This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तत्रिंशः सर्गः ॥१-३७॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe saptatriṃśaḥ sargaḥ ..1-37..
तप्यमाने तदा देवे सेन्द्राः साग्निपुरोगमाः । सेनापतिमभीप्सन्तः पितामहमुपागमन् ॥१-३७-१॥
tapyamāne tadā deve sendrāḥ sāgnipurogamāḥ . senāpatimabhīpsantaḥ pitāmahamupāgaman ..1-37-1..
ततोऽब्रुवन् सुराः सर्वे भगवन्तं पितामहम् । प्रणिपत्य सुराराम सेन्द्राः साग्निपुरोगमाः ॥१-३७-२॥
tato'bruvan surāḥ sarve bhagavantaṃ pitāmaham . praṇipatya surārāma sendrāḥ sāgnipurogamāḥ ..1-37-2..
येन सेनापतिर्देव दत्तो भगवता पुरा । स तपः परमास्थाय तप्यते स्म सहोमया ॥१-३७-३॥
yena senāpatirdeva datto bhagavatā purā . sa tapaḥ paramāsthāya tapyate sma sahomayā ..1-37-3..
यदत्रानन्तरं कार्यं लोकानां हितकाम्यया । संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः ॥१-३७-४॥
yadatrānantaraṃ kāryaṃ lokānāṃ hitakāmyayā . saṃvidhatsva vidhānajña tvaṃ hi naḥ paramā gatiḥ ..1-37-4..
देवतानां वचः श्रुत्वा सर्वलोकपितामहः । सान्त्वयन् मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत् ॥१-३७-५॥
devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ . sāntvayan madhurairvākyaistridaśānidamabravīt ..1-37-5..
शैलपुत्र्या यदुक्तं तन्न प्रजाः स्वासु पत्निषु । तस्या वचनमक्लिष्टं सत्यमेव न संशयः ॥१-३७-६॥
śailaputryā yaduktaṃ tanna prajāḥ svāsu patniṣu . tasyā vacanamakliṣṭaṃ satyameva na saṃśayaḥ ..1-37-6..
इयमाकाशगङ्गा च यस्यां पुत्रं हुताशनः । जनयिष्यति देवानां सेनापतिमरिंदमम् ॥१-३७-७॥
iyamākāśagaṅgā ca yasyāṃ putraṃ hutāśanaḥ . janayiṣyati devānāṃ senāpatimariṃdamam ..1-37-7..
ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तं सुतम् । उमायास्तद्बहुमतं भविष्यति न संशयः ॥१-३७-८॥
jyeṣṭhā śailendraduhitā mānayiṣyati taṃ sutam . umāyāstadbahumataṃ bhaviṣyati na saṃśayaḥ ..1-37-8..
तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन । प्रणिपत्य सुराः सर्वे पितामहमपूजयन् ॥१-३७-९॥
tacchrutvā vacanaṃ tasya kṛtārthā raghunandana . praṇipatya surāḥ sarve pitāmahamapūjayan ..1-37-9..
ते गत्वा परमं राम कैलासं धातुमण्डितम् । अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः ॥१-३७-१०॥
te gatvā paramaṃ rāma kailāsaṃ dhātumaṇḍitam . agniṃ niyojayāmāsuḥ putrārthaṃ sarvadevatāḥ ..1-37-10..
देवकार्यमिदं देव समाधत्स्व हुताशन । शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज ॥१-३७-११॥
devakāryamidaṃ deva samādhatsva hutāśana . śailaputryāṃ mahātejo gaṅgāyāṃ teja utsṛja ..1-37-11..
देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः । गर्भं धारय वै देवि देवतानामिदं प्रियम् ॥१-३७-१२॥
devatānāṃ pratijñāya gaṅgāmabhyetya pāvakaḥ . garbhaṃ dhāraya vai devi devatānāmidaṃ priyam ..1-37-12..
इत्येतद् वचनं श्रुत्वा दिव्यं रूपमधारयत् । स तस्या महिमां दृष्ट्वा समन्तादवशीर्यत ॥१-३७-१३॥
ityetad vacanaṃ śrutvā divyaṃ rūpamadhārayat . sa tasyā mahimāṃ dṛṣṭvā samantādavaśīryata ..1-37-13..
समन्ततस्तदा देवीमभ्यषिञ्चत पावकः । सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन ॥१-३७-१४॥
samantatastadā devīmabhyaṣiñcata pāvakaḥ . sarvasrotāṃsi pūrṇāni gaṅgāyā raghunandana ..1-37-14..
तमुवाच ततो गङ्गा सर्वदेवपुरोगमम् । अशक्ता धारणे देव तेजस्तव समुद्धतम् ॥१-३७-१५॥
tamuvāca tato gaṅgā sarvadevapurogamam . aśaktā dhāraṇe deva tejastava samuddhatam ..1-37-15..
दह्यमानाग्निना तेन सम्प्रव्यथितचेतना । अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः ॥१-३७-१६॥
dahyamānāgninā tena sampravyathitacetanā . athābravīdidaṃ gaṅgāṃ sarvadevahutāśanaḥ ..1-37-16..
इह हैमवते पार्श्वे गर्भोऽयं संनिवेश्यताम् । श्रुत्वा त्वग्निवचो गङ्गा तं गर्भमतिभास्वरम् ॥१-३७-१७॥
iha haimavate pārśve garbho'yaṃ saṃniveśyatām . śrutvā tvagnivaco gaṅgā taṃ garbhamatibhāsvaram ..1-37-17..
उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदानघ । यदस्या निर्गतं तस्मात् तप्तजाम्बूनदप्रभम् ॥१-३७-१८॥
utsasarja mahātejāḥ srotobhyo hi tadānagha . yadasyā nirgataṃ tasmāt taptajāmbūnadaprabham ..1-37-18..
काञ्चनं धरणीं प्राप्तं हिरण्यमतुलप्रभम् । ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभिजायत ॥१-३७-१९॥
kāñcanaṃ dharaṇīṃ prāptaṃ hiraṇyamatulaprabham . tāmraṃ kārṣṇāyasaṃ caiva taikṣṇyādevābhijāyata ..1-37-19..
मलं तस्याभवत् तत्र त्रपु सीसकमेव च । तदेतद्धरणीं प्राप्य नानाधातुरवर्धत ॥१-३७-२०॥
malaṃ tasyābhavat tatra trapu sīsakameva ca . tadetaddharaṇīṃ prāpya nānādhāturavardhata ..1-37-20..
निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम् । सर्वं पर्वतसंनद्धं सौवर्णमभवद् वनम् ॥१-३७-२१॥
nikṣiptamātre garbhe tu tejobhirabhirañjitam . sarvaṃ parvatasaṃnaddhaṃ sauvarṇamabhavad vanam ..1-37-21..
सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम् । तृणवृक्षलतागुल्मं सर्वं भवति काञ्चनम् ॥१-३७-२२॥
suvarṇaṃ puruṣavyāghra hutāśanasamaprabham . tṛṇavṛkṣalatāgulmaṃ sarvaṃ bhavati kāñcanam ..1-37-22..
तं कुमारं ततो जातं सेन्द्राः सह मरुद्गणाः । क्षीरसम्भावनार्थाय कृत्तिकाः समयोजयन् ॥१-३७-२३॥
taṃ kumāraṃ tato jātaṃ sendrāḥ saha marudgaṇāḥ . kṣīrasambhāvanārthāya kṛttikāḥ samayojayan ..1-37-23..
ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम् । ददुः पुत्रोऽयमस्माकं सर्वासामिति निश्चिताः ॥१-३७-२४॥
tāḥ kṣīraṃ jātamātrasya kṛtvā samayamuttamam . daduḥ putro'yamasmākaṃ sarvāsāmiti niścitāḥ ..1-37-24..
ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रुवन् । पुत्रस्त्रैलोक्यविख्यातो भविष्यति न संशयः ॥१-३७-२५॥
tatastu devatāḥ sarvāḥ kārtikeya iti bruvan . putrastrailokyavikhyāto bhaviṣyati na saṃśayaḥ ..1-37-25..
तेषां तद् वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे । स्नापयन् परया लक्ष्म्या दीप्यमानं यथानलम् ॥१-३७-२६॥
teṣāṃ tad vacanaṃ śrutvā skannaṃ garbhaparisrave . snāpayan parayā lakṣmyā dīpyamānaṃ yathānalam ..1-37-26..
स्कन्द इत्यब्रुवन् देवाः स्कन्नं गर्भपरिस्रवे । कार्तिकेयं महाबाहुं काकुत्स्थ ज्वलनोपमम् ॥१-३७-२७॥
skanda ityabruvan devāḥ skannaṃ garbhaparisrave . kārtikeyaṃ mahābāhuṃ kākutstha jvalanopamam ..1-37-27..
प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम् । षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः ॥१-३७-२८॥
prādurbhūtaṃ tataḥ kṣīraṃ kṛttikānāmanuttamam . ṣaṇṇāṃ ṣaḍānano bhūtvā jagrāha stanajaṃ payaḥ ..1-37-28..
गृहीत्वा क्षीरमेकाह्ना सुकुमारवपुस्तदा । अजयत् स्वेन वीर्येण दैत्यसैन्यगणान् विभुः ॥१-३७-२९॥
gṛhītvā kṣīramekāhnā sukumāravapustadā . ajayat svena vīryeṇa daityasainyagaṇān vibhuḥ ..1-37-29..
सुरसेनागणपतिमभ्यषिञ्चन्महाद्युतिम् । ततस्तममराः सर्वे समेत्याग्निपुरोगमाः ॥१-३७-३०॥
surasenāgaṇapatimabhyaṣiñcanmahādyutim . tatastamamarāḥ sarve sametyāgnipurogamāḥ ..1-37-30..
एष ते राम गङ्गाया विस्तरोऽभिहितो मया । कुमारसम्भवश्चैव धन्यः पुण्यस्तथैव च ॥१-३७-३१॥
eṣa te rāma gaṅgāyā vistaro'bhihito mayā . kumārasambhavaścaiva dhanyaḥ puṇyastathaiva ca ..1-37-31..
भक्तश्च यः कार्तिकेये काकुत्स्थ भुवि मानवः । आयुष्मान् पुत्रपौत्रैश्च स्कन्दसालोक्यतां व्रजेत् ॥१-३७-३२॥
bhaktaśca yaḥ kārtikeye kākutstha bhuvi mānavaḥ . āyuṣmān putrapautraiśca skandasālokyatāṃ vrajet ..1-37-32..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तत्रिंशः सर्गः ॥१-३६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe saptatriṃśaḥ sargaḥ ..1-36..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In