This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चमः सर्गः ॥१-५॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe pañcamaḥ sargaḥ ..1-5..
सर्वा पूर्वमियं येषामासीत् कृत्स्ना वसुंधरा । प्रजापतिमुपादाय नृपाणां जयशालिनाम् ॥१-५-१॥
sarvā pūrvamiyaṃ yeṣāmāsīt kṛtsnā vasuṃdharā . prajāpatimupādāya nṛpāṇāṃ jayaśālinām ..1-5-1..
येषां स सगरो नाम सागरो येन खानितः । षष्टिपुत्रसहस्राणि यं यान्तं पर्यवारयन् ॥१-५-२॥
yeṣāṃ sa sagaro nāma sāgaro yena khānitaḥ . ṣaṣṭiputrasahasrāṇi yaṃ yāntaṃ paryavārayan ..1-5-2..
इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् । महदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ॥१-५-३॥
ikṣvākūṇāmidaṃ teṣāṃ rājñāṃ vaṃśe mahātmanām . mahadutpannamākhyānaṃ rāmāyaṇamiti śrutam ..1-5-3..
तदिदं वर्तयिष्यावः सर्वं निखिलमादितः । धर्मकामार्थसहितं श्रोतव्यमनसूयता ॥१-५-४॥
tadidaṃ vartayiṣyāvaḥ sarvaṃ nikhilamāditaḥ . dharmakāmārthasahitaṃ śrotavyamanasūyatā ..1-5-4..
कोसलो नाम मुदितः स्फीतो जनपदो महान् । निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ॥१-५-५॥
kosalo nāma muditaḥ sphīto janapado mahān . niviṣṭaḥ sarayūtīre prabhūtadhanadhānyavān ..1-5-5..
अयोध्या नाम नगरी तत्रासील्लोकविश्रुता । मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ॥१-५-६॥
ayodhyā nāma nagarī tatrāsīllokaviśrutā . manunā mānavendreṇa yā purī nirmitā svayam ..1-5-6..
आयता दश च द्वे च योजनानि महापुरी । श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा ॥१-५-७॥
āyatā daśa ca dve ca yojanāni mahāpurī . śrīmatī trīṇi vistīrṇā suvibhaktamahāpathā ..1-5-7..
राजमार्गेण महता सुविभक्तेन शोभिता । मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः ॥१-५-८॥
rājamārgeṇa mahatā suvibhaktena śobhitā . muktapuṣpāvakīrṇena jalasiktena nityaśaḥ ..1-5-8..
तां तु राजा दशरथो महाराष्ट्रविवर्धनः । पुरीमावासयामास दिवि देवपतिर्यथा ॥१-५-९॥
tāṃ tu rājā daśaratho mahārāṣṭravivardhanaḥ . purīmāvāsayāmāsa divi devapatiryathā ..1-5-9..
कपाटतोरणवतीं सुविभक्तान्तरापणाम् । सर्वयन्त्रायुधवतीमुषितां सर्वशिल्पिभिः ॥१-५-१०॥
kapāṭatoraṇavatīṃ suvibhaktāntarāpaṇām . sarvayantrāyudhavatīmuṣitāṃ sarvaśilpibhiḥ ..1-5-10..
सूतमागधसम्बाधां श्रीमतीमतुलप्रभाम् । उच्चाट्टालध्वजवतीं शतघ्नीशतसंकुलाम् ॥१-५-११॥
sūtamāgadhasambādhāṃ śrīmatīmatulaprabhām . uccāṭṭāladhvajavatīṃ śataghnīśatasaṃkulām ..1-5-11..
वधूनाटकसङ्घैश्च संयुक्तां सर्वतः पुरीम् । उद्यानाम्रवणोपेतां महतीं सालमेखलाम् ॥१-५-१२॥
vadhūnāṭakasaṅghaiśca saṃyuktāṃ sarvataḥ purīm . udyānāmravaṇopetāṃ mahatīṃ sālamekhalām ..1-5-12..
दुर्गगम्भीरपरिखां दुर्गामन्यैर्दुरासदाम् । वाजिवारणसम्पूर्णां गोभिरुष्ट्रैः खरैस्तथा ॥१-५-१३॥
durgagambhīraparikhāṃ durgāmanyairdurāsadām . vājivāraṇasampūrṇāṃ gobhiruṣṭraiḥ kharaistathā ..1-5-13..
सामन्तराजसङ्घैश्च बलिकर्मभिरावृताम् । नानादेशनिवासैश्च वणिग्भिरुपशोभिताम् ॥१-५-१४॥
sāmantarājasaṅghaiśca balikarmabhirāvṛtām . nānādeśanivāsaiśca vaṇigbhirupaśobhitām ..1-5-14..
प्रासादै रत्नविकृतैः पर्वतैरिव शोभिताम् । कूटागारैश्च सम्पूर्णामिन्द्रस्येवामरावतीम् ॥१-५-१५॥
prāsādai ratnavikṛtaiḥ parvatairiva śobhitām . kūṭāgāraiśca sampūrṇāmindrasyevāmarāvatīm ..1-5-15..
चित्रामष्टापदाकारां वरनारीगणायुताम् । सर्वरत्नसमाकीर्णां विमानगृहशोभिताम् ॥१-५-१६॥
citrāmaṣṭāpadākārāṃ varanārīgaṇāyutām . sarvaratnasamākīrṇāṃ vimānagṛhaśobhitām ..1-5-16..
गृहगाढामविच्छिद्रां समभूमौ निवेशिताम् । शालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदकाम् ॥१-५-१७॥
gṛhagāḍhāmavicchidrāṃ samabhūmau niveśitām . śālitaṇḍulasampūrṇāmikṣukāṇḍarasodakām ..1-5-17..
दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा । नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ॥१-५-१८॥
dundubhībhirmṛdaṅgaiśca vīṇābhiḥ paṇavaistathā . nāditāṃ bhṛśamatyarthaṃ pṛthivyāṃ tāmanuttamām ..1-5-18..
विमानमिव सिद्धानां तपसाधिगतं दिवि । सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् ॥१-५-१९॥
vimānamiva siddhānāṃ tapasādhigataṃ divi . suniveśitaveśmāntāṃ narottamasamāvṛtām ..1-5-19..
ये च बाणैर्न विध्यन्ति विविक्तमपरापरम् । शब्दवेध्यं च विततं लघुहस्ता विशारदाः ॥१-५-२०॥
ye ca bāṇairna vidhyanti viviktamaparāparam . śabdavedhyaṃ ca vitataṃ laghuhastā viśāradāḥ ..1-5-20..
सिंहव्याघ्रवराहाणां मत्तानां नदतां वने । हन्तारो निशितैः शस्त्रैर्बलाद् बाहुबलैरपि ॥१-५-२१॥
siṃhavyāghravarāhāṇāṃ mattānāṃ nadatāṃ vane . hantāro niśitaiḥ śastrairbalād bāhubalairapi ..1-5-21..
तादृशानां सहस्रैस्तामभिपूर्णां महारथैः । पुरीमावासयामास राजा दशरथस्तदा ॥१-५-२२॥
tādṛśānāṃ sahasraistāmabhipūrṇāṃ mahārathaiḥ . purīmāvāsayāmāsa rājā daśarathastadā ..1-5-22..
तामग्निमद्भिर्गुणवद्भिरावृतां द्विजोत्तमैर्वेदषडङ्गपारगैः । सहस्रदैः सत्यरतैर्महात्मभि- र्महर्षिकल्पैर्ऋषिभिश्च केवलैः ॥१-५-२३॥
tāmagnimadbhirguṇavadbhirāvṛtāṃ dvijottamairvedaṣaḍaṅgapāragaiḥ . sahasradaiḥ satyaratairmahātmabhi- rmaharṣikalpairṛṣibhiśca kevalaiḥ ..1-5-23..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चमः सर्गः ॥१-५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe pañcamaḥ sargaḥ ..1-5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In