

Shloka :   28

गृहीत्वा क्षीरमेकाह्ना सुकुमारवपुस्तदा । अजयत् स्वेन वीर्येण दैत्यसैन्यगणान् विभुः ॥१-३७-२९॥
gṛhītvā kṣīramekāhnā sukumāravapustadā |ajayat svena vīryeṇa daityasainyagaṇān vibhuḥ ||1-37-29||

Kanda : Bala Kanda

Sarga :   37

Shloka :   29

सुरसेनागणपतिमभ्यषिञ्चन्महाद्युतिम् । ततस्तममराः सर्वे समेत्याग्निपुरोगमाः ॥१-३७-३०॥
surasenāgaṇapatimabhyaṣiñcanmahādyutim |tatastamamarāḥ sarve sametyāgnipurogamāḥ ||1-37-30||

Kanda : Bala Kanda

Sarga :   37

Shloka :   30

एष ते राम गङ्गाया विस्तरोऽभिहितो मया । कुमारसम्भवश्चैव धन्यः पुण्यस्तथैव च ॥१-३७-३१॥
eṣa te rāma gaṅgāyā vistaro'bhihito mayā |kumārasambhavaścaiva dhanyaḥ puṇyastathaiva ca ||1-37-31||

Kanda : Bala Kanda

Sarga :   37

Shloka :   31

भक्तश्च यः कार्तिकेये काकुत्स्थ भुवि मानवः । आयुष्मान् पुत्रपौत्रैश्च स्कन्दसालोक्यतां व्रजेत् ॥१-३७-३२॥
bhaktaśca yaḥ kārtikeye kākutstha bhuvi mānavaḥ |āyuṣmān putrapautraiśca skandasālokyatāṃ vrajet ||1-37-32||

Kanda : Bala Kanda

Sarga :   37

Shloka :   32

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तत्रिंशः सर्गः ॥१-३६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe saptatriṃśaḥ sargaḥ ||1-36||

Kanda : Bala Kanda

Sarga :   37

Shloka :   33

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In