This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चचत्वारिंशः सर्गः ॥१-४५॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe pañcacatvāriṃśaḥ sargaḥ ..1-45..
विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः। विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत्॥ १॥
viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ. vismayaṃ paramaṃ gatvā viśvāmitramathābravīt.. 1..
अत्यद्भुतमिदं ब्रह्मन् कथितं परमं त्वया। गङ्गावतरणं पुण्यं सागरस्यापि पूरणम्॥ २॥
atyadbhutamidaṃ brahman kathitaṃ paramaṃ tvayā. gaṅgāvataraṇaṃ puṇyaṃ sāgarasyāpi pūraṇam.. 2..
क्षणभूतेव नौ रात्रिः संवृत्तेयं परंतप। इमां चिन्तयतोः सर्वां निखिलेन कथां तव॥ ३॥
kṣaṇabhūteva nau rātriḥ saṃvṛtteyaṃ paraṃtapa. imāṃ cintayatoḥ sarvāṃ nikhilena kathāṃ tava.. 3..
तस्य सा शर्वरी सर्वा मम सौमित्रिणा सह। जगाम चिन्तयानस्य विश्वामित्र कथां शुभाम्॥ ४॥
tasya sā śarvarī sarvā mama saumitriṇā saha. jagāma cintayānasya viśvāmitra kathāṃ śubhām.. 4..
ततः प्रभाते विमले विश्वामित्रं तपोधनम्। उवाच राघवो वाक्यं कृताह्निकमरिन्दमः॥ ५॥
tataḥ prabhāte vimale viśvāmitraṃ tapodhanam. uvāca rāghavo vākyaṃ kṛtāhnikamarindamaḥ.. 5..
गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम्। तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम्॥ ६॥
gatā bhagavatī rātriḥ śrotavyaṃ paramaṃ śrutam. tarāma saritāṃ śreṣṭhāṃ puṇyāṃ tripathagāṃ nadīm.. 6..
नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम्। भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता॥ ७॥
naureṣā hi sukhāstīrṇā ṛṣīṇāṃ puṇyakarmaṇām. bhagavantamiha prāptaṃ jñātvā tvaritamāgatā.. 7..
तस्य तद् वचनं श्रुत्वा राघवस्य महात्मनः। सन्तारं कारयामास सर्षिसङ्घस्य कौशिकः॥ ८॥
tasya tad vacanaṃ śrutvā rāghavasya mahātmanaḥ. santāraṃ kārayāmāsa sarṣisaṅghasya kauśikaḥ.. 8..
उत्तरं तीरमासाद्य सम्पूज्यर्षिगणं ततः। गङ्गाकूले निविष्टास्ते विशालां ददृशुः पुरीम्॥ ९॥
uttaraṃ tīramāsādya sampūjyarṣigaṇaṃ tataḥ. gaṅgākūle niviṣṭāste viśālāṃ dadṛśuḥ purīm.. 9..
ततो मुनिवरस्तूर्णं जगाम सहराघवः। विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा॥ १०॥
tato munivarastūrṇaṃ jagāma saharāghavaḥ. viśālāṃ nagarīṃ ramyāṃ divyāṃ svargopamāṃ tadā.. 10..
अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम्। पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम्॥ ११॥
atha rāmo mahāprājño viśvāmitraṃ mahāmunim. papraccha prāñjalirbhūtvā viśālāmuttamāṃ purīm.. 11..
कतमो राजवंशोऽयं विशालायां महामुने। श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे॥ १२॥
katamo rājavaṃśo'yaṃ viśālāyāṃ mahāmune. śrotumicchāmi bhadraṃ te paraṃ kautūhalaṃ hi me.. 12..
तस्य तद् वचनं श्रुत्वा रामस्य मुनिपुङ्गवः। आख्यातुं तत्समारेभे विशालायाः पुरातनम्॥ १३॥
tasya tad vacanaṃ śrutvā rāmasya munipuṅgavaḥ. ākhyātuṃ tatsamārebhe viśālāyāḥ purātanam.. 13..
श्रूयतां राम शक्रस्य कथां कथयतः श्रुताम्। अस्मिन् देशे हि यद् वृत्तं शृणु तत्त्वेन राघव॥ १४॥
śrūyatāṃ rāma śakrasya kathāṃ kathayataḥ śrutām. asmin deśe hi yad vṛttaṃ śṛṇu tattvena rāghava.. 14..
पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः। अदितेश्च महाभागा वीर्यवन्तः सुधार्मिकाः॥ १५॥
pūrvaṃ kṛtayuge rāma diteḥ putrā mahābalāḥ. aditeśca mahābhāgā vīryavantaḥ sudhārmikāḥ.. 15..
ततस्तेषां नरव्याघ्र बुद्धिरासीन्महात्मनाम्। अमरा विजराश्चैव कथं स्यामो निरामयाः॥ १६॥
tatasteṣāṃ naravyāghra buddhirāsīnmahātmanām. amarā vijarāścaiva kathaṃ syāmo nirāmayāḥ.. 16..
तेषां चिन्तयतां तत्र बुद्धिरासीद् विपश्चिताम्। क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै॥ १७॥
teṣāṃ cintayatāṃ tatra buddhirāsīd vipaścitām. kṣīrodamathanaṃ kṛtvā rasaṃ prāpsyāma tatra vai.. 17..
ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम्। मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः॥ १८॥
tato niścitya mathanaṃ yoktraṃ kṛtvā ca vāsukim. manthānaṃ mandaraṃ kṛtvā mamanthuramitaujasaḥ.. 18..
अथ वर्षसहस्रेण योक्त्रसर्पशिरांसि च। वमन्तोऽतिविषं तत्र ददंशुर्दशनैः शिलाः॥ १९॥
atha varṣasahasreṇa yoktrasarpaśirāṃsi ca. vamanto'tiviṣaṃ tatra dadaṃśurdaśanaiḥ śilāḥ.. 19..
उत्पपाताग्निसंकाशं हालाहलमहाविषम्। तेन दग्धं जगत् सर्वं सदेवासुरमानुषम्॥ २०॥
utpapātāgnisaṃkāśaṃ hālāhalamahāviṣam. tena dagdhaṃ jagat sarvaṃ sadevāsuramānuṣam.. 20..
अथ देवा महादेवं शङ्करं शरणार्थिनः। जग्मुः पशुपतिं रुद्रं त्राहि त्राहीति तुष्टुवुः॥ २१॥
atha devā mahādevaṃ śaṅkaraṃ śaraṇārthinaḥ. jagmuḥ paśupatiṃ rudraṃ trāhi trāhīti tuṣṭuvuḥ.. 21..
एवमुक्तस्ततो देवैर्देवदेवेश्वरः प्रभुः। प्रादुरासीत् ततोऽत्रैव शङ्खचक्रधरो हरिः॥ २२॥
evamuktastato devairdevadeveśvaraḥ prabhuḥ. prādurāsīt tato'traiva śaṅkhacakradharo hariḥ.. 22..
उवाचैनं स्मितं कृत्वा रुद्रं शूलधरं हरिः। दैवतैर्मथ्यमाने तु यत्पूर्वं समुपस्थितम्॥ २३॥
uvācainaṃ smitaṃ kṛtvā rudraṃ śūladharaṃ hariḥ. daivatairmathyamāne tu yatpūrvaṃ samupasthitam.. 23..
तत् त्वदीयं सुरश्रेष्ठ सुराणामग्रतो हि यत्। अग्रपूजामिह स्थित्वा गृहाणेदं विषं प्रभो॥ २४॥
tat tvadīyaṃ suraśreṣṭha surāṇāmagrato hi yat. agrapūjāmiha sthitvā gṛhāṇedaṃ viṣaṃ prabho.. 24..
इत्युक्त्वा च सुरश्रेष्ठस्तत्रैवान्तरधीयत। देवतानां भयं दृष्ट्वा श्रुत्वा वाक्यं तु शार्ङ्गिणः॥ २५॥
ityuktvā ca suraśreṣṭhastatraivāntaradhīyata. devatānāṃ bhayaṃ dṛṣṭvā śrutvā vākyaṃ tu śārṅgiṇaḥ.. 25..
हालाहलं विषं घोरं संजग्राहामृतोपमम्। देवान् विसृज्य देवेशो जगाम भगवान् हरः॥ २६॥
hālāhalaṃ viṣaṃ ghoraṃ saṃjagrāhāmṛtopamam. devān visṛjya deveśo jagāma bhagavān haraḥ.. 26..
ततो देवासुराः सर्वे ममन्थू रघुनन्दन। प्रविवेशाथ पातालं मन्थानः पर्वतोत्तमः॥ २७॥
tato devāsurāḥ sarve mamanthū raghunandana. praviveśātha pātālaṃ manthānaḥ parvatottamaḥ.. 27..
ततो देवाः सगन्धर्वास्तुष्टुवुर्मधुसूदनम्। त्वं गतिः सर्वभूतानां विशेषेण दिवौकसाम्॥ २८॥
tato devāḥ sagandharvāstuṣṭuvurmadhusūdanam. tvaṃ gatiḥ sarvabhūtānāṃ viśeṣeṇa divaukasām.. 28..
पालयास्मान् महाबाहो गिरिमुद्धर्तुमर्हसि। इति श्रुत्वा हृषीकेशः कामठं रूपमास्थितः॥ २९॥
pālayāsmān mahābāho girimuddhartumarhasi. iti śrutvā hṛṣīkeśaḥ kāmaṭhaṃ rūpamāsthitaḥ.. 29..
पर्वतं पृष्ठतः कृत्वा शिष्ये तत्रोदधौ हरिः। पर्वताग्रं तु लोकात्मा हस्तेनाक्रम्य केशवः॥ ३०॥
parvataṃ pṛṣṭhataḥ kṛtvā śiṣye tatrodadhau hariḥ. parvatāgraṃ tu lokātmā hastenākramya keśavaḥ.. 30..
देवानां मध्यतः स्थित्वा ममन्थ पुरुषोत्तमः। अथ वर्षसहस्रेण आयुर्वेदमयः पुमान्॥ ३१॥
devānāṃ madhyataḥ sthitvā mamantha puruṣottamaḥ. atha varṣasahasreṇa āyurvedamayaḥ pumān.. 31..
उदतिष्ठत् सुधर्मात्मा सदण्डः सकमण्डलुः। पूर्वं धन्वन्तरिर्नाम अप्सराश्च सुवर्चसः॥ ३२॥
udatiṣṭhat sudharmātmā sadaṇḍaḥ sakamaṇḍaluḥ. pūrvaṃ dhanvantarirnāma apsarāśca suvarcasaḥ.. 32..
अप्सु निर्मथनादेव रसात् तस्माद् वरस्त्रियः। उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन्॥ ३३॥
apsu nirmathanādeva rasāt tasmād varastriyaḥ. utpeturmanujaśreṣṭha tasmādapsaraso'bhavan.. 33..
षष्टिः कोट्योऽभवंस्तासामप्सराणां सुवर्चसाम्। असंख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः॥ ३४॥
ṣaṣṭiḥ koṭyo'bhavaṃstāsāmapsarāṇāṃ suvarcasām. asaṃkhyeyāstu kākutstha yāstāsāṃ paricārikāḥ.. 34..
न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः। अप्रतिग्रहणादेव ता वै साधारणाः स्मृताः॥ ३५॥
na tāḥ sma pratigṛhṇanti sarve te devadānavāḥ. apratigrahaṇādeva tā vai sādhāraṇāḥ smṛtāḥ.. 35..
वरुणस्य ततः कन्या वारुणी रघुनन्दन। उत्पपात महाभागा मार्गमाणा परिग्रहम्॥ ३६॥
varuṇasya tataḥ kanyā vāruṇī raghunandana. utpapāta mahābhāgā mārgamāṇā parigraham.. 36..
दितेः पुत्रा न तां राम जगृहुर्वरुणात्मजाम्। अदितेस्तु सुता वीर जगृहुस्तामनिन्दिताम्॥ ३७॥
diteḥ putrā na tāṃ rāma jagṛhurvaruṇātmajām. aditestu sutā vīra jagṛhustāmaninditām.. 37..
असुरास्तेन दैतेयाः सुरास्तेनादितेः सुताः। हृष्टाः प्रमुदिताश्चासन् वारुणीग्रहणात् सुराः॥ ३८॥
asurāstena daiteyāḥ surāstenāditeḥ sutāḥ. hṛṣṭāḥ pramuditāścāsan vāruṇīgrahaṇāt surāḥ.. 38..
उच्चैःश्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम्। उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम्॥ ३९॥
uccaiḥśravā hayaśreṣṭho maṇiratnaṃ ca kaustubham. udatiṣṭhannaraśreṣṭha tathaivāmṛtamuttamam.. 39..
अथ तस्य कृते राम महानासीत् कुलक्षयः। अदितेस्तु ततः पुत्रा दितिपुत्रानयोधयन्॥ ४०॥
atha tasya kṛte rāma mahānāsīt kulakṣayaḥ. aditestu tataḥ putrā ditiputrānayodhayan.. 40..
एकतामगमन् सर्वे असुरा राक्षसैः सह। युद्धमासीन्महाघोरं वीर त्रैलोक्यमोहनम्॥ ४१॥
ekatāmagaman sarve asurā rākṣasaiḥ saha. yuddhamāsīnmahāghoraṃ vīra trailokyamohanam.. 41..
यदा क्षयं गतं सर्वं तदा विष्णुर्महाबलः। अमृतं सोऽहरत् तूर्णं मायामास्थाय मोहिनीम्॥ ४२॥
yadā kṣayaṃ gataṃ sarvaṃ tadā viṣṇurmahābalaḥ. amṛtaṃ so'harat tūrṇaṃ māyāmāsthāya mohinīm.. 42..
ये गताभिमुखं विष्णुमक्षरं पुरुषोत्तमम्। सम्पिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना॥ ४३॥
ye gatābhimukhaṃ viṣṇumakṣaraṃ puruṣottamam. sampiṣṭāste tadā yuddhe viṣṇunā prabhaviṣṇunā.. 43..
अदितेरात्मजा वीरा दितेः पुत्रान् निजघ्निरे। अस्मिन् घोरे महायुद्धे दैतेयादित्ययोर्भृशम्॥ ४४॥
aditerātmajā vīrā diteḥ putrān nijaghnire. asmin ghore mahāyuddhe daiteyādityayorbhṛśam.. 44..
निहत्य दितिपुत्रांस्तु राज्यं प्राप्य पुरंदरः। शशास मुदितो लोकान् सर्षिसङ्घान् सचारणान्॥ ४५॥
nihatya ditiputrāṃstu rājyaṃ prāpya puraṃdaraḥ. śaśāsa mudito lokān sarṣisaṅghān sacāraṇān.. 45..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चचत्वारिंशः सर्गः ॥१-४५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe pañcacatvāriṃśaḥ sargaḥ ..1-45..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In