This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 47

Maruths and Vishala Story

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तचत्वारिंशः सर्गः ॥१-४७॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe saptacatvāriṃśaḥ sargaḥ ||1-47||

Kanda : Bala Kanda

Sarga :   47

Shloka :   0

सप्तधा तु कृते गर्भे दितिः परमदुःखिता। सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत्॥ १॥
saptadhā tu kṛte garbhe ditiḥ paramaduḥkhitā|sahasrākṣaṃ durādharṣaṃ vākyaṃ sānunayābravīt|| 1||

Kanda : Bala Kanda

Sarga :   47

Shloka :   1

ममापराधाद् गर्भोऽयं सप्तधा शकलीकृतः। नापराधो हि देवेश तवात्र बलसूदन॥ २॥
mamāparādhād garbho'yaṃ saptadhā śakalīkṛtaḥ|nāparādho hi deveśa tavātra balasūdana|| 2||

Kanda : Bala Kanda

Sarga :   47

Shloka :   2

प्रियं त्वत्कृतमिच्छामि मम गर्भविपर्यये। मरुतां सप्त सप्तानां स्थानपाला भवन्तु ते॥ ३॥
priyaṃ tvatkṛtamicchāmi mama garbhaviparyaye|marutāṃ sapta saptānāṃ sthānapālā bhavantu te|| 3||

Kanda : Bala Kanda

Sarga :   47

Shloka :   3

वातस्कन्धा इमे सप्त चरन्तु दिवि पुत्रक। मारुता इति विख्याता दिव्यरूपा ममात्मजाः॥ ४॥
vātaskandhā ime sapta carantu divi putraka|mārutā iti vikhyātā divyarūpā mamātmajāḥ|| 4||

Kanda : Bala Kanda

Sarga :   47

Shloka :   4

ब्रह्मलोकं चरत्वेक इन्द्रलोकं तथापरः। दिव्यवायुरिति ख्यातस्तृतीयोऽपि महायशाः॥ ५॥
brahmalokaṃ caratveka indralokaṃ tathāparaḥ|divyavāyuriti khyātastṛtīyo'pi mahāyaśāḥ|| 5||

Kanda : Bala Kanda

Sarga :   47

Shloka :   5

चत्वारस्तु सुरश्रेष्ठ दिशो वै तव शासनात्। संचरिष्यन्ति भद्रं ते कालेन हि ममात्मजाः॥ ६॥
catvārastu suraśreṣṭha diśo vai tava śāsanāt|saṃcariṣyanti bhadraṃ te kālena hi mamātmajāḥ|| 6||

Kanda : Bala Kanda

Sarga :   47

Shloka :   6

त्वत्कृतेनैव नाम्ना वै मारुता इति विश्रुताः। तस्यास्तद् वचनं श्रुत्वा सहस्राक्षः पुरन्दरः॥ ७॥
tvatkṛtenaiva nāmnā vai mārutā iti viśrutāḥ|tasyāstad vacanaṃ śrutvā sahasrākṣaḥ purandaraḥ|| 7||

Kanda : Bala Kanda

Sarga :   47

Shloka :   7

उवाच प्राञ्जलिर्वाक्यमतीदं बलसूदनः। सर्वमेतद् यथोक्तं ते भविष्यति न संशयः॥ ८॥
uvāca prāñjalirvākyamatīdaṃ balasūdanaḥ|sarvametad yathoktaṃ te bhaviṣyati na saṃśayaḥ|| 8||

Kanda : Bala Kanda

Sarga :   47

Shloka :   8

विचरिष्यन्ति भद्रं ते देवरूपास्तवात्मजाः। एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने॥ ९॥
vicariṣyanti bhadraṃ te devarūpāstavātmajāḥ|evaṃ tau niścayaṃ kṛtvā mātāputrau tapovane|| 9||

Kanda : Bala Kanda

Sarga :   47

Shloka :   9

जग्मतुस्त्रिदिवं राम कृतार्थाविति नः श्रुतम्। एष देशः स काकुत्स्थ महेन्द्राध्युषितः पुरा॥ १०॥
jagmatustridivaṃ rāma kṛtārthāviti naḥ śrutam|eṣa deśaḥ sa kākutstha mahendrādhyuṣitaḥ purā|| 10||

Kanda : Bala Kanda

Sarga :   47

Shloka :   10

दितिं यत्र तपःसिद्धामेवं परिचचार सः। इक्ष्वाकोस्तु नरव्याघ्र पुत्रः परमधार्मिकः॥ ११॥
ditiṃ yatra tapaḥsiddhāmevaṃ paricacāra saḥ|ikṣvākostu naravyāghra putraḥ paramadhārmikaḥ|| 11||

Kanda : Bala Kanda

Sarga :   47

Shloka :   11

अलम्बुषायामुत्पन्नो विशाल इति विश्रुतः। तेन चासीदिह स्थाने विशालेति पुरी कृता॥ १२॥
alambuṣāyāmutpanno viśāla iti viśrutaḥ|tena cāsīdiha sthāne viśāleti purī kṛtā|| 12||

Kanda : Bala Kanda

Sarga :   47

Shloka :   12

विशालस्य सुतो राम हेमचन्द्रो महाबलः। सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरः॥ १३॥
viśālasya suto rāma hemacandro mahābalaḥ|sucandra iti vikhyāto hemacandrādanantaraḥ|| 13||

Kanda : Bala Kanda

Sarga :   47

Shloka :   13

सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतः। धूम्राश्वतनयश्चापि सृञ्जयः समपद्यत॥ १४॥
sucandratanayo rāma dhūmrāśva iti viśrutaḥ|dhūmrāśvatanayaścāpi sṛñjayaḥ samapadyata|| 14||

Kanda : Bala Kanda

Sarga :   47

Shloka :   14

सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान्। कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः॥ १५॥
sṛñjayasya sutaḥ śrīmān sahadevaḥ pratāpavān|kuśāśvaḥ sahadevasya putraḥ paramadhārmikaḥ|| 15||

Kanda : Bala Kanda

Sarga :   47

Shloka :   15

कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान्। सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुतः॥ १६॥
kuśāśvasya mahātejāḥ somadattaḥ pratāpavān|somadattasya putrastu kākutstha iti viśrutaḥ|| 16||

Kanda : Bala Kanda

Sarga :   47

Shloka :   16

तस्य पुत्रो महातेजाः सम्प्रत्येष पुरीमिमाम्। आवसत् परमप्रख्यः सुमतिर्नाम दुर्जयः॥ १७॥
tasya putro mahātejāḥ sampratyeṣa purīmimām|āvasat paramaprakhyaḥ sumatirnāma durjayaḥ|| 17||

Kanda : Bala Kanda

Sarga :   47

Shloka :   17

इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः। दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः॥ १८॥
ikṣvākostu prasādena sarve vaiśālikā nṛpāḥ|dīrghāyuṣo mahātmāno vīryavantaḥ sudhārmikāḥ|| 18||

Kanda : Bala Kanda

Sarga :   47

Shloka :   18

इहाद्य रजनीमेकां सुखं स्वप्स्यामहे वयम्। श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुमर्हसि॥ १९॥
ihādya rajanīmekāṃ sukhaṃ svapsyāmahe vayam|śvaḥ prabhāte naraśreṣṭha janakaṃ draṣṭumarhasi|| 19||

Kanda : Bala Kanda

Sarga :   47

Shloka :   19

सुमतिस्तु महातेजा विश्वामित्रमुपागतम्। श्रुत्वा नरवरश्रेष्ठः प्रत्यागच्छन्महायशाः॥ २०॥
sumatistu mahātejā viśvāmitramupāgatam|śrutvā naravaraśreṣṭhaḥ pratyāgacchanmahāyaśāḥ|| 20||

Kanda : Bala Kanda

Sarga :   47

Shloka :   20

पूजां च परमां कृत्वा सोपाध्यायः सबान्धवः। प्राञ्जलिः कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत्॥ २१॥
pūjāṃ ca paramāṃ kṛtvā sopādhyāyaḥ sabāndhavaḥ|prāñjaliḥ kuśalaṃ pṛṣṭvā viśvāmitramathābravīt|| 21||

Kanda : Bala Kanda

Sarga :   47

Shloka :   21

धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे विषयं मुने। सम्प्राप्तो दर्शनं चैव नास्ति धन्यतरो मम॥ २२॥
dhanyo'smyanugṛhīto'smi yasya me viṣayaṃ mune|samprāpto darśanaṃ caiva nāsti dhanyataro mama|| 22||

Kanda : Bala Kanda

Sarga :   47

Shloka :   22

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तचत्वारिंशः सर्गः ॥१-४७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe saptacatvāriṃśaḥ sargaḥ ||1-47||

Kanda : Bala Kanda

Sarga :   47

Shloka :   23

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In