श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनचत्वारिंशः सर्गः ॥१-३९॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe ekonacatvāriṃśaḥ sargaḥ ||1-39||
विश्वामित्रवचः श्रुत्वा कथान्ते रघुनन्दनः । उवाच परमप्रीतो मुनिं दीप्तमिवानलम् ॥१-३९-१॥
viśvāmitravacaḥ śrutvā kathānte raghunandanaḥ |uvāca paramaprīto muniṃ dīptamivānalam ||1-39-1||
श्रोतुमिच्छामि भद्रं ते विस्तरेण कथामिमाम् । पूर्वजो मे कथं ब्रह्मन् यज्ञं वै समुपाहरत् ॥१-३९-२॥
śrotumicchāmi bhadraṃ te vistareṇa kathāmimām |pūrvajo me kathaṃ brahman yajñaṃ vai samupāharat ||1-39-2||
तस्य तद् वचनं श्रुत्वा कौतूहलसमन्वितः । विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निव ॥१-३९-३॥
tasya tad vacanaṃ śrutvā kautūhalasamanvitaḥ |viśvāmitrastu kākutsthamuvāca prahasanniva ||1-39-3||
श्रूयतां विस्तरो राम सगरस्य महात्मनः । शंकरश्वशुरो नाम्ना हिमवानिति विश्रुतः ॥१-३९-४॥
śrūyatāṃ vistaro rāma sagarasya mahātmanaḥ |śaṃkaraśvaśuro nāmnā himavāniti viśrutaḥ ||1-39-4||
विन्ध्यपर्वतमासाद्य निरीक्षेते परस्परम् । तयोर्मध्ये समभवद् यज्ञः स पुरुषोत्तम ॥१-३९-५॥
vindhyaparvatamāsādya nirīkṣete parasparam |tayormadhye samabhavad yajñaḥ sa puruṣottama ||1-39-5||
स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि । तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथः ॥१-३९-६॥
sa hi deśo naravyāghra praśasto yajñakarmaṇi |tasyāśvacaryāṃ kākutstha dṛḍhadhanvā mahārathaḥ ||1-39-6||
अंशुमानकरोत् तात सगरस्य मते स्थितः । तस्य पर्वणि तं यज्ञं यजमानस्य वासवः ॥१-३९-७॥
aṃśumānakarot tāta sagarasya mate sthitaḥ |tasya parvaṇi taṃ yajñaṃ yajamānasya vāsavaḥ ||1-39-7||
राक्षसीं तनुमास्थाय यज्ञियाश्वमपाहरत् । ह्रियमाणे तु काकुत्स्थ तस्मिन्नश्वे महात्मनः ॥१-३९-८॥
rākṣasīṃ tanumāsthāya yajñiyāśvamapāharat |hriyamāṇe tu kākutstha tasminnaśve mahātmanaḥ ||1-39-8||
उपाध्यायगणाः सर्वे यजमानमथाब्रुवन् । अयं पर्वणि वेगेन यज्ञियाश्वोऽपनीयते ॥१-३९-९॥
upādhyāyagaṇāḥ sarve yajamānamathābruvan |ayaṃ parvaṇi vegena yajñiyāśvo'panīyate ||1-39-9||
हर्तारं जहि काकुत्स्थ हयश्चैवोपनीयताम् । यज्ञच्छिद्रं भवत्येतत् सर्वेषामशिवाय नः ॥१-३९-१०॥
hartāraṃ jahi kākutstha hayaścaivopanīyatām |yajñacchidraṃ bhavatyetat sarveṣāmaśivāya naḥ ||1-39-10||
तत् तथा क्रियतां राजन् यज्ञोच्छिद्रः कृतो भवेत् । सोपाध्यायवचः श्रुत्वा तस्मिन् सदसि पार्थिवः ॥१-३९-११॥
tat tathā kriyatāṃ rājan yajñocchidraḥ kṛto bhavet |sopādhyāyavacaḥ śrutvā tasmin sadasi pārthivaḥ ||1-39-11||
षष्टिं पुत्रसहस्राणि वाक्यमेतदुवाच ह । गतिं पुत्रा न पश्यामि रक्षसां पुरुषर्षभाः ॥१-३९-१२॥
ṣaṣṭiṃ putrasahasrāṇi vākyametaduvāca ha |gatiṃ putrā na paśyāmi rakṣasāṃ puruṣarṣabhāḥ ||1-39-12||
मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतुः । तद् गच्छत विचिन्वध्वं पुत्रका भद्रमस्तु वः ॥१-३९-१३॥
mantrapūtairmahābhāgairāsthito hi mahākratuḥ |tad gacchata vicinvadhvaṃ putrakā bhadramastu vaḥ ||1-39-13||
समुद्रमालिनीं सर्वां पृथिवीमनुगच्छथ । एकैकं योजनं पुत्रा विस्तारमभिगच्छत ॥१-३९-१४॥
samudramālinīṃ sarvāṃ pṛthivīmanugacchatha |ekaikaṃ yojanaṃ putrā vistāramabhigacchata ||1-39-14||
यावत् तुरगसंदर्शस्तावत् खनत मेदिनीम् । तमेव हयहर्तारं मार्गमाणा ममाज्ञया ॥१-३९-१५॥
yāvat turagasaṃdarśastāvat khanata medinīm |tameva hayahartāraṃ mārgamāṇā mamājñayā ||1-39-15||
दीक्षितः पौत्रसहितः सोपाध्यायगणस्त्वहम् । इह स्थास्यामि भद्रं वो यावत् तुरगदर्शनम् ॥१-३९-१६॥
dīkṣitaḥ pautrasahitaḥ sopādhyāyagaṇastvaham |iha sthāsyāmi bhadraṃ vo yāvat turagadarśanam ||1-39-16||
ते सर्वे हृष्टमनसो राजपुत्रा महाबलाः । जग्मुर्महीतलं राम पितुर्वचनयन्त्रिताः ॥१-३९-१७॥
te sarve hṛṣṭamanaso rājaputrā mahābalāḥ |jagmurmahītalaṃ rāma piturvacanayantritāḥ ||1-39-17||
गत्वा तु पृथिवीं सर्वामदृष्ट्वा तं महाबलाः । योजनायामविस्तारमेकैको धरणीतलम् । बिभिदुः पुरुषव्याघ्रा वज्रस्पर्शसमैर्भुजैः ॥१-३९-१८॥
gatvā tu pṛthivīṃ sarvāmadṛṣṭvā taṃ mahābalāḥ |yojanāyāmavistāramekaiko dharaṇītalam |bibhiduḥ puruṣavyāghrā vajrasparśasamairbhujaiḥ ||1-39-18||
शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः । भिद्यमाना वसुमती ननाद रघुनन्दन ॥१-३९-१९॥
śūlairaśanikalpaiśca halaiścāpi sudāruṇaiḥ |bhidyamānā vasumatī nanāda raghunandana ||1-39-19||
नागानां वध्यमानानामसुराणां च राघव । राक्षसानां दुराधर्षं सत्त्वानां निनदोऽभवत् ॥१-३९-२०॥
nāgānāṃ vadhyamānānāmasurāṇāṃ ca rāghava |rākṣasānāṃ durādharṣaṃ sattvānāṃ ninado'bhavat ||1-39-20||
योजनानां सहस्राणि षष्टिं तु रघुनन्दन । बिभिदुर्धरणीं राम रसातलमनुत्तमम् ॥१-३९-२१॥
yojanānāṃ sahasrāṇi ṣaṣṭiṃ tu raghunandana |bibhidurdharaṇīṃ rāma rasātalamanuttamam ||1-39-21||
एवं पर्वतसंबाधं जम्बूद्वीपं नृपात्मजाः । खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः ॥१-३९-२२॥
evaṃ parvatasaṃbādhaṃ jambūdvīpaṃ nṛpātmajāḥ |khananto nṛpaśārdūla sarvataḥ paricakramuḥ ||1-39-22||
ततो देवाः सगन्धर्वाः सासुराः सहपन्नगाः । सम्भ्रान्तमनसः सर्वे पितामहमुपागमन् ॥१-३९-२३॥
tato devāḥ sagandharvāḥ sāsurāḥ sahapannagāḥ |sambhrāntamanasaḥ sarve pitāmahamupāgaman ||1-39-23||
ते प्रसाद्य महात्मानं विषण्णवदनास्तदा । ऊचुः परमसंत्रस्ताः पितामहमिदं वचः ॥१-३९-२४॥
te prasādya mahātmānaṃ viṣaṇṇavadanāstadā |ūcuḥ paramasaṃtrastāḥ pitāmahamidaṃ vacaḥ ||1-39-24||
भगवन् पृथिवी सर्वा खन्यते सगरात्मजैःबहवश्च महात्मानो वध्यन्ते जलचारिणः ॥१-३९-२५॥
bhagavan pṛthivī sarvā khanyate sagarātmajaiḥbahavaśca mahātmāno vadhyante jalacāriṇaḥ ||1-39-25||
अयं यज्ञहरोऽस्माकमनेनाश्वोऽपनीयते । इति ते सर्वभूतानि हिंसन्ति सगरात्मजाः ॥१-३९-२६॥
ayaṃ yajñaharo'smākamanenāśvo'panīyate |iti te sarvabhūtāni hiṃsanti sagarātmajāḥ ||1-39-26||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनचत्वारिंशः सर्गः ॥१-३९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ekonacatvāriṃśaḥ sargaḥ ||1-39||