This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 49

Ahalya's Freedom from Curse

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनपञ्चाशः सर्गः ॥१-४९॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe ekonapañcāśaḥ sargaḥ ||1-49||

Kanda : Bala Kanda

Sarga :   49

Shloka :   0

अफलस्तु ततः शक्रो देवानग्निपुरोगमान्। अब्रवीत् त्रस्तनयनः सिद्धगन्धर्वचारणान्॥ १॥
aphalastu tataḥ śakro devānagnipurogamān|abravīt trastanayanaḥ siddhagandharvacāraṇān|| 1||

Kanda : Bala Kanda

Sarga :   49

Shloka :   1

कुर्वता तपसो विघ्नं गौतमस्य महात्मनः। क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम्॥ २॥
kurvatā tapaso vighnaṃ gautamasya mahātmanaḥ|krodhamutpādya hi mayā surakāryamidaṃ kṛtam|| 2||

Kanda : Bala Kanda

Sarga :   49

Shloka :   2

अफलोऽस्मि कृतस्तेन क्रोधात् सा च निराकृता। शापमोक्षेण महता तपोऽस्यापहृतं मया॥ ३॥
aphalo'smi kṛtastena krodhāt sā ca nirākṛtā|śāpamokṣeṇa mahatā tapo'syāpahṛtaṃ mayā|| 3||

Kanda : Bala Kanda

Sarga :   49

Shloka :   3

तन्मां सुरवराः सर्वे सर्षिसङ्घाः सचारणाः। सुरकार्यकरं यूयं सफलं कर्तुमर्हथ॥ ४॥
tanmāṃ suravarāḥ sarve sarṣisaṅghāḥ sacāraṇāḥ|surakāryakaraṃ yūyaṃ saphalaṃ kartumarhatha|| 4||

Kanda : Bala Kanda

Sarga :   49

Shloka :   4

शतक्रतोर्वचः श्रुत्वा देवाः साग्निपुरोगमाः। पितृदेवानुपेत्याहुः सर्वे सह मरुद्‍गणैः॥ ५॥
śatakratorvacaḥ śrutvā devāḥ sāgnipurogamāḥ|pitṛdevānupetyāhuḥ sarve saha marud‍gaṇaiḥ|| 5||

Kanda : Bala Kanda

Sarga :   49

Shloka :   5

अयं मेषः सवृषणः शक्रो ह्यवृषणः कृतः। मेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छत॥ ६॥
ayaṃ meṣaḥ savṛṣaṇaḥ śakro hyavṛṣaṇaḥ kṛtaḥ|meṣasya vṛṣaṇau gṛhya śakrāyāśu prayacchata|| 6||

Kanda : Bala Kanda

Sarga :   49

Shloka :   6

अफलस्तु कृतो मेषः परां तुष्टिं प्रदास्यति। भवतां हर्षणार्थं च ये च दास्यन्ति मानवाः। अक्षयं हि फलं तेषां यूयं दास्यथ पुष्कलम्॥ ७॥
aphalastu kṛto meṣaḥ parāṃ tuṣṭiṃ pradāsyati|bhavatāṃ harṣaṇārthaṃ ca ye ca dāsyanti mānavāḥ|akṣayaṃ hi phalaṃ teṣāṃ yūyaṃ dāsyatha puṣkalam|| 7||

Kanda : Bala Kanda

Sarga :   49

Shloka :   7

अग्नेस्तु वचनं श्रुत्वा पितृदेवाः समागताः। उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेशयन्॥ ८॥
agnestu vacanaṃ śrutvā pitṛdevāḥ samāgatāḥ|utpāṭya meṣavṛṣaṇau sahasrākṣe nyaveśayan|| 8||

Kanda : Bala Kanda

Sarga :   49

Shloka :   8

तदाप्रभृति काकुत्स्थ पितृदेवाः समागताः। अफलान् भुञ्जते मेषान् फलैस्तेषामयोजयन्॥ ९॥
tadāprabhṛti kākutstha pitṛdevāḥ samāgatāḥ|aphalān bhuñjate meṣān phalaisteṣāmayojayan|| 9||

Kanda : Bala Kanda

Sarga :   49

Shloka :   9

इन्द्रस्तु मेषवृषणस्तदाप्रभृति राघव। गौतमस्य प्रभावेण तपसा च महात्मनः॥ १०॥
indrastu meṣavṛṣaṇastadāprabhṛti rāghava|gautamasya prabhāveṇa tapasā ca mahātmanaḥ|| 10||

Kanda : Bala Kanda

Sarga :   49

Shloka :   10

तदागच्छ महातेज आश्रमं पुण्यकर्मणः। तारयैनां महाभागामहल्यां देवरूपिणीम्॥ ११॥
tadāgaccha mahāteja āśramaṃ puṇyakarmaṇaḥ|tārayaināṃ mahābhāgāmahalyāṃ devarūpiṇīm|| 11||

Kanda : Bala Kanda

Sarga :   49

Shloka :   11

विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः। विश्वामित्रं पुरस्कृत्य आश्रमं प्रविवेश ह॥ १२॥
viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ|viśvāmitraṃ puraskṛtya āśramaṃ praviveśa ha|| 12||

Kanda : Bala Kanda

Sarga :   49

Shloka :   12

ददर्श च महाभागां तपसा द्योतितप्रभाम्। लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरैः॥ १३॥
dadarśa ca mahābhāgāṃ tapasā dyotitaprabhām|lokairapi samāgamya durnirīkṣyāṃ surāsuraiḥ|| 13||

Kanda : Bala Kanda

Sarga :   49

Shloka :   13

प्रयत्नान्निर्मितां धात्रा दिव्यां मायामयीमिव। धूमेनाभिपरीतांगीं दीप्तामग्निशिखामिव॥ १४॥
prayatnānnirmitāṃ dhātrā divyāṃ māyāmayīmiva|dhūmenābhiparītāṃgīṃ dīptāmagniśikhāmiva|| 14||

Kanda : Bala Kanda

Sarga :   49

Shloka :   14

सतुषारावृतां साभ्रां पूर्णचन्द्रप्रभामिव। मध्येऽम्भसो दुराधर्षां दीप्तां सूर्यप्रभामिव॥ १५॥
satuṣārāvṛtāṃ sābhrāṃ pūrṇacandraprabhāmiva|madhye'mbhaso durādharṣāṃ dīptāṃ sūryaprabhāmiva|| 15||

Kanda : Bala Kanda

Sarga :   49

Shloka :   15

त्रयाणामपि लोकानां यावद् रामस्य दर्शनम्। शापस्यान्तमुपागम्य तेषां दर्शनमागता॥ १६॥
trayāṇāmapi lokānāṃ yāvad rāmasya darśanam|śāpasyāntamupāgamya teṣāṃ darśanamāgatā|| 16||

Kanda : Bala Kanda

Sarga :   49

Shloka :   16

राघवौ तु तदा तस्याः पादौ जगृहतुर्मुदा। स्मरन्ती गौतमवचः प्रतिजग्राह सा हि तौ॥ १७॥
rāghavau tu tadā tasyāḥ pādau jagṛhaturmudā|smarantī gautamavacaḥ pratijagrāha sā hi tau|| 17||

Kanda : Bala Kanda

Sarga :   49

Shloka :   17

पाद्यमर्घ्यं तथाऽऽतिथ्यं चकार सुसमाहिता। प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा॥ १८॥
pādyamarghyaṃ tathā''tithyaṃ cakāra susamāhitā|pratijagrāha kākutstho vidhidṛṣṭena karmaṇā|| 18||

Kanda : Bala Kanda

Sarga :   49

Shloka :   18

पुष्पवृष्टिर्महत्यासीद् देवदुन्दुभिनिःस्वनैः। गन्धर्वाप्सरसां चैव महानासीत् समुत्सवः॥ १९॥
puṣpavṛṣṭirmahatyāsīd devadundubhiniḥsvanaiḥ|gandharvāpsarasāṃ caiva mahānāsīt samutsavaḥ|| 19||

Kanda : Bala Kanda

Sarga :   49

Shloka :   19

साधु साध्विति देवास्तामहल्यां समपूजयन्। तपोबलविशुद्धाङ्गीं गौतमस्य वशानुगाम्॥ २०॥
sādhu sādhviti devāstāmahalyāṃ samapūjayan|tapobalaviśuddhāṅgīṃ gautamasya vaśānugām|| 20||

Kanda : Bala Kanda

Sarga :   49

Shloka :   20

गौतमोऽपि महातेजा अहल्यासहितः सुखी। रामं सम्पूज्य विधिवत् तपस्तेपे महातपाः॥ २१॥
gautamo'pi mahātejā ahalyāsahitaḥ sukhī|rāmaṃ sampūjya vidhivat tapastepe mahātapāḥ|| 21||

Kanda : Bala Kanda

Sarga :   49

Shloka :   21

रामोऽपि परमां पूजां गौतमस्य महामुनेः। सकाशाद् विधिवत् प्राप्य जगाम मिथिलां ततः॥ २२॥
rāmo'pi paramāṃ pūjāṃ gautamasya mahāmuneḥ|sakāśād vidhivat prāpya jagāma mithilāṃ tataḥ|| 22||

Kanda : Bala Kanda

Sarga :   49

Shloka :   22

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनपञ्चाशः सर्गः ॥१-४९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ekonapañcāśaḥ sargaḥ ||1-49||

Kanda : Bala Kanda

Sarga :   49

Shloka :   23

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In