This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे चत्वारिंशः सर्गः ॥१-४०॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe catvāriṃśaḥ sargaḥ ..1-40..
देवतानां वचः श्रुत्वा भगवान् वै पितामहः । प्रत्युवाच सुसंत्रस्तान् कृतान्तबलमोहितान् ॥१-४०-१॥
devatānāṃ vacaḥ śrutvā bhagavān vai pitāmahaḥ . pratyuvāca susaṃtrastān kṛtāntabalamohitān ..1-40-1..
यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः । महिषी माधवस्यैषा स एव भगवन् प्रभुः ॥१-४०-२॥
yasyeyaṃ vasudhā kṛtsnā vāsudevasya dhīmataḥ . mahiṣī mādhavasyaiṣā sa eva bhagavan prabhuḥ ..1-40-2..
कापिलं रूपमास्थाय धारयत्यनिशं धराम् । तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः ॥१-४०-३॥
kāpilaṃ rūpamāsthāya dhārayatyaniśaṃ dharām . tasya kopāgninā dagdhā bhaviṣyanti nṛpātmajāḥ ..1-40-3..
पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः । सगरस्य च पुत्राणां विनाशो दीर्घदर्शिनाम् ॥१-४०-४॥
pṛthivyāścāpi nirbhedo dṛṣṭa eva sanātanaḥ . sagarasya ca putrāṇāṃ vināśo dīrghadarśinām ..1-40-4..
पितामहवचः श्रुत्वा त्रयस्त्रिंशदरिंदमाः । देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम् ॥१-४०-५॥
pitāmahavacaḥ śrutvā trayastriṃśadariṃdamāḥ . devāḥ paramasaṃhṛṣṭāḥ punarjagmuryathāgatam ..1-40-5..
सगरस्य च पुत्राणां प्रादुरासीन्महास्वनः । पृथिव्यां भिद्यमानायां निर्घातसमनिस्वनः ॥१-४०-६॥
sagarasya ca putrāṇāṃ prādurāsīnmahāsvanaḥ . pṛthivyāṃ bhidyamānāyāṃ nirghātasamanisvanaḥ ..1-40-6..
ततो भित्त्वा महीं सर्वां कृत्वा चापि प्रदक्षिणम् । सहिताः सागराः सर्वे पितरं वाक्यमब्रुवन् ॥१-४०-७॥
tato bhittvā mahīṃ sarvāṃ kṛtvā cāpi pradakṣiṇam . sahitāḥ sāgarāḥ sarve pitaraṃ vākyamabruvan ..1-40-7..
परिक्रान्ता मही सर्वा सत्त्ववन्तश्च सूदिताः । देवदानवरक्षांसि पिशाचोरगपन्नगाः ॥१-४०-८॥
parikrāntā mahī sarvā sattvavantaśca sūditāḥ . devadānavarakṣāṃsi piśācoragapannagāḥ ..1-40-8..
न च पश्यामहेऽश्वं ते अश्वहर्तारमेव च । किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम्॥१-४०-९॥
na ca paśyāmahe'śvaṃ te aśvahartārameva ca . kiṃ kariṣyāma bhadraṃ te buddhiratra vicāryatām..1-40-9..
तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमः । समन्युरब्रवीद् वाक्यं सगरो रघुनन्दन ॥१-४०-१०॥
teṣāṃ tadvacanaṃ śrutvā putrāṇāṃ rājasattamaḥ . samanyurabravīd vākyaṃ sagaro raghunandana ..1-40-10..
भूयः खनत भद्रं वो विभेद्य वसुधातलम् । अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तत ॥१-४०-११॥
bhūyaḥ khanata bhadraṃ vo vibhedya vasudhātalam . aśvahartāramāsādya kṛtārthāśca nivartata ..1-40-11..
पितुर्वचनमासाद्य सगरस्य महात्मनः । षष्टिः पुत्रसहस्राणि रसातलमभिद्रवन् ॥१-४०-१२॥
piturvacanamāsādya sagarasya mahātmanaḥ . ṣaṣṭiḥ putrasahasrāṇi rasātalamabhidravan ..1-40-12..
खन्यमाने ततस्तस्मिन् ददृशुः पर्वतोपमम् । दिशागजं विरूपाक्षं धारयन्तं महीतलम् ॥१-४०-१३॥
khanyamāne tatastasmin dadṛśuḥ parvatopamam . diśāgajaṃ virūpākṣaṃ dhārayantaṃ mahītalam ..1-40-13..
सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दन । धारयामास शिरसा विरूपाक्षो महागजः ॥१-४०-१४॥
saparvatavanāṃ kṛtsnāṃ pṛthivīṃ raghunandana . dhārayāmāsa śirasā virūpākṣo mahāgajaḥ ..1-40-14..
यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः । खेदाच्चालयते शीर्षं भूमिकम्पस्तदा भवेत् ॥१-४०-१५॥
yadā parvaṇi kākutstha viśramārthaṃ mahāgajaḥ . khedāccālayate śīrṣaṃ bhūmikampastadā bhavet ..1-40-15..
ते तं प्रदक्षिणं कृत्वा दिशापालं महागजम् । मानयन्तो हि ते राम जग्मुर्भित्त्वा रसातलम् ॥१-४०-१६॥
te taṃ pradakṣiṇaṃ kṛtvā diśāpālaṃ mahāgajam . mānayanto hi te rāma jagmurbhittvā rasātalam ..1-40-16..
ततः पूर्वां दिशं भित्त्वा दक्षिणां बिभिदुः पुनः । दक्षिणस्यामपि दिशि ददृशुस्ते महागजम् ॥१-४०-१७॥
tataḥ pūrvāṃ diśaṃ bhittvā dakṣiṇāṃ bibhiduḥ punaḥ . dakṣiṇasyāmapi diśi dadṛśuste mahāgajam ..1-40-17..
महापद्मं महात्मानं सुमहत्पर्वतोपमम् । शिरसा धारयन्तं गां विस्मयं जग्मुरुत्तमम् ॥१-४०-१८॥
mahāpadmaṃ mahātmānaṃ sumahatparvatopamam . śirasā dhārayantaṃ gāṃ vismayaṃ jagmuruttamam ..1-40-18..
ते तं प्रदक्षिणं कृत्वा सगरस्य महात्मनः । षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम् ॥१-४०-१९॥
te taṃ pradakṣiṇaṃ kṛtvā sagarasya mahātmanaḥ . ṣaṣṭiḥ putrasahasrāṇi paścimāṃ bibhidurdiśam ..1-40-19..
पश्चिमायामपि दिशि महान्तमचलोपमम् । दिशागजं सौमनसं ददृशुस्ते महाबलाः ॥१-४०-२०॥
paścimāyāmapi diśi mahāntamacalopamam . diśāgajaṃ saumanasaṃ dadṛśuste mahābalāḥ ..1-40-20..
तं ते प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम् । खनन्तः समुपक्रान्ता दिशं सोमवतीं तदा ॥१-४०-२१॥
taṃ te pradakṣiṇaṃ kṛtvā pṛṣṭvā cāpi nirāmayam . khanantaḥ samupakrāntā diśaṃ somavatīṃ tadā ..1-40-21..
उत्तरस्यां रघुश्रेष्ठ ददृशुर्हिमपाण्डुरम् । भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम् ॥१-४०-२२॥
uttarasyāṃ raghuśreṣṭha dadṛśurhimapāṇḍuram . bhadraṃ bhadreṇa vapuṣā dhārayantaṃ mahīmimām ..1-40-22..
समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम् । षष्टिः पुत्रसहस्राणि बिभिदुर्वसुधातलम् ॥१-४०-२३॥
samālabhya tataḥ sarve kṛtvā cainaṃ pradakṣiṇam . ṣaṣṭiḥ putrasahasrāṇi bibhidurvasudhātalam ..1-40-23..
ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम् । रोषादभ्यखनन् सर्वे पृथिवीं सगरात्मजाः ॥१-४०-२४॥
tataḥ prāguttarāṃ gatvā sāgarāḥ prathitāṃ diśam . roṣādabhyakhanan sarve pṛthivīṃ sagarātmajāḥ ..1-40-24..
ते तु सर्वे महत्मानो भिमवेगा महबलाः । ददृशुः कपिलं तत्र वासुदेवं सनातनम् ॥१-४०-२५॥
te tu sarve mahatmāno bhimavegā mahabalāḥ . dadṛśuḥ kapilaṃ tatra vāsudevaṃ sanātanam ..1-40-25..
हयं च तस्य देवस्य चरन्तमविदूरतः । प्रहर्षमतुलं प्राप्ताः सर्वे ते रघुनंदन ॥१-४०-२६॥
hayaṃ ca tasya devasya carantamavidūrataḥ . praharṣamatulaṃ prāptāḥ sarve te raghunaṃdana ..1-40-26..
ते तं यज्ञहनं ज्ञात्वा क्रोधपर्याकुलेक्षणाः । खनित्रलाङ्गलधरा नानावृक्षशिलाधराः ॥१-४०-२७॥
te taṃ yajñahanaṃ jñātvā krodhaparyākulekṣaṇāḥ . khanitralāṅgaladharā nānāvṛkṣaśilādharāḥ ..1-40-27..
अभ्यधावन्त संक्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन् । अस्माकं त्वं हि तुरगं यज्ञियं हृतवानसि ॥१-४०-२८॥
abhyadhāvanta saṃkruddhāstiṣṭha tiṣṭheti cābruvan . asmākaṃ tvaṃ hi turagaṃ yajñiyaṃ hṛtavānasi ..1-40-28..
दुर्मेधस्त्वं हि संप्राप्तान् विद्धि नः सगरात्मजान् । श्रुत्वा तद्वचनं तेषां कपिलो रघुनन्दन ॥१-४०-२९॥
durmedhastvaṃ hi saṃprāptān viddhi naḥ sagarātmajān . śrutvā tadvacanaṃ teṣāṃ kapilo raghunandana ..1-40-29..
रोषेण महताविष्टो हुंकारमकरोत् तदा । ततस्तेनाप्रमेयेण कपिलेन महात्मना । भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः ॥१-४०-३०॥
roṣeṇa mahatāviṣṭo huṃkāramakarot tadā . tatastenāprameyeṇa kapilena mahātmanā . bhasmarāśīkṛtāḥ sarve kākutstha sagarātmajāḥ ..1-40-30..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चत्वारिंशः सर्गः ॥१-४०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe catvāriṃśaḥ sargaḥ ..1-40..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In