This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकचत्वारिंशः सर्गः ॥१-४१॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe ekacatvāriṃśaḥ sargaḥ ..1-41..
पुत्रांश्चिरगताञ्ज्ञात्वा सगरो रघुनन्दन । नप्तारमब्रवीद् राजा दीप्यमानं स्वतेजसा ॥१-४१-१॥
putrāṃściragatāñjñātvā sagaro raghunandana . naptāramabravīd rājā dīpyamānaṃ svatejasā ..1-41-1..
शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा । पितॄणां गतिमन्विच्छ येन चाश्वोऽपवाहितः ॥१-४१-२॥
śūraśca kṛtavidyaśca pūrvaistulyo'si tejasā . pitṝṇāṃ gatimanviccha yena cāśvo'pavāhitaḥ ..1-41-2..
अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च । तेषां तु प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम् ॥१-४१-३॥
antarbhaumāni sattvāni vīryavanti mahānti ca . teṣāṃ tu pratighātārthaṃ sāsiṃ gṛhṇīṣva kārmukam ..1-41-3..
अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपि । सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः ॥१-४१-४॥
abhivādyābhivādyāṃstvaṃ hatvā vighnakarānapi . siddhārthaḥ saṃnivartasva mama yajñasya pāragaḥ ..1-41-4..
एवमुक्तोंऽशुमान् सम्यक् सगरेण महात्मना । धनुरादाय खड्गं च जगाम लघुविक्रमः ॥१-४१-५॥
evamuktoṃ'śumān samyak sagareṇa mahātmanā . dhanurādāya khaḍgaṃ ca jagāma laghuvikramaḥ ..1-41-5..
स खातं पितृभिर्मार्गमन्तर्भौमं महात्मभिः । प्रापद्यत नरश्रेष्ठ तेन राज्ञाभिचोदितः ॥१-४१-६॥
sa khātaṃ pitṛbhirmārgamantarbhaumaṃ mahātmabhiḥ . prāpadyata naraśreṣṭha tena rājñābhicoditaḥ ..1-41-6..
देवदानवरक्षोभिः पिशाचपतगोरगैः । पूज्यमानं महातेजा दिशागजमपश्यत ॥१-४१-७॥
devadānavarakṣobhiḥ piśācapatagoragaiḥ . pūjyamānaṃ mahātejā diśāgajamapaśyata ..1-41-7..
स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम् । पितॄन् स परिपप्रच्छ वाजिहर्तारमेव च ॥१-४१-८॥
sa taṃ pradakṣiṇaṃ kṛtvā pṛṣṭvā caiva nirāmayam . pitṝn sa paripapraccha vājihartārameva ca ..1-41-8..
दिशागजस्तु तच्छ्रुत्वा प्रत्युवाच महामतिः । आसमञ्ज कृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि ॥१-४१-९॥
diśāgajastu tacchrutvā pratyuvāca mahāmatiḥ . āsamañja kṛtārthastvaṃ sahāśvaḥ śīghrameṣyasi ..1-41-9..
तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान् । यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे ॥१-४१-१०॥
tasya tadvacanaṃ śrutvā sarvāneva diśāgajān . yathākramaṃ yathānyāyaṃ praṣṭuṃ samupacakrame ..1-41-10..
तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः । पूजितः सहयश्चैवागन्तासीत्यभिचोदितः ॥१-४१-११॥
taiśca sarvairdiśāpālairvākyajñairvākyakovidaiḥ . pūjitaḥ sahayaścaivāgantāsītyabhicoditaḥ ..1-41-11..
तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः । भस्मराशीकृता यत्र पितरस्तस्य सागराः ॥१-४१-१२॥
teṣāṃ tadvacanaṃ śrutvā jagāma laghuvikramaḥ . bhasmarāśīkṛtā yatra pitarastasya sāgarāḥ ..1-41-12..
स दुःखवशमापन्नस्त्वसमञ्जसुतस्तदा । चुक्रोश परमार्तस्तु वधात् तेषां सुदुःखितः ॥१-४१-१३॥
sa duḥkhavaśamāpannastvasamañjasutastadā . cukrośa paramārtastu vadhāt teṣāṃ suduḥkhitaḥ ..1-41-13..
यज्ञियं च हयं तत्र चरन्तमविदूरतः । ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः ॥१-४१-१४॥
yajñiyaṃ ca hayaṃ tatra carantamavidūrataḥ . dadarśa puruṣavyāghro duḥkhaśokasamanvitaḥ ..1-41-14..
स तेषां राजपुत्राणां कर्तुकामो जलक्रियाम् । स जलार्थी महातेजा न चापश्यज्जलाशयम् ॥१-४१-१५॥
sa teṣāṃ rājaputrāṇāṃ kartukāmo jalakriyām . sa jalārthī mahātejā na cāpaśyajjalāśayam ..1-41-15..
विसार्य निपुणां दृष्टिं ततोऽपश्यत् खगाधिपम् । पितॄणां मातुलं राम सुपर्णमनिलोपमम् ॥१-४१-१६॥
visārya nipuṇāṃ dṛṣṭiṃ tato'paśyat khagādhipam . pitṝṇāṃ mātulaṃ rāma suparṇamanilopamam ..1-41-16..
स चैनमब्रवीद् वाक्यं वैनतेयो महाबलः । मा शुचः पुरुषव्याघ्र वधोऽयं लोकसम्मतः ॥१-४१-१७॥
sa cainamabravīd vākyaṃ vainateyo mahābalaḥ . mā śucaḥ puruṣavyāghra vadho'yaṃ lokasammataḥ ..1-41-17..
कपिलेनाप्रमेयेण दग्धा हीमे महाबलाः । सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम् ॥१-४१-१८॥
kapilenāprameyeṇa dagdhā hīme mahābalāḥ . salilaṃ nārhasi prājña dātumeṣāṃ hi laukikam ..1-41-18..
गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ । तस्यां कुरु महाबाहो पितॄणां तु जल क्रियाम् ॥१-४१-१९ ॥
gaṅgā himavato jyeṣṭhā duhitā puruṣarṣabha . tasyāṃ kuru mahābāho pitṝṇāṃ tu jala kriyām ..1-41-19 ..
भस्मराशीकृतानेतान् प्लावयेल्लोकपावनी । तया क्लिन्नमिदं भस्म गङ्गया लोककान्तया । षष्टिं पुत्रसहस्राणि स्वर्गलोकं गमिष्यति ॥१-४१-२०॥
bhasmarāśīkṛtānetān plāvayellokapāvanī . tayā klinnamidaṃ bhasma gaṅgayā lokakāntayā . ṣaṣṭiṃ putrasahasrāṇi svargalokaṃ gamiṣyati ..1-41-20..
निर्गच्छाश्वं महाभाग संगृह्य पुरुषर्षभ। यज्ञं पैतामहं वीर निर्वर्तयितुमर्हसि॥१-४१-२१ ॥
nirgacchāśvaṃ mahābhāga saṃgṛhya puruṣarṣabha. yajñaṃ paitāmahaṃ vīra nirvartayitumarhasi..1-41-21 ..
सुपर्णवचनं श्रुत्वा सोंऽशुमानतिवीर्यवान् । त्वरितं हयमादाय पुनरायान्महातपाः ॥१-४१-२२ ॥
suparṇavacanaṃ śrutvā soṃ'śumānativīryavān . tvaritaṃ hayamādāya punarāyānmahātapāḥ ..1-41-22 ..
ततो राजानमासाद्य दीक्षितं रघुनन्दन । न्यवेदयद् यथावृत्तं सुपर्णवचनं तथा ॥१-४१-२३॥
tato rājānamāsādya dīkṣitaṃ raghunandana . nyavedayad yathāvṛttaṃ suparṇavacanaṃ tathā ..1-41-23..
तच्छ्रुत्वा घोरसंकाशं वाक्यमंशुमतो नृपः । यज्ञं निर्वर्तयामास यथाकल्पं यथाविधि ॥१-४१-२४॥
tacchrutvā ghorasaṃkāśaṃ vākyamaṃśumato nṛpaḥ . yajñaṃ nirvartayāmāsa yathākalpaṃ yathāvidhi ..1-41-24..
स्वपुरं त्वगमच्छ्रीमानिष्टयज्ञो महीपतिः । गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत ॥१-४१-२५॥
svapuraṃ tvagamacchrīmāniṣṭayajño mahīpatiḥ . gaṅgāyāścāgame rājā niścayaṃ nādhyagacchata ..1-41-25..
अगत्वा निश्चयं राजा कालेन महता महान् । त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः ॥१-४१-२६॥
agatvā niścayaṃ rājā kālena mahatā mahān . triṃśadvarṣasahasrāṇi rājyaṃ kṛtvā divaṃ gataḥ ..1-41-26..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकचत्वारिंशः सर्गः ॥१-४१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ekacatvāriṃśaḥ sargaḥ ..1-41..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In