This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 44

Brahma's Blessing of Bhagiratha

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुश्चत्वारिंशः सर्गः ॥१-४४॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe catuścatvāriṃśaḥ sargaḥ ||1-44||

Kanda : Bala Kanda

Sarga :   44

Shloka :   0

स गत्वा सागरं राजा गङ्गायानुगतस्तदा । प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः ॥१-४४-१॥
sa gatvā sāgaraṃ rājā gaṅgāyānugatastadā |praviveśa talaṃ bhūmeryatra te bhasmasātkṛtāḥ ||1-44-1||

Kanda : Bala Kanda

Sarga :   44

Shloka :   1

भस्मन्यथाप्लुते राम गङ्गायाः सलिलेन वै । सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत् ॥१-४४-२॥
bhasmanyathāplute rāma gaṅgāyāḥ salilena vai |sarvalokaprabhurbrahmā rājānamidamabravīt ||1-44-2||

Kanda : Bala Kanda

Sarga :   44

Shloka :   2

तारिता नरशार्दूल दिवं याताश्च च देववत् । षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः ॥१-४४-३॥
tāritā naraśārdūla divaṃ yātāśca ca devavat |ṣaṣṭiḥ putrasahasrāṇi sagarasya mahātmanaḥ ||1-44-3||

Kanda : Bala Kanda

Sarga :   44

Shloka :   3

सागरस्य जलं लोके यावत्स्थास्यति पार्थिव । सगरस्यात्मजाः सर्वे दिवि स्थास्यन्ति देववत् ॥१-४४-४॥
sāgarasya jalaṃ loke yāvatsthāsyati pārthiva |sagarasyātmajāḥ sarve divi sthāsyanti devavat ||1-44-4||

Kanda : Bala Kanda

Sarga :   44

Shloka :   4

इयं च दुहिता ज्येष्ठा तव गङ्गा भविष्यति । त्वत्कृतेन च नाम्नाथ लोके स्थास्यति विश्रुता ॥१-४४-५॥
iyaṃ ca duhitā jyeṣṭhā tava gaṅgā bhaviṣyati |tvatkṛtena ca nāmnātha loke sthāsyati viśrutā ||1-44-5||

Kanda : Bala Kanda

Sarga :   44

Shloka :   5

गङ्गा त्रिपथगा नाम दिव्या भागीरथीति च । त्रीन् पथो भावयन्तीति तस्मात् त्रिपथगा स्मृता ॥१-४४-६॥
gaṅgā tripathagā nāma divyā bhāgīrathīti ca |trīn patho bhāvayantīti tasmāt tripathagā smṛtā ||1-44-6||

Kanda : Bala Kanda

Sarga :   44

Shloka :   6

पितामहानां सर्वेषां त्वमत्र मनुजाधिप । कुरुष्व सलिलं राजन् प्रतिज्ञामपवर्जय ॥१-४४-७॥
pitāmahānāṃ sarveṣāṃ tvamatra manujādhipa |kuruṣva salilaṃ rājan pratijñāmapavarjaya ||1-44-7||

Kanda : Bala Kanda

Sarga :   44

Shloka :   7

पूर्वकेण हि ते राजंस्तेनातियशसा तदा । धर्मिणां प्रवरेणाथ नैष प्राप्तो मनोरथः ॥१-४४-८॥
pūrvakeṇa hi te rājaṃstenātiyaśasā tadā |dharmiṇāṃ pravareṇātha naiṣa prāpto manorathaḥ ||1-44-8||

Kanda : Bala Kanda

Sarga :   44

Shloka :   8

तथैवांशुमता तात लोकेऽप्रतिमतेजसा । गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता ॥१-४४-९॥
tathaivāṃśumatā tāta loke'pratimatejasā |gaṅgāṃ prārthayatā netuṃ pratijñā nāpavarjitā ||1-44-9||

Kanda : Bala Kanda

Sarga :   44

Shloka :   9

राजर्षिणा गुणवता महर्षिसमतेजसा । मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन च ॥१-४४-१०॥
rājarṣiṇā guṇavatā maharṣisamatejasā |mattulyatapasā caiva kṣatradharmasthitena ca ||1-44-10||

Kanda : Bala Kanda

Sarga :   44

Shloka :   10

दिलीपेन महाभाग तव पित्रातितेजसा । पुनर्न शकिता नेतुं गङ्गां प्रार्थयतानघ ॥१-४४-११॥
dilīpena mahābhāga tava pitrātitejasā |punarna śakitā netuṃ gaṅgāṃ prārthayatānagha ||1-44-11||

Kanda : Bala Kanda

Sarga :   44

Shloka :   11

सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ । प्राप्तोऽसि परमं लोके यशः परमसम्मतम् ॥१-४४-१२॥
sā tvayā samatikrāntā pratijñā puruṣarṣabha |prāpto'si paramaṃ loke yaśaḥ paramasammatam ||1-44-12||

Kanda : Bala Kanda

Sarga :   44

Shloka :   12

तच्च गङ्गावतरणं त्वया कृतमरिंदम । अनेन च भवान् प्राप्तो धर्मस्यायतनं महत् ॥१-४४-१३॥
tacca gaṅgāvataraṇaṃ tvayā kṛtamariṃdama |anena ca bhavān prāpto dharmasyāyatanaṃ mahat ||1-44-13||

Kanda : Bala Kanda

Sarga :   44

Shloka :   13

प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते । सलिले पुरुषश्रेष्ठ शुचिः पुण्यफलो भव ॥१-४४-१४॥
plāvayasva tvamātmānaṃ narottama sadocite |salile puruṣaśreṣṭha śuciḥ puṇyaphalo bhava ||1-44-14||

Kanda : Bala Kanda

Sarga :   44

Shloka :   14

पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् । स्वस्ति तेऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप ॥१-४४-१५॥
pitāmahānāṃ sarveṣāṃ kuruṣva salilakriyām |svasti te'stu gamiṣyāmi svaṃ lokaṃ gamyatāṃ nṛpa ||1-44-15||

Kanda : Bala Kanda

Sarga :   44

Shloka :   15

इत्येवमुक्त्वा देवेशः सर्वलोकपितामहःयथागतं तथागच्चद् देवलोकं महायशाः ॥१-४४-१६॥
ityevamuktvā deveśaḥ sarvalokapitāmahaḥyathāgataṃ tathāgaccad devalokaṃ mahāyaśāḥ ||1-44-16||

Kanda : Bala Kanda

Sarga :   44

Shloka :   16

भगीरथस्तु राजर्षिः कृत्वा सलिलमुत्तमम्यथाक्रमं यथान्यायं सागराणां महायशाः ॥१-४४-१७॥
bhagīrathastu rājarṣiḥ kṛtvā salilamuttamamyathākramaṃ yathānyāyaṃ sāgarāṇāṃ mahāyaśāḥ ||1-44-17||

Kanda : Bala Kanda

Sarga :   44

Shloka :   17

कृतोदकः शुची राजा स्वपुरं प्रविवेश ह । समृद्धार्थो नरश्रेष्ठ स्वराज्यं प्रशशास ह ॥१-४४-१८॥
kṛtodakaḥ śucī rājā svapuraṃ praviveśa ha |samṛddhārtho naraśreṣṭha svarājyaṃ praśaśāsa ha ||1-44-18||

Kanda : Bala Kanda

Sarga :   44

Shloka :   18

प्रमुमोद च लोकस्तं नृपमासाद्य राघव । नष्टशोकः समृद्धार्थो बभूव विगतज्वरः॥१-४४-१९॥
pramumoda ca lokastaṃ nṛpamāsādya rāghava |naṣṭaśokaḥ samṛddhārtho babhūva vigatajvaraḥ||1-44-19||

Kanda : Bala Kanda

Sarga :   44

Shloka :   19

एष ते राम गंगाया विस्तरोऽभिहितो मया । स्वस्ति प्राप्नुहि भद्रं ते संध्याकालोऽतिवर्तते ॥१-४४-२०॥
eṣa te rāma gaṃgāyā vistaro'bhihito mayā |svasti prāpnuhi bhadraṃ te saṃdhyākālo'tivartate ||1-44-20||

Kanda : Bala Kanda

Sarga :   44

Shloka :   20

धन्यं यशस्यमायुष्यं पुत्र्यं स्वर्ग्यमथापि च। यः श्रावयति विप्रेषु क्षत्रियेष्वितरेषु च ॥१-४४-२१॥
dhanyaṃ yaśasyamāyuṣyaṃ putryaṃ svargyamathāpi ca|yaḥ śrāvayati vipreṣu kṣatriyeṣvitareṣu ca ||1-44-21||

Kanda : Bala Kanda

Sarga :   44

Shloka :   21

प्रीयन्ते पितरस्तस्य प्रीयन्ते दैवतानि च । इदमाख्यानमायुष्यं गंगावतरणं शुभम् ॥१-४४-२२॥
prīyante pitarastasya prīyante daivatāni ca |idamākhyānamāyuṣyaṃ gaṃgāvataraṇaṃ śubham ||1-44-22||

Kanda : Bala Kanda

Sarga :   44

Shloka :   22

यः शृणोति च काकुत्स्थ सर्वान् कामानवाप्नुयात् । सर्वे पापाः प्रणश्यन्ति आयुः कीर्तिश्च वर्धते ॥१-४४-२३॥
yaḥ śṛṇoti ca kākutstha sarvān kāmānavāpnuyāt |sarve pāpāḥ praṇaśyanti āyuḥ kīrtiśca vardhate ||1-44-23||

Kanda : Bala Kanda

Sarga :   44

Shloka :   23

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुश्चत्वारिंशः सर्गः ॥१-४३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe catuścatvāriṃśaḥ sargaḥ ||1-43||

Kanda : Bala Kanda

Sarga :   44

Shloka :   24

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In