This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुश्चत्वारिंशः सर्गः ॥१-४४॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe catuścatvāriṃśaḥ sargaḥ ..1-44..
स गत्वा सागरं राजा गङ्गायानुगतस्तदा । प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः ॥१-४४-१॥
sa gatvā sāgaraṃ rājā gaṅgāyānugatastadā . praviveśa talaṃ bhūmeryatra te bhasmasātkṛtāḥ ..1-44-1..
भस्मन्यथाप्लुते राम गङ्गायाः सलिलेन वै । सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत् ॥१-४४-२॥
bhasmanyathāplute rāma gaṅgāyāḥ salilena vai . sarvalokaprabhurbrahmā rājānamidamabravīt ..1-44-2..
तारिता नरशार्दूल दिवं याताश्च च देववत् । षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः ॥१-४४-३॥
tāritā naraśārdūla divaṃ yātāśca ca devavat . ṣaṣṭiḥ putrasahasrāṇi sagarasya mahātmanaḥ ..1-44-3..
सागरस्य जलं लोके यावत्स्थास्यति पार्थिव । सगरस्यात्मजाः सर्वे दिवि स्थास्यन्ति देववत् ॥१-४४-४॥
sāgarasya jalaṃ loke yāvatsthāsyati pārthiva . sagarasyātmajāḥ sarve divi sthāsyanti devavat ..1-44-4..
इयं च दुहिता ज्येष्ठा तव गङ्गा भविष्यति । त्वत्कृतेन च नाम्नाथ लोके स्थास्यति विश्रुता ॥१-४४-५॥
iyaṃ ca duhitā jyeṣṭhā tava gaṅgā bhaviṣyati . tvatkṛtena ca nāmnātha loke sthāsyati viśrutā ..1-44-5..
गङ्गा त्रिपथगा नाम दिव्या भागीरथीति च । त्रीन् पथो भावयन्तीति तस्मात् त्रिपथगा स्मृता ॥१-४४-६॥
gaṅgā tripathagā nāma divyā bhāgīrathīti ca . trīn patho bhāvayantīti tasmāt tripathagā smṛtā ..1-44-6..
पितामहानां सर्वेषां त्वमत्र मनुजाधिप । कुरुष्व सलिलं राजन् प्रतिज्ञामपवर्जय ॥१-४४-७॥
pitāmahānāṃ sarveṣāṃ tvamatra manujādhipa . kuruṣva salilaṃ rājan pratijñāmapavarjaya ..1-44-7..
पूर्वकेण हि ते राजंस्तेनातियशसा तदा । धर्मिणां प्रवरेणाथ नैष प्राप्तो मनोरथः ॥१-४४-८॥
pūrvakeṇa hi te rājaṃstenātiyaśasā tadā . dharmiṇāṃ pravareṇātha naiṣa prāpto manorathaḥ ..1-44-8..
तथैवांशुमता तात लोकेऽप्रतिमतेजसा । गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता ॥१-४४-९॥
tathaivāṃśumatā tāta loke'pratimatejasā . gaṅgāṃ prārthayatā netuṃ pratijñā nāpavarjitā ..1-44-9..
राजर्षिणा गुणवता महर्षिसमतेजसा । मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन च ॥१-४४-१०॥
rājarṣiṇā guṇavatā maharṣisamatejasā . mattulyatapasā caiva kṣatradharmasthitena ca ..1-44-10..
दिलीपेन महाभाग तव पित्रातितेजसा । पुनर्न शकिता नेतुं गङ्गां प्रार्थयतानघ ॥१-४४-११॥
dilīpena mahābhāga tava pitrātitejasā . punarna śakitā netuṃ gaṅgāṃ prārthayatānagha ..1-44-11..
सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ । प्राप्तोऽसि परमं लोके यशः परमसम्मतम् ॥१-४४-१२॥
sā tvayā samatikrāntā pratijñā puruṣarṣabha . prāpto'si paramaṃ loke yaśaḥ paramasammatam ..1-44-12..
तच्च गङ्गावतरणं त्वया कृतमरिंदम । अनेन च भवान् प्राप्तो धर्मस्यायतनं महत् ॥१-४४-१३॥
tacca gaṅgāvataraṇaṃ tvayā kṛtamariṃdama . anena ca bhavān prāpto dharmasyāyatanaṃ mahat ..1-44-13..
प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते । सलिले पुरुषश्रेष्ठ शुचिः पुण्यफलो भव ॥१-४४-१४॥
plāvayasva tvamātmānaṃ narottama sadocite . salile puruṣaśreṣṭha śuciḥ puṇyaphalo bhava ..1-44-14..
पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् । स्वस्ति तेऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप ॥१-४४-१५॥
pitāmahānāṃ sarveṣāṃ kuruṣva salilakriyām . svasti te'stu gamiṣyāmi svaṃ lokaṃ gamyatāṃ nṛpa ..1-44-15..
इत्येवमुक्त्वा देवेशः सर्वलोकपितामहःयथागतं तथागच्चद् देवलोकं महायशाः ॥१-४४-१६॥
ityevamuktvā deveśaḥ sarvalokapitāmahaḥyathāgataṃ tathāgaccad devalokaṃ mahāyaśāḥ ..1-44-16..
भगीरथस्तु राजर्षिः कृत्वा सलिलमुत्तमम्यथाक्रमं यथान्यायं सागराणां महायशाः ॥१-४४-१७॥
bhagīrathastu rājarṣiḥ kṛtvā salilamuttamamyathākramaṃ yathānyāyaṃ sāgarāṇāṃ mahāyaśāḥ ..1-44-17..
कृतोदकः शुची राजा स्वपुरं प्रविवेश ह । समृद्धार्थो नरश्रेष्ठ स्वराज्यं प्रशशास ह ॥१-४४-१८॥
kṛtodakaḥ śucī rājā svapuraṃ praviveśa ha . samṛddhārtho naraśreṣṭha svarājyaṃ praśaśāsa ha ..1-44-18..
प्रमुमोद च लोकस्तं नृपमासाद्य राघव । नष्टशोकः समृद्धार्थो बभूव विगतज्वरः॥१-४४-१९॥
pramumoda ca lokastaṃ nṛpamāsādya rāghava . naṣṭaśokaḥ samṛddhārtho babhūva vigatajvaraḥ..1-44-19..
एष ते राम गंगाया विस्तरोऽभिहितो मया । स्वस्ति प्राप्नुहि भद्रं ते संध्याकालोऽतिवर्तते ॥१-४४-२०॥
eṣa te rāma gaṃgāyā vistaro'bhihito mayā . svasti prāpnuhi bhadraṃ te saṃdhyākālo'tivartate ..1-44-20..
धन्यं यशस्यमायुष्यं पुत्र्यं स्वर्ग्यमथापि च। यः श्रावयति विप्रेषु क्षत्रियेष्वितरेषु च ॥१-४४-२१॥
dhanyaṃ yaśasyamāyuṣyaṃ putryaṃ svargyamathāpi ca. yaḥ śrāvayati vipreṣu kṣatriyeṣvitareṣu ca ..1-44-21..
प्रीयन्ते पितरस्तस्य प्रीयन्ते दैवतानि च । इदमाख्यानमायुष्यं गंगावतरणं शुभम् ॥१-४४-२२॥
prīyante pitarastasya prīyante daivatāni ca . idamākhyānamāyuṣyaṃ gaṃgāvataraṇaṃ śubham ..1-44-22..
यः शृणोति च काकुत्स्थ सर्वान् कामानवाप्नुयात् । सर्वे पापाः प्रणश्यन्ति आयुः कीर्तिश्च वर्धते ॥१-४४-२३॥
yaḥ śṛṇoti ca kākutstha sarvān kāmānavāpnuyāt . sarve pāpāḥ praṇaśyanti āyuḥ kīrtiśca vardhate ..1-44-23..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुश्चत्वारिंशः सर्गः ॥१-४३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe catuścatvāriṃśaḥ sargaḥ ..1-43..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In