This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तचत्वारिंशः सर्गः ॥१-४७॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe saptacatvāriṃśaḥ sargaḥ ..1-47..
सप्तधा तु कृते गर्भे दितिः परमदुःखिता। सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत्॥ १॥
saptadhā tu kṛte garbhe ditiḥ paramaduḥkhitā. sahasrākṣaṃ durādharṣaṃ vākyaṃ sānunayābravīt.. 1..
ममापराधाद् गर्भोऽयं सप्तधा शकलीकृतः। नापराधो हि देवेश तवात्र बलसूदन॥ २॥
mamāparādhād garbho'yaṃ saptadhā śakalīkṛtaḥ. nāparādho hi deveśa tavātra balasūdana.. 2..
प्रियं त्वत्कृतमिच्छामि मम गर्भविपर्यये। मरुतां सप्त सप्तानां स्थानपाला भवन्तु ते॥ ३॥
priyaṃ tvatkṛtamicchāmi mama garbhaviparyaye. marutāṃ sapta saptānāṃ sthānapālā bhavantu te.. 3..
वातस्कन्धा इमे सप्त चरन्तु दिवि पुत्रक। मारुता इति विख्याता दिव्यरूपा ममात्मजाः॥ ४॥
vātaskandhā ime sapta carantu divi putraka. mārutā iti vikhyātā divyarūpā mamātmajāḥ.. 4..
ब्रह्मलोकं चरत्वेक इन्द्रलोकं तथापरः। दिव्यवायुरिति ख्यातस्तृतीयोऽपि महायशाः॥ ५॥
brahmalokaṃ caratveka indralokaṃ tathāparaḥ. divyavāyuriti khyātastṛtīyo'pi mahāyaśāḥ.. 5..
चत्वारस्तु सुरश्रेष्ठ दिशो वै तव शासनात्। संचरिष्यन्ति भद्रं ते कालेन हि ममात्मजाः॥ ६॥
catvārastu suraśreṣṭha diśo vai tava śāsanāt. saṃcariṣyanti bhadraṃ te kālena hi mamātmajāḥ.. 6..
त्वत्कृतेनैव नाम्ना वै मारुता इति विश्रुताः। तस्यास्तद् वचनं श्रुत्वा सहस्राक्षः पुरन्दरः॥ ७॥
tvatkṛtenaiva nāmnā vai mārutā iti viśrutāḥ. tasyāstad vacanaṃ śrutvā sahasrākṣaḥ purandaraḥ.. 7..
उवाच प्राञ्जलिर्वाक्यमतीदं बलसूदनः। सर्वमेतद् यथोक्तं ते भविष्यति न संशयः॥ ८॥
uvāca prāñjalirvākyamatīdaṃ balasūdanaḥ. sarvametad yathoktaṃ te bhaviṣyati na saṃśayaḥ.. 8..
विचरिष्यन्ति भद्रं ते देवरूपास्तवात्मजाः। एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने॥ ९॥
vicariṣyanti bhadraṃ te devarūpāstavātmajāḥ. evaṃ tau niścayaṃ kṛtvā mātāputrau tapovane.. 9..
जग्मतुस्त्रिदिवं राम कृतार्थाविति नः श्रुतम्। एष देशः स काकुत्स्थ महेन्द्राध्युषितः पुरा॥ १०॥
jagmatustridivaṃ rāma kṛtārthāviti naḥ śrutam. eṣa deśaḥ sa kākutstha mahendrādhyuṣitaḥ purā.. 10..
दितिं यत्र तपःसिद्धामेवं परिचचार सः। इक्ष्वाकोस्तु नरव्याघ्र पुत्रः परमधार्मिकः॥ ११॥
ditiṃ yatra tapaḥsiddhāmevaṃ paricacāra saḥ. ikṣvākostu naravyāghra putraḥ paramadhārmikaḥ.. 11..
अलम्बुषायामुत्पन्नो विशाल इति विश्रुतः। तेन चासीदिह स्थाने विशालेति पुरी कृता॥ १२॥
alambuṣāyāmutpanno viśāla iti viśrutaḥ. tena cāsīdiha sthāne viśāleti purī kṛtā.. 12..
विशालस्य सुतो राम हेमचन्द्रो महाबलः। सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरः॥ १३॥
viśālasya suto rāma hemacandro mahābalaḥ. sucandra iti vikhyāto hemacandrādanantaraḥ.. 13..
सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतः। धूम्राश्वतनयश्चापि सृञ्जयः समपद्यत॥ १४॥
sucandratanayo rāma dhūmrāśva iti viśrutaḥ. dhūmrāśvatanayaścāpi sṛñjayaḥ samapadyata.. 14..
सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान्। कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः॥ १५॥
sṛñjayasya sutaḥ śrīmān sahadevaḥ pratāpavān. kuśāśvaḥ sahadevasya putraḥ paramadhārmikaḥ.. 15..
कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान्। सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुतः॥ १६॥
kuśāśvasya mahātejāḥ somadattaḥ pratāpavān. somadattasya putrastu kākutstha iti viśrutaḥ.. 16..
तस्य पुत्रो महातेजाः सम्प्रत्येष पुरीमिमाम्। आवसत् परमप्रख्यः सुमतिर्नाम दुर्जयः॥ १७॥
tasya putro mahātejāḥ sampratyeṣa purīmimām. āvasat paramaprakhyaḥ sumatirnāma durjayaḥ.. 17..
इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः। दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः॥ १८॥
ikṣvākostu prasādena sarve vaiśālikā nṛpāḥ. dīrghāyuṣo mahātmāno vīryavantaḥ sudhārmikāḥ.. 18..
इहाद्य रजनीमेकां सुखं स्वप्स्यामहे वयम्। श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुमर्हसि॥ १९॥
ihādya rajanīmekāṃ sukhaṃ svapsyāmahe vayam. śvaḥ prabhāte naraśreṣṭha janakaṃ draṣṭumarhasi.. 19..
सुमतिस्तु महातेजा विश्वामित्रमुपागतम्। श्रुत्वा नरवरश्रेष्ठः प्रत्यागच्छन्महायशाः॥ २०॥
sumatistu mahātejā viśvāmitramupāgatam. śrutvā naravaraśreṣṭhaḥ pratyāgacchanmahāyaśāḥ.. 20..
पूजां च परमां कृत्वा सोपाध्यायः सबान्धवः। प्राञ्जलिः कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत्॥ २१॥
pūjāṃ ca paramāṃ kṛtvā sopādhyāyaḥ sabāndhavaḥ. prāñjaliḥ kuśalaṃ pṛṣṭvā viśvāmitramathābravīt.. 21..
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे विषयं मुने। सम्प्राप्तो दर्शनं चैव नास्ति धन्यतरो मम॥ २२॥
dhanyo'smyanugṛhīto'smi yasya me viṣayaṃ mune. samprāpto darśanaṃ caiva nāsti dhanyataro mama.. 22..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तचत्वारिंशः सर्गः ॥१-४७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe saptacatvāriṃśaḥ sargaḥ ..1-47..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In