अफलस्तु कृतो मेषः परां तुष्टिं प्रदास्यति। भवतां हर्षणार्थं च ये च दास्यन्ति मानवाः। अक्षयं हि फलं तेषां यूयं दास्यथ पुष्कलम्॥ ७॥
PADACHEDA
अफलः तु कृतः मेषः पराम् तुष्टिम् प्रदास्यति। भवताम् हर्षण-अर्थम् च ये च दास्यन्ति मानवाः। अक्षयम् हि फलम् तेषाम् यूयम् दास्यथ पुष्कलम्॥ ७॥
TRANSLITERATION
aphalaḥ tu kṛtaḥ meṣaḥ parām tuṣṭim pradāsyati. bhavatām harṣaṇa-artham ca ye ca dāsyanti mānavāḥ. akṣayam hi phalam teṣām yūyam dāsyatha puṣkalam.. 7..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.