This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्चत्वारिंशः सर्गः ॥१-४६॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe ṣaṭcatvāriṃśaḥ sargaḥ ..1-46..
हतेषु तेषु पुत्रेषु दितिः परमदुःखिता। मारीचं कश्यपं नाम भर्तारमिदमब्रवीत्॥ १॥
hateṣu teṣu putreṣu ditiḥ paramaduḥkhitā. mārīcaṃ kaśyapaṃ nāma bhartāramidamabravīt.. 1..
हतपुत्रास्मि भगवंस्तव पुत्रौर्महाबलैः। शक्रहन्तारमिच्छामि पुत्रं दीर्घतपोर्जितम्॥ २॥
hataputrāsmi bhagavaṃstava putraurmahābalaiḥ. śakrahantāramicchāmi putraṃ dīrghataporjitam.. 2..
साहं तपश्चरिष्यामि गर्भं मे दातुमर्हसि। ईश्वरं शक्रहन्तारं त्वमनुज्ञातुमर्हसि॥ ३॥
sāhaṃ tapaścariṣyāmi garbhaṃ me dātumarhasi. īśvaraṃ śakrahantāraṃ tvamanujñātumarhasi.. 3..
तस्यास्तद्वचनं श्रुत्वा मारीचः कश्यपस्तदा। प्रत्युवाच महातेजा दितिं परमदुःखिताम्॥ ४॥
tasyāstadvacanaṃ śrutvā mārīcaḥ kaśyapastadā. pratyuvāca mahātejā ditiṃ paramaduḥkhitām.. 4..
एवं भवतु भद्रं ते शुचिर्भव तपोधने। जनयिष्यसि पुत्रं त्वं शक्रहन्तारमाहवे॥ ५॥
evaṃ bhavatu bhadraṃ te śucirbhava tapodhane. janayiṣyasi putraṃ tvaṃ śakrahantāramāhave.. 5..
पूर्णे वर्षसहस्रे तु शुचिर्यदि भविष्यसि। पुत्रं त्रैलोक्यहन्तारं मत्तस्त्वं जनयिष्यसि॥ ६॥
pūrṇe varṣasahasre tu śuciryadi bhaviṣyasi. putraṃ trailokyahantāraṃ mattastvaṃ janayiṣyasi.. 6..
एवमुक्त्वा महातेजाः पाणिना सम्ममार्ज ताम्। तामालभ्य ततः स्वस्ति इत्युक्त्वा तपसे ययौ॥ ७॥
evamuktvā mahātejāḥ pāṇinā sammamārja tām. tāmālabhya tataḥ svasti ityuktvā tapase yayau.. 7..
गते तस्मिन् नरश्रेष्ठ दितिः परमहर्षिता। कुशप्लवं समासाद्य तपस्तेपे सुदारुणम्॥ ८॥
gate tasmin naraśreṣṭha ditiḥ paramaharṣitā. kuśaplavaṃ samāsādya tapastepe sudāruṇam.. 8..
तपस्तस्यां हि कुर्वत्यां परिचर्यां चकार ह। सहस्राक्षो नरश्रेष्ठ परया गुणसम्पदा॥ ९॥
tapastasyāṃ hi kurvatyāṃ paricaryāṃ cakāra ha. sahasrākṣo naraśreṣṭha parayā guṇasampadā.. 9..
अग्निं कुशान् काष्ठमपः फलं मूलं तथैव च। न्यवेदयत् सहस्राक्षो यच्चान्यदपि कांक्षितम्॥ १०॥
agniṃ kuśān kāṣṭhamapaḥ phalaṃ mūlaṃ tathaiva ca. nyavedayat sahasrākṣo yaccānyadapi kāṃkṣitam.. 10..
गात्रसंवाहनैश्चैव श्रमापनयनैस्तथा। शक्रः सर्वेषु कालेषु दितिं परिचचार ह॥ ११॥
gātrasaṃvāhanaiścaiva śramāpanayanaistathā. śakraḥ sarveṣu kāleṣu ditiṃ paricacāra ha.. 11..
पूर्णे वर्षसहस्रे सा दशोने रघुनन्दन। दितिः परमसंहृष्टा सहस्राक्षमथाब्रवीत्॥ १२॥
pūrṇe varṣasahasre sā daśone raghunandana. ditiḥ paramasaṃhṛṣṭā sahasrākṣamathābravīt.. 12..
तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर। अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः॥ १३॥
tapaścarantyā varṣāṇi daśa vīryavatāṃ vara. avaśiṣṭāni bhadraṃ te bhrātaraṃ drakṣyase tataḥ.. 13..
यमहं त्वत्कृते पुत्र तमाधास्ये जयोत्सुकम्। त्रैलोक्यविजयं पुत्र सह भोक्ष्यसि विज्वर॥ १४॥
yamahaṃ tvatkṛte putra tamādhāsye jayotsukam. trailokyavijayaṃ putra saha bhokṣyasi vijvara.. 14..
याचितेन सुरश्रेष्ठ पित्रा तव महात्मना। वरो वर्षसहस्रान्ते मम दत्तः सुतं प्रति॥ १५॥
yācitena suraśreṣṭha pitrā tava mahātmanā. varo varṣasahasrānte mama dattaḥ sutaṃ prati.. 15..
इत्युक्त्वा च दितिस्तत्र प्राप्ते मध्यं दिनेश्वरे। निद्रयापहृता देवी पादौ कृत्वाथ शीर्षतः॥ १६॥
ityuktvā ca ditistatra prāpte madhyaṃ dineśvare. nidrayāpahṛtā devī pādau kṛtvātha śīrṣataḥ.. 16..
दृष्ट्वा तामशुचिं शक्रः पादयोः कृतमूर्धजाम्। शिरःस्थाने कृतौ पादौ जहास च मुमोद च॥ १७॥
dṛṣṭvā tāmaśuciṃ śakraḥ pādayoḥ kṛtamūrdhajām. śiraḥsthāne kṛtau pādau jahāsa ca mumoda ca.. 17..
तस्याः शरीरविवरं प्रविवेश पुरंदरः। गर्भं च सप्तधा राम चिच्छेद परमात्मवान्॥ १८॥
tasyāḥ śarīravivaraṃ praviveśa puraṃdaraḥ. garbhaṃ ca saptadhā rāma ciccheda paramātmavān.. 18..
भिद्यमानस्ततो गर्भो वज्रेण शतपर्वणा। रुरोद सुस्वरं राम ततो दितिरबुध्यत॥ १९॥
bhidyamānastato garbho vajreṇa śataparvaṇā. ruroda susvaraṃ rāma tato ditirabudhyata.. 19..
मा रुदो मा रुदश्चेति गर्भं शक्रोऽभ्यभाषत। बिभेद च महातेजा रुदन्तमपि वासवः॥ २०॥
mā rudo mā rudaśceti garbhaṃ śakro'bhyabhāṣata. bibheda ca mahātejā rudantamapi vāsavaḥ.. 20..
न हन्तव्यं न हन्तव्यमित्येव दितिरब्रवीत्। निष्पपात ततः शक्रो मातुर्वचनगौरवात्॥ २१॥
na hantavyaṃ na hantavyamityeva ditirabravīt. niṣpapāta tataḥ śakro māturvacanagauravāt.. 21..
प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत। अशुचिर्देवि सुप्तासि पादयोः कृतमूर्धजा॥ २२॥
prāñjalirvajrasahito ditiṃ śakro'bhyabhāṣata. aśucirdevi suptāsi pādayoḥ kṛtamūrdhajā.. 22..
तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे। अभिन्दं सप्तधा देवि तन्मे त्वं क्षन्तुमर्हसि॥ २३॥
tadantaramahaṃ labdhvā śakrahantāramāhave. abhindaṃ saptadhā devi tanme tvaṃ kṣantumarhasi.. 23..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्चत्वारिंशः सर्गः ॥१-४६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ṣaṭcatvāriṃśaḥ sargaḥ ..1-46..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In