This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 40

Sagaras and Sage Kapila

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे चत्वारिंशः सर्गः ॥१-४०॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe catvāriṃśaḥ sargaḥ ||1-40||

Kanda : Bala Kanda

Sarga :   40

Shloka :   0

देवतानां वचः श्रुत्वा भगवान् वै पितामहः । प्रत्युवाच सुसंत्रस्तान् कृतान्तबलमोहितान् ॥१-४०-१॥
devatānāṃ vacaḥ śrutvā bhagavān vai pitāmahaḥ |pratyuvāca susaṃtrastān kṛtāntabalamohitān ||1-40-1||

Kanda : Bala Kanda

Sarga :   40

Shloka :   1

यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः । महिषी माधवस्यैषा स एव भगवन् प्रभुः ॥१-४०-२॥
yasyeyaṃ vasudhā kṛtsnā vāsudevasya dhīmataḥ |mahiṣī mādhavasyaiṣā sa eva bhagavan prabhuḥ ||1-40-2||

Kanda : Bala Kanda

Sarga :   40

Shloka :   2

कापिलं रूपमास्थाय धारयत्यनिशं धराम् । तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः ॥१-४०-३॥
kāpilaṃ rūpamāsthāya dhārayatyaniśaṃ dharām |tasya kopāgninā dagdhā bhaviṣyanti nṛpātmajāḥ ||1-40-3||

Kanda : Bala Kanda

Sarga :   40

Shloka :   3

पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः । सगरस्य च पुत्राणां विनाशो दीर्घदर्शिनाम् ॥१-४०-४॥
pṛthivyāścāpi nirbhedo dṛṣṭa eva sanātanaḥ |sagarasya ca putrāṇāṃ vināśo dīrghadarśinām ||1-40-4||

Kanda : Bala Kanda

Sarga :   40

Shloka :   4

पितामहवचः श्रुत्वा त्रयस्त्रिंशदरिंदमाः । देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम् ॥१-४०-५॥
pitāmahavacaḥ śrutvā trayastriṃśadariṃdamāḥ |devāḥ paramasaṃhṛṣṭāḥ punarjagmuryathāgatam ||1-40-5||

Kanda : Bala Kanda

Sarga :   40

Shloka :   5

सगरस्य च पुत्राणां प्रादुरासीन्महास्वनः । पृथिव्यां भिद्यमानायां निर्घातसमनिस्वनः ॥१-४०-६॥
sagarasya ca putrāṇāṃ prādurāsīnmahāsvanaḥ |pṛthivyāṃ bhidyamānāyāṃ nirghātasamanisvanaḥ ||1-40-6||

Kanda : Bala Kanda

Sarga :   40

Shloka :   6

ततो भित्त्वा महीं सर्वां कृत्वा चापि प्रदक्षिणम् । सहिताः सागराः सर्वे पितरं वाक्यमब्रुवन् ॥१-४०-७॥
tato bhittvā mahīṃ sarvāṃ kṛtvā cāpi pradakṣiṇam |sahitāḥ sāgarāḥ sarve pitaraṃ vākyamabruvan ||1-40-7||

Kanda : Bala Kanda

Sarga :   40

Shloka :   7

परिक्रान्ता मही सर्वा सत्त्ववन्तश्च सूदिताः । देवदानवरक्षांसि पिशाचोरगपन्नगाः ॥१-४०-८॥
parikrāntā mahī sarvā sattvavantaśca sūditāḥ |devadānavarakṣāṃsi piśācoragapannagāḥ ||1-40-8||

Kanda : Bala Kanda

Sarga :   40

Shloka :   8

न च पश्यामहेऽश्वं ते अश्वहर्तारमेव च । किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम्॥१-४०-९॥
na ca paśyāmahe'śvaṃ te aśvahartārameva ca |kiṃ kariṣyāma bhadraṃ te buddhiratra vicāryatām||1-40-9||

Kanda : Bala Kanda

Sarga :   40

Shloka :   9

तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमः । समन्युरब्रवीद् वाक्यं सगरो रघुनन्दन ॥१-४०-१०॥
teṣāṃ tadvacanaṃ śrutvā putrāṇāṃ rājasattamaḥ |samanyurabravīd vākyaṃ sagaro raghunandana ||1-40-10||

Kanda : Bala Kanda

Sarga :   40

Shloka :   10

भूयः खनत भद्रं वो विभेद्य वसुधातलम् । अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तत ॥१-४०-११॥
bhūyaḥ khanata bhadraṃ vo vibhedya vasudhātalam |aśvahartāramāsādya kṛtārthāśca nivartata ||1-40-11||

Kanda : Bala Kanda

Sarga :   40

Shloka :   11

पितुर्वचनमासाद्य सगरस्य महात्मनः । षष्टिः पुत्रसहस्राणि रसातलमभिद्रवन् ॥१-४०-१२॥
piturvacanamāsādya sagarasya mahātmanaḥ |ṣaṣṭiḥ putrasahasrāṇi rasātalamabhidravan ||1-40-12||

Kanda : Bala Kanda

Sarga :   40

Shloka :   12

खन्यमाने ततस्तस्मिन् ददृशुः पर्वतोपमम् । दिशागजं विरूपाक्षं धारयन्तं महीतलम् ॥१-४०-१३॥
khanyamāne tatastasmin dadṛśuḥ parvatopamam |diśāgajaṃ virūpākṣaṃ dhārayantaṃ mahītalam ||1-40-13||

Kanda : Bala Kanda

Sarga :   40

Shloka :   13

सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दन । धारयामास शिरसा विरूपाक्षो महागजः ॥१-४०-१४॥
saparvatavanāṃ kṛtsnāṃ pṛthivīṃ raghunandana |dhārayāmāsa śirasā virūpākṣo mahāgajaḥ ||1-40-14||

Kanda : Bala Kanda

Sarga :   40

Shloka :   14

यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः । खेदाच्चालयते शीर्षं भूमिकम्पस्तदा भवेत् ॥१-४०-१५॥
yadā parvaṇi kākutstha viśramārthaṃ mahāgajaḥ |khedāccālayate śīrṣaṃ bhūmikampastadā bhavet ||1-40-15||

Kanda : Bala Kanda

Sarga :   40

Shloka :   15

ते तं प्रदक्षिणं कृत्वा दिशापालं महागजम् । मानयन्तो हि ते राम जग्मुर्भित्त्वा रसातलम् ॥१-४०-१६॥
te taṃ pradakṣiṇaṃ kṛtvā diśāpālaṃ mahāgajam |mānayanto hi te rāma jagmurbhittvā rasātalam ||1-40-16||

Kanda : Bala Kanda

Sarga :   40

Shloka :   16

ततः पूर्वां दिशं भित्त्वा दक्षिणां बिभिदुः पुनः । दक्षिणस्यामपि दिशि ददृशुस्ते महागजम् ॥१-४०-१७॥
tataḥ pūrvāṃ diśaṃ bhittvā dakṣiṇāṃ bibhiduḥ punaḥ |dakṣiṇasyāmapi diśi dadṛśuste mahāgajam ||1-40-17||

Kanda : Bala Kanda

Sarga :   40

Shloka :   17

महापद्मं महात्मानं सुमहत्पर्वतोपमम् । शिरसा धारयन्तं गां विस्मयं जग्मुरुत्तमम् ॥१-४०-१८॥
mahāpadmaṃ mahātmānaṃ sumahatparvatopamam |śirasā dhārayantaṃ gāṃ vismayaṃ jagmuruttamam ||1-40-18||

Kanda : Bala Kanda

Sarga :   40

Shloka :   18

ते तं प्रदक्षिणं कृत्वा सगरस्य महात्मनः । षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम् ॥१-४०-१९॥
te taṃ pradakṣiṇaṃ kṛtvā sagarasya mahātmanaḥ |ṣaṣṭiḥ putrasahasrāṇi paścimāṃ bibhidurdiśam ||1-40-19||

Kanda : Bala Kanda

Sarga :   40

Shloka :   19

पश्चिमायामपि दिशि महान्तमचलोपमम् । दिशागजं सौमनसं ददृशुस्ते महाबलाः ॥१-४०-२०॥
paścimāyāmapi diśi mahāntamacalopamam |diśāgajaṃ saumanasaṃ dadṛśuste mahābalāḥ ||1-40-20||

Kanda : Bala Kanda

Sarga :   40

Shloka :   20

तं ते प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम् । खनन्तः समुपक्रान्ता दिशं सोमवतीं तदा ॥१-४०-२१॥
taṃ te pradakṣiṇaṃ kṛtvā pṛṣṭvā cāpi nirāmayam |khanantaḥ samupakrāntā diśaṃ somavatīṃ tadā ||1-40-21||

Kanda : Bala Kanda

Sarga :   40

Shloka :   21

उत्तरस्यां रघुश्रेष्ठ ददृशुर्हिमपाण्डुरम् । भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम् ॥१-४०-२२॥
uttarasyāṃ raghuśreṣṭha dadṛśurhimapāṇḍuram |bhadraṃ bhadreṇa vapuṣā dhārayantaṃ mahīmimām ||1-40-22||

Kanda : Bala Kanda

Sarga :   40

Shloka :   22

समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम् । षष्टिः पुत्रसहस्राणि बिभिदुर्वसुधातलम् ॥१-४०-२३॥
samālabhya tataḥ sarve kṛtvā cainaṃ pradakṣiṇam |ṣaṣṭiḥ putrasahasrāṇi bibhidurvasudhātalam ||1-40-23||

Kanda : Bala Kanda

Sarga :   40

Shloka :   23

ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम् । रोषादभ्यखनन् सर्वे पृथिवीं सगरात्मजाः ॥१-४०-२४॥
tataḥ prāguttarāṃ gatvā sāgarāḥ prathitāṃ diśam |roṣādabhyakhanan sarve pṛthivīṃ sagarātmajāḥ ||1-40-24||

Kanda : Bala Kanda

Sarga :   40

Shloka :   24

ते तु सर्वे महत्मानो भिमवेगा महबलाः । ददृशुः कपिलं तत्र वासुदेवं सनातनम् ॥१-४०-२५॥
te tu sarve mahatmāno bhimavegā mahabalāḥ |dadṛśuḥ kapilaṃ tatra vāsudevaṃ sanātanam ||1-40-25||

Kanda : Bala Kanda

Sarga :   40

Shloka :   25

हयं च तस्य देवस्य चरन्तमविदूरतः । प्रहर्षमतुलं प्राप्ताः सर्वे ते रघुनंदन ॥१-४०-२६॥
hayaṃ ca tasya devasya carantamavidūrataḥ |praharṣamatulaṃ prāptāḥ sarve te raghunaṃdana ||1-40-26||

Kanda : Bala Kanda

Sarga :   40

Shloka :   26

ते तं यज्ञहनं ज्ञात्वा क्रोधपर्याकुलेक्षणाः । खनित्रलाङ्गलधरा नानावृक्षशिलाधराः ॥१-४०-२७॥
te taṃ yajñahanaṃ jñātvā krodhaparyākulekṣaṇāḥ |khanitralāṅgaladharā nānāvṛkṣaśilādharāḥ ||1-40-27||

Kanda : Bala Kanda

Sarga :   40

Shloka :   27

अभ्यधावन्त संक्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन् । अस्माकं त्वं हि तुरगं यज्ञियं हृतवानसि ॥१-४०-२८॥
abhyadhāvanta saṃkruddhāstiṣṭha tiṣṭheti cābruvan |asmākaṃ tvaṃ hi turagaṃ yajñiyaṃ hṛtavānasi ||1-40-28||

Kanda : Bala Kanda

Sarga :   40

Shloka :   28

दुर्मेधस्त्वं हि संप्राप्तान् विद्धि नः सगरात्मजान् । श्रुत्वा तद्वचनं तेषां कपिलो रघुनन्दन ॥१-४०-२९॥
durmedhastvaṃ hi saṃprāptān viddhi naḥ sagarātmajān |śrutvā tadvacanaṃ teṣāṃ kapilo raghunandana ||1-40-29||

Kanda : Bala Kanda

Sarga :   40

Shloka :   29

रोषेण महताविष्टो हुंकारमकरोत् तदा । ततस्तेनाप्रमेयेण कपिलेन महात्मना । भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः ॥१-४०-३०॥
roṣeṇa mahatāviṣṭo huṃkāramakarot tadā |tatastenāprameyeṇa kapilena mahātmanā |bhasmarāśīkṛtāḥ sarve kākutstha sagarātmajāḥ ||1-40-30||

Kanda : Bala Kanda

Sarga :   40

Shloka :   30

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चत्वारिंशः सर्गः ॥१-४०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe catvāriṃśaḥ sargaḥ ||1-40||

Kanda : Bala Kanda

Sarga :   40

Shloka :   31

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In