This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 45

Ocean Churning Story

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चचत्वारिंशः सर्गः ॥१-४५॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe pañcacatvāriṃśaḥ sargaḥ ||1-45||

Kanda : Bala Kanda

Sarga :   45

Shloka :   0

विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः। विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत्॥ १॥
viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ|vismayaṃ paramaṃ gatvā viśvāmitramathābravīt|| 1||

Kanda : Bala Kanda

Sarga :   45

Shloka :   1

अत्यद्भुतमिदं ब्रह्मन् कथितं परमं त्वया। गङ्गावतरणं पुण्यं सागरस्यापि पूरणम्॥ २॥
atyadbhutamidaṃ brahman kathitaṃ paramaṃ tvayā|gaṅgāvataraṇaṃ puṇyaṃ sāgarasyāpi pūraṇam|| 2||

Kanda : Bala Kanda

Sarga :   45

Shloka :   2

क्षणभूतेव नौ रात्रिः संवृत्तेयं परंतप। इमां चिन्तयतोः सर्वां निखिलेन कथां तव॥ ३॥
kṣaṇabhūteva nau rātriḥ saṃvṛtteyaṃ paraṃtapa|imāṃ cintayatoḥ sarvāṃ nikhilena kathāṃ tava|| 3||

Kanda : Bala Kanda

Sarga :   45

Shloka :   3

तस्य सा शर्वरी सर्वा मम सौमित्रिणा सह। जगाम चिन्तयानस्य विश्वामित्र कथां शुभाम्॥ ४॥
tasya sā śarvarī sarvā mama saumitriṇā saha|jagāma cintayānasya viśvāmitra kathāṃ śubhām|| 4||

Kanda : Bala Kanda

Sarga :   45

Shloka :   4

ततः प्रभाते विमले विश्वामित्रं तपोधनम्। उवाच राघवो वाक्यं कृताह्निकमरिन्दमः॥ ५॥
tataḥ prabhāte vimale viśvāmitraṃ tapodhanam|uvāca rāghavo vākyaṃ kṛtāhnikamarindamaḥ|| 5||

Kanda : Bala Kanda

Sarga :   45

Shloka :   5

गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम्। तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम्॥ ६॥
gatā bhagavatī rātriḥ śrotavyaṃ paramaṃ śrutam|tarāma saritāṃ śreṣṭhāṃ puṇyāṃ tripathagāṃ nadīm|| 6||

Kanda : Bala Kanda

Sarga :   45

Shloka :   6

नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम्। भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता॥ ७॥
naureṣā hi sukhāstīrṇā ṛṣīṇāṃ puṇyakarmaṇām|bhagavantamiha prāptaṃ jñātvā tvaritamāgatā|| 7||

Kanda : Bala Kanda

Sarga :   45

Shloka :   7

तस्य तद् वचनं श्रुत्वा राघवस्य महात्मनः। सन्तारं कारयामास सर्षिसङ्घस्य कौशिकः॥ ८॥
tasya tad vacanaṃ śrutvā rāghavasya mahātmanaḥ|santāraṃ kārayāmāsa sarṣisaṅghasya kauśikaḥ|| 8||

Kanda : Bala Kanda

Sarga :   45

Shloka :   8

उत्तरं तीरमासाद्य सम्पूज्यर्षिगणं ततः। गङ्गाकूले निविष्टास्ते विशालां ददृशुः पुरीम्॥ ९॥
uttaraṃ tīramāsādya sampūjyarṣigaṇaṃ tataḥ|gaṅgākūle niviṣṭāste viśālāṃ dadṛśuḥ purīm|| 9||

Kanda : Bala Kanda

Sarga :   45

Shloka :   9

ततो मुनिवरस्तूर्णं जगाम सहराघवः। विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा॥ १०॥
tato munivarastūrṇaṃ jagāma saharāghavaḥ|viśālāṃ nagarīṃ ramyāṃ divyāṃ svargopamāṃ tadā|| 10||

Kanda : Bala Kanda

Sarga :   45

Shloka :   10

अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम्। पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम्॥ ११॥
atha rāmo mahāprājño viśvāmitraṃ mahāmunim|papraccha prāñjalirbhūtvā viśālāmuttamāṃ purīm|| 11||

Kanda : Bala Kanda

Sarga :   45

Shloka :   11

कतमो राजवंशोऽयं विशालायां महामुने। श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे॥ १२॥
katamo rājavaṃśo'yaṃ viśālāyāṃ mahāmune|śrotumicchāmi bhadraṃ te paraṃ kautūhalaṃ hi me|| 12||

Kanda : Bala Kanda

Sarga :   45

Shloka :   12

तस्य तद् वचनं श्रुत्वा रामस्य मुनिपुङ्गवः। आख्यातुं तत्समारेभे विशालायाः पुरातनम्॥ १३॥
tasya tad vacanaṃ śrutvā rāmasya munipuṅgavaḥ|ākhyātuṃ tatsamārebhe viśālāyāḥ purātanam|| 13||

Kanda : Bala Kanda

Sarga :   45

Shloka :   13

श्रूयतां राम शक्रस्य कथां कथयतः श्रुताम्। अस्मिन् देशे हि यद् वृत्तं शृणु तत्त्वेन राघव॥ १४॥
śrūyatāṃ rāma śakrasya kathāṃ kathayataḥ śrutām|asmin deśe hi yad vṛttaṃ śṛṇu tattvena rāghava|| 14||

Kanda : Bala Kanda

Sarga :   45

Shloka :   14

पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः। अदितेश्च महाभागा वीर्यवन्तः सुधार्मिकाः॥ १५॥
pūrvaṃ kṛtayuge rāma diteḥ putrā mahābalāḥ|aditeśca mahābhāgā vīryavantaḥ sudhārmikāḥ|| 15||

Kanda : Bala Kanda

Sarga :   45

Shloka :   15

ततस्तेषां नरव्याघ्र बुद्धिरासीन्महात्मनाम्। अमरा विजराश्चैव कथं स्यामो निरामयाः॥ १६॥
tatasteṣāṃ naravyāghra buddhirāsīnmahātmanām|amarā vijarāścaiva kathaṃ syāmo nirāmayāḥ|| 16||

Kanda : Bala Kanda

Sarga :   45

Shloka :   16

तेषां चिन्तयतां तत्र बुद्धिरासीद् विपश्चिताम्। क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै॥ १७॥
teṣāṃ cintayatāṃ tatra buddhirāsīd vipaścitām|kṣīrodamathanaṃ kṛtvā rasaṃ prāpsyāma tatra vai|| 17||

Kanda : Bala Kanda

Sarga :   45

Shloka :   17

ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम्। मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः॥ १८॥
tato niścitya mathanaṃ yoktraṃ kṛtvā ca vāsukim|manthānaṃ mandaraṃ kṛtvā mamanthuramitaujasaḥ|| 18||

Kanda : Bala Kanda

Sarga :   45

Shloka :   18

अथ वर्षसहस्रेण योक्त्रसर्पशिरांसि च। वमन्तोऽतिविषं तत्र ददंशुर्दशनैः शिलाः॥ १९॥
atha varṣasahasreṇa yoktrasarpaśirāṃsi ca|vamanto'tiviṣaṃ tatra dadaṃśurdaśanaiḥ śilāḥ|| 19||

Kanda : Bala Kanda

Sarga :   45

Shloka :   19

उत्पपाताग्निसंकाशं हालाहलमहाविषम्। तेन दग्धं जगत् सर्वं सदेवासुरमानुषम्॥ २०॥
utpapātāgnisaṃkāśaṃ hālāhalamahāviṣam|tena dagdhaṃ jagat sarvaṃ sadevāsuramānuṣam|| 20||

Kanda : Bala Kanda

Sarga :   45

Shloka :   20

अथ देवा महादेवं शङ्करं शरणार्थिनः। जग्मुः पशुपतिं रुद्रं त्राहि त्राहीति तुष्टुवुः॥ २१॥
atha devā mahādevaṃ śaṅkaraṃ śaraṇārthinaḥ|jagmuḥ paśupatiṃ rudraṃ trāhi trāhīti tuṣṭuvuḥ|| 21||

Kanda : Bala Kanda

Sarga :   45

Shloka :   21

एवमुक्तस्ततो देवैर्देवदेवेश्वरः प्रभुः। प्रादुरासीत् ततोऽत्रैव शङ्खचक्रधरो हरिः॥ २२॥
evamuktastato devairdevadeveśvaraḥ prabhuḥ|prādurāsīt tato'traiva śaṅkhacakradharo hariḥ|| 22||

Kanda : Bala Kanda

Sarga :   45

Shloka :   22

उवाचैनं स्मितं कृत्वा रुद्रं शूलधरं हरिः। दैवतैर्मथ्यमाने तु यत्पूर्वं समुपस्थितम्॥ २३॥
uvācainaṃ smitaṃ kṛtvā rudraṃ śūladharaṃ hariḥ|daivatairmathyamāne tu yatpūrvaṃ samupasthitam|| 23||

Kanda : Bala Kanda

Sarga :   45

Shloka :   23

तत् त्वदीयं सुरश्रेष्ठ सुराणामग्रतो हि यत्। अग्रपूजामिह स्थित्वा गृहाणेदं विषं प्रभो॥ २४॥
tat tvadīyaṃ suraśreṣṭha surāṇāmagrato hi yat|agrapūjāmiha sthitvā gṛhāṇedaṃ viṣaṃ prabho|| 24||

Kanda : Bala Kanda

Sarga :   45

Shloka :   24

इत्युक्त्वा च सुरश्रेष्ठस्तत्रैवान्तरधीयत। देवतानां भयं दृष्ट्वा श्रुत्वा वाक्यं तु शार्ङ्गिणः॥ २५॥
ityuktvā ca suraśreṣṭhastatraivāntaradhīyata|devatānāṃ bhayaṃ dṛṣṭvā śrutvā vākyaṃ tu śārṅgiṇaḥ|| 25||

Kanda : Bala Kanda

Sarga :   45

Shloka :   25

हालाहलं विषं घोरं संजग्राहामृतोपमम्। देवान् विसृज्य देवेशो जगाम भगवान् हरः॥ २६॥
hālāhalaṃ viṣaṃ ghoraṃ saṃjagrāhāmṛtopamam|devān visṛjya deveśo jagāma bhagavān haraḥ|| 26||

Kanda : Bala Kanda

Sarga :   45

Shloka :   26

ततो देवासुराः सर्वे ममन्थू रघुनन्दन। प्रविवेशाथ पातालं मन्थानः पर्वतोत्तमः॥ २७॥
tato devāsurāḥ sarve mamanthū raghunandana|praviveśātha pātālaṃ manthānaḥ parvatottamaḥ|| 27||

Kanda : Bala Kanda

Sarga :   45

Shloka :   27

ततो देवाः सगन्धर्वास्तुष्टुवुर्मधुसूदनम्। त्वं गतिः सर्वभूतानां विशेषेण दिवौकसाम्॥ २८॥
tato devāḥ sagandharvāstuṣṭuvurmadhusūdanam|tvaṃ gatiḥ sarvabhūtānāṃ viśeṣeṇa divaukasām|| 28||

Kanda : Bala Kanda

Sarga :   45

Shloka :   28

पालयास्मान् महाबाहो गिरिमुद्धर्तुमर्हसि। इति श्रुत्वा हृषीकेशः कामठं रूपमास्थितः॥ २९॥
pālayāsmān mahābāho girimuddhartumarhasi|iti śrutvā hṛṣīkeśaḥ kāmaṭhaṃ rūpamāsthitaḥ|| 29||

Kanda : Bala Kanda

Sarga :   45

Shloka :   29

पर्वतं पृष्ठतः कृत्वा शिष्ये तत्रोदधौ हरिः। पर्वताग्रं तु लोकात्मा हस्तेनाक्रम्य केशवः॥ ३०॥
parvataṃ pṛṣṭhataḥ kṛtvā śiṣye tatrodadhau hariḥ|parvatāgraṃ tu lokātmā hastenākramya keśavaḥ|| 30||

Kanda : Bala Kanda

Sarga :   45

Shloka :   30

देवानां मध्यतः स्थित्वा ममन्थ पुरुषोत्तमः। अथ वर्षसहस्रेण आयुर्वेदमयः पुमान्॥ ३१॥
devānāṃ madhyataḥ sthitvā mamantha puruṣottamaḥ|atha varṣasahasreṇa āyurvedamayaḥ pumān|| 31||

Kanda : Bala Kanda

Sarga :   45

Shloka :   31

उदतिष्ठत् सुधर्मात्मा सदण्डः सकमण्डलुः। पूर्वं धन्वन्तरिर्नाम अप्सराश्च सुवर्चसः॥ ३२॥
udatiṣṭhat sudharmātmā sadaṇḍaḥ sakamaṇḍaluḥ|pūrvaṃ dhanvantarirnāma apsarāśca suvarcasaḥ|| 32||

Kanda : Bala Kanda

Sarga :   45

Shloka :   32

अप्सु निर्मथनादेव रसात् तस्माद् वरस्त्रियः। उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन्॥ ३३॥
apsu nirmathanādeva rasāt tasmād varastriyaḥ|utpeturmanujaśreṣṭha tasmādapsaraso'bhavan|| 33||

Kanda : Bala Kanda

Sarga :   45

Shloka :   33

षष्टिः कोट्योऽभवंस्तासामप्सराणां सुवर्चसाम्। असंख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः॥ ३४॥
ṣaṣṭiḥ koṭyo'bhavaṃstāsāmapsarāṇāṃ suvarcasām|asaṃkhyeyāstu kākutstha yāstāsāṃ paricārikāḥ|| 34||

Kanda : Bala Kanda

Sarga :   45

Shloka :   34

न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः। अप्रतिग्रहणादेव ता वै साधारणाः स्मृताः॥ ३५॥
na tāḥ sma pratigṛhṇanti sarve te devadānavāḥ|apratigrahaṇādeva tā vai sādhāraṇāḥ smṛtāḥ|| 35||

Kanda : Bala Kanda

Sarga :   45

Shloka :   35

वरुणस्य ततः कन्या वारुणी रघुनन्दन। उत्पपात महाभागा मार्गमाणा परिग्रहम्॥ ३६॥
varuṇasya tataḥ kanyā vāruṇī raghunandana|utpapāta mahābhāgā mārgamāṇā parigraham|| 36||

Kanda : Bala Kanda

Sarga :   45

Shloka :   36

दितेः पुत्रा न तां राम जगृहुर्वरुणात्मजाम्। अदितेस्तु सुता वीर जगृहुस्तामनिन्दिताम्॥ ३७॥
diteḥ putrā na tāṃ rāma jagṛhurvaruṇātmajām|aditestu sutā vīra jagṛhustāmaninditām|| 37||

Kanda : Bala Kanda

Sarga :   45

Shloka :   37

असुरास्तेन दैतेयाः सुरास्तेनादितेः सुताः। हृष्टाः प्रमुदिताश्चासन् वारुणीग्रहणात् सुराः॥ ३८॥
asurāstena daiteyāḥ surāstenāditeḥ sutāḥ|hṛṣṭāḥ pramuditāścāsan vāruṇīgrahaṇāt surāḥ|| 38||

Kanda : Bala Kanda

Sarga :   45

Shloka :   38

उच्चैःश्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम्। उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम्॥ ३९॥
uccaiḥśravā hayaśreṣṭho maṇiratnaṃ ca kaustubham|udatiṣṭhannaraśreṣṭha tathaivāmṛtamuttamam|| 39||

Kanda : Bala Kanda

Sarga :   45

Shloka :   39

अथ तस्य कृते राम महानासीत् कुलक्षयः। अदितेस्तु ततः पुत्रा दितिपुत्रानयोधयन्॥ ४०॥
atha tasya kṛte rāma mahānāsīt kulakṣayaḥ|aditestu tataḥ putrā ditiputrānayodhayan|| 40||

Kanda : Bala Kanda

Sarga :   45

Shloka :   40

एकतामगमन् सर्वे असुरा राक्षसैः सह। युद्धमासीन्महाघोरं वीर त्रैलोक्यमोहनम्॥ ४१॥
ekatāmagaman sarve asurā rākṣasaiḥ saha|yuddhamāsīnmahāghoraṃ vīra trailokyamohanam|| 41||

Kanda : Bala Kanda

Sarga :   45

Shloka :   41

यदा क्षयं गतं सर्वं तदा विष्णुर्महाबलः। अमृतं सोऽहरत् तूर्णं मायामास्थाय मोहिनीम्॥ ४२॥
yadā kṣayaṃ gataṃ sarvaṃ tadā viṣṇurmahābalaḥ|amṛtaṃ so'harat tūrṇaṃ māyāmāsthāya mohinīm|| 42||

Kanda : Bala Kanda

Sarga :   45

Shloka :   42

ये गताभिमुखं विष्णुमक्षरं पुरुषोत्तमम्। सम्पिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना॥ ४३॥
ye gatābhimukhaṃ viṣṇumakṣaraṃ puruṣottamam|sampiṣṭāste tadā yuddhe viṣṇunā prabhaviṣṇunā|| 43||

Kanda : Bala Kanda

Sarga :   45

Shloka :   43

अदितेरात्मजा वीरा दितेः पुत्रान् निजघ्निरे। अस्मिन् घोरे महायुद्धे दैतेयादित्ययोर्भृशम्॥ ४४॥
aditerātmajā vīrā diteḥ putrān nijaghnire|asmin ghore mahāyuddhe daiteyādityayorbhṛśam|| 44||

Kanda : Bala Kanda

Sarga :   45

Shloka :   44

निहत्य दितिपुत्रांस्तु राज्यं प्राप्य पुरंदरः। शशास मुदितो लोकान् सर्षिसङ्घान् सचारणान्॥ ४५॥
nihatya ditiputrāṃstu rājyaṃ prāpya puraṃdaraḥ|śaśāsa mudito lokān sarṣisaṅghān sacāraṇān|| 45||

Kanda : Bala Kanda

Sarga :   45

Shloka :   45

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चचत्वारिंशः सर्गः ॥१-४५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe pañcacatvāriṃśaḥ sargaḥ ||1-45||

Kanda : Bala Kanda

Sarga :   45

Shloka :   46

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In