This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्विचत्वारिंशः सर्गः ॥१-४२॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe dvicatvāriṃśaḥ sargaḥ ..1-42..
कालधर्मं गते राम सगरे प्रकृतीजनाः । राजानं रोचयामासुरंशुमन्तं सुधार्मिकम् ॥१-४२-१॥
kāladharmaṃ gate rāma sagare prakṛtījanāḥ . rājānaṃ rocayāmāsuraṃśumantaṃ sudhārmikam ..1-42-1..
स राजा सुमहानासीदंशुमान् रघुनन्दन । तस्य पुत्रो महानासीद् दिलीप इति विश्रुतः ॥१-४२-२॥
sa rājā sumahānāsīdaṃśumān raghunandana . tasya putro mahānāsīd dilīpa iti viśrutaḥ ..1-42-2..
तस्मै राज्यं समादिश्य दिलीपे रघुनन्दन । हिमवच्छिखरे रम्ये तपस्तेपे सुदारुणम् ॥१-४२-३॥
tasmai rājyaṃ samādiśya dilīpe raghunandana . himavacchikhare ramye tapastepe sudāruṇam ..1-42-3..
द्वात्रिंशच्छतसाहस्रं वर्षाणि सुमहायशाः । तपोवनगतो राजा स्वर्गं लेभे तपोधनः ॥१-४२-४॥
dvātriṃśacchatasāhasraṃ varṣāṇi sumahāyaśāḥ . tapovanagato rājā svargaṃ lebhe tapodhanaḥ ..1-42-4..
दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम् । दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत ॥१-४२-५॥
dilīpastu mahātejāḥ śrutvā paitāmahaṃ vadham . duḥkhopahatayā buddhyā niścayaṃ nādhyagacchata ..1-42-5..
कथं गङ्गावतरणं कथं तेषां जलक्रिया । तारयेयं कथं चैतानिति चिन्तापरोऽभवत् ॥१-४२-६॥
kathaṃ gaṅgāvataraṇaṃ kathaṃ teṣāṃ jalakriyā . tārayeyaṃ kathaṃ caitāniti cintāparo'bhavat ..1-42-6..
तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनः । पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः ॥१-४२-७॥
tasya cintayato nityaṃ dharmeṇa viditātmanaḥ . putro bhagīratho nāma jajñe paramadhārmikaḥ ..1-42-7..
दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान् । त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत् ॥१-४२-८॥
dilīpastu mahātejā yajñairbahubhiriṣṭavān . triṃśadvarṣasahasrāṇi rājā rājyamakārayat ..1-42-8..
अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति । व्याधिना नरशार्दूल कालधर्ममुपेयिवान् ॥१-४२-९॥
agatvā niścayaṃ rājā teṣāmuddharaṇaṃ prati . vyādhinā naraśārdūla kāladharmamupeyivān ..1-42-9..
इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा । राज्ये भगीरथं पुत्रमभिषिच्य नरर्षभः ॥१-४२-१०॥
indralokaṃ gato rājā svārjitenaiva karmaṇā . rājye bhagīrathaṃ putramabhiṣicya nararṣabhaḥ ..1-42-10..
भगीरथस्तु राजर्षिर्धार्मिको रघुनन्दन । अनपत्यो महाराजः प्रजाकामः स च प्रजाः ॥१-४२-११॥
bhagīrathastu rājarṣirdhārmiko raghunandana . anapatyo mahārājaḥ prajākāmaḥ sa ca prajāḥ ..1-42-11..
मन्त्रिष्वाधाय तद् राज्यं गङ्गावतरणे रतः । तपो दीर्घं समातिष्ठद् गोकर्णे रघुनन्दन ॥१-४२-१२॥
mantriṣvādhāya tad rājyaṃ gaṅgāvataraṇe rataḥ . tapo dīrghaṃ samātiṣṭhad gokarṇe raghunandana ..1-42-12..
ऊर्ध्वबाहुः पञ्चतपा मासाहारो जितेन्द्रियः । तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः ॥१-४२-१३॥
ūrdhvabāhuḥ pañcatapā māsāhāro jitendriyaḥ . tasya varṣasahasrāṇi ghore tapasi tiṣṭhataḥ ..1-42-13..
अतीतानि महाबाहो तस्य राज्ञो महात्मनः । सुप्रीतो भगवान् ब्रह्मा प्रजानां प्रभुरीश्वरः ॥१-४२-१५॥
atītāni mahābāho tasya rājño mahātmanaḥ . suprīto bhagavān brahmā prajānāṃ prabhurīśvaraḥ ..1-42-15..
ततः सुरगणैः सार्धमुपागम्य पितामहः । भगीरथं महात्मानं तप्यमानमथाब्रवीत् ॥१-४२-१५॥
tataḥ suragaṇaiḥ sārdhamupāgamya pitāmahaḥ . bhagīrathaṃ mahātmānaṃ tapyamānamathābravīt ..1-42-15..
भगीरथ महाराज प्रीतस्तेऽहं जनाधिप । तपसा च सुतप्तेन वरं वरय सुव्रत ॥१-४२-१६॥
bhagīratha mahārāja prītaste'haṃ janādhipa . tapasā ca sutaptena varaṃ varaya suvrata ..1-42-16..
तमुवाच महातेजाः सर्वलोकपितामहम् । भगीरथो महाबाहुः कृताञ्जलिपुटः स्थितः ॥१-४२-१७॥
tamuvāca mahātejāḥ sarvalokapitāmaham . bhagīratho mahābāhuḥ kṛtāñjalipuṭaḥ sthitaḥ ..1-42-17..
यदि मे भगवान् प्रीतो यद्यस्ति तपसः फलम् । सगरस्यात्मजाः सर्वे मत्तः सलिलमाप्नुयुः ॥१-४२-१८॥
yadi me bhagavān prīto yadyasti tapasaḥ phalam . sagarasyātmajāḥ sarve mattaḥ salilamāpnuyuḥ ..1-42-18..
गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम् । स्वर्गं गच्छेयुरत्यन्तं सर्वे च प्रपितामहाः ॥१-४२-१९॥
gaṅgāyāḥ salilaklinne bhasmanyeṣāṃ mahātmanām . svargaṃ gaccheyuratyantaṃ sarve ca prapitāmahāḥ ..1-42-19..
देव याचे ह संतत्यै नावसीदेत् कुलं च नः । इक्ष्वाकूणां कुले देव एष मेऽस्तु वरः परः ॥१-४२-२०॥
deva yāce ha saṃtatyai nāvasīdet kulaṃ ca naḥ . ikṣvākūṇāṃ kule deva eṣa me'stu varaḥ paraḥ ..1-42-20..
उक्तवाक्यं तु राजानं सर्वलोकपितामहः । प्रत्युवाच शुभां वाणीं मधुरां मधुराक्षराम् ॥१-४२-२१॥
uktavākyaṃ tu rājānaṃ sarvalokapitāmahaḥ . pratyuvāca śubhāṃ vāṇīṃ madhurāṃ madhurākṣarām ..1-42-21..
मनोरथो महानेष भगीरथ महारथ । एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्धन ॥१-४२-२२॥
manoratho mahāneṣa bhagīratha mahāratha . evaṃ bhavatu bhadraṃ te ikṣvākukulavardhana ..1-42-22..
इयं हैमवती ज्येष्ठा गङ्गा हिमवतः सुता । तां वै धारयितुं राजन् हरस्तत्र नियुज्यताम् ॥१-४२-२३॥
iyaṃ haimavatī jyeṣṭhā gaṅgā himavataḥ sutā . tāṃ vai dhārayituṃ rājan harastatra niyujyatām ..1-42-23..
गङ्गायाः पतनं राजन् पृथिवी न सहिष्यते । तां वै धारयितुं राजन् नान्यं पश्यामि शूलिनः ॥१-४२-२४॥
gaṅgāyāḥ patanaṃ rājan pṛthivī na sahiṣyate . tāṃ vai dhārayituṃ rājan nānyaṃ paśyāmi śūlinaḥ ..1-42-24..
तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत् । जगाम त्रिदिवं देवैः सर्वैः सह मरुद्गणैः ॥१-४२-२५॥
tamevamuktvā rājānaṃ gaṅgāṃ cābhāṣya lokakṛt . jagāma tridivaṃ devaiḥ sarvaiḥ saha marudgaṇaiḥ ..1-42-25..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विचत्वारिंशः सर्गः ॥१-४१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe dvicatvāriṃśaḥ sargaḥ ..1-41..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In