This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चाशः सर्गः ॥१-५०॥
श्रीमत्-वाल्मीकिय-रामायणे बालकाण्डे पञ्चाशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bālakāṇḍe pañcāśaḥ sargaḥ ..1..
ततः प्रागुत्तरां गत्वा रामः सौमित्रिणा सह। विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत्॥ १॥
ततस् प्रागुत्तराम् गत्वा रामः सौमित्रिणा सह। विश्वामित्रम् पुरस्कृत्य यज्ञ-वाटम् उपागमत्॥ १॥
tatas prāguttarām gatvā rāmaḥ saumitriṇā saha. viśvāmitram puraskṛtya yajña-vāṭam upāgamat.. 1..
रामस्तु मुनिशार्दूलमुवाच सहलक्ष्मणः। साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मनः॥ २॥
रामः तु मुनि-शार्दूलम् उवाच सहलक्ष्मणः। साध्वी यज्ञ-समृद्धिः हि जनकस्य महात्मनः॥ २॥
rāmaḥ tu muni-śārdūlam uvāca sahalakṣmaṇaḥ. sādhvī yajña-samṛddhiḥ hi janakasya mahātmanaḥ.. 2..
बहूनीह सहस्राणि नानादेशनिवासिनाम्। ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम्॥ ३॥
बहूनि इह सहस्राणि नाना देश-निवासिनाम्। ब्राह्मणानाम् महाभाग वेद-अध्ययन-शालिनाम्॥ ३॥
bahūni iha sahasrāṇi nānā deśa-nivāsinām. brāhmaṇānām mahābhāga veda-adhyayana-śālinām.. 3..
ऋषिवाटाश्च दृश्यन्ते शकटीशतसंकुलाः। देशो विधीयतां ब्रह्मन् यत्र वत्स्यामहे वयम्॥ ४॥
ऋषि-वाटाः च दृश्यन्ते शकटी-शत-संकुलाः। देशः विधीयताम् ब्रह्मन् यत्र वत्स्यामहे वयम्॥ ४॥
ṛṣi-vāṭāḥ ca dṛśyante śakaṭī-śata-saṃkulāḥ. deśaḥ vidhīyatām brahman yatra vatsyāmahe vayam.. 4..
रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः। निवासमकरोद् देशे विविक्ते सलिलान्विते॥ ५॥
रामस्य वचनम् श्रुत्वा विश्वामित्रः महा-मुनिः। निवासम् अकरोत् देशे विविक्ते सलिल-अन्विते॥ ५॥
rāmasya vacanam śrutvā viśvāmitraḥ mahā-muniḥ. nivāsam akarot deśe vivikte salila-anvite.. 5..
विश्वामित्रमनुप्राप्तं श्रुत्वा नृपवरस्तदा। शतानन्दं पुरस्कृत्य पुरोहितमनिन्दितः॥ ६॥
विश्वामित्रम् अनुप्राप्तम् श्रुत्वा नृप-वरः तदा। शतानन्दम् पुरस्कृत्य पुरोहितम् अनिन्दितः॥ ६॥
viśvāmitram anuprāptam śrutvā nṛpa-varaḥ tadā. śatānandam puraskṛtya purohitam aninditaḥ.. 6..
ऋत्विजोऽपि महात्मानस्त्वर्घ्यमादाय सत्वरम्। प्रत्युज्जगाम सहसा विनयेन समन्वितः॥ ७॥
ऋत्विजः अपि महात्मानः तु अर्घ्यम् आदाय सत्वरम्। प्रत्युज्जगाम सहसा विनयेन समन्वितः॥ ७॥
ṛtvijaḥ api mahātmānaḥ tu arghyam ādāya satvaram. pratyujjagāma sahasā vinayena samanvitaḥ.. 7..
विश्वामित्राय धर्मेण ददौ धर्मपुरस्कृतम्। प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः॥ ८॥
विश्वामित्राय धर्मेण ददौ धर्म-पुरस्कृतम्। प्रतिगृह्य तु ताम् पूजाम् जनकस्य महात्मनः॥ ८॥
viśvāmitrāya dharmeṇa dadau dharma-puraskṛtam. pratigṛhya tu tām pūjām janakasya mahātmanaḥ.. 8..
पप्रच्छ कुशलं राज्ञो यज्ञस्य च निरामयम्। स तांश्चाथ मुनीन् पृष्ट्वा सोपाध्यायपुरोधसः॥ ९॥
पप्रच्छ कुशलम् राज्ञः यज्ञस्य च निरामयम्। स तान् च अथ मुनीन् पृष्ट्वा स उपाध्याय-पुरोधसः॥ ९॥
papraccha kuśalam rājñaḥ yajñasya ca nirāmayam. sa tān ca atha munīn pṛṣṭvā sa upādhyāya-purodhasaḥ.. 9..
यथार्हमृषिभिः सर्वैः समागच्छत् प्रहृष्टवत्। अथ राजा मुनिश्रेष्ठं कृताञ्जलिरभाषत॥ १०॥
यथार्हम् ऋषिभिः सर्वैः समागच्छत् प्रहृष्ट-वत्। अथ राजा मुनि-श्रेष्ठम् कृताञ्जलिः अभाषत॥ १०॥
yathārham ṛṣibhiḥ sarvaiḥ samāgacchat prahṛṣṭa-vat. atha rājā muni-śreṣṭham kṛtāñjaliḥ abhāṣata.. 10..
आसने भगवानास्तां सहैभिर्मुनिपुंगवैः। जनकस्य वचः श्रुत्वा निषसाद महामुनिः॥ ११॥
आसने भगवान् आस्ताम् सह एभिः मुनि-पुंगवैः। जनकस्य वचः श्रुत्वा निषसाद महा-मुनिः॥ ११॥
āsane bhagavān āstām saha ebhiḥ muni-puṃgavaiḥ. janakasya vacaḥ śrutvā niṣasāda mahā-muniḥ.. 11..
पुरोधा ऋत्विजश्चैव राजा च सहमन्त्रिभिः। आसनेषु यथान्यायमुपविष्टाः समन्ततः॥ १२॥
पुरोधाः ऋत्विजः च एव राजा च सह मन्त्रिभिः। आसनेषु यथान्यायम् उपविष्टाः समन्ततः॥ १२॥
purodhāḥ ṛtvijaḥ ca eva rājā ca saha mantribhiḥ. āsaneṣu yathānyāyam upaviṣṭāḥ samantataḥ.. 12..
दृष्ट्वा स नृपतिस्तत्र विश्वामित्रमथाब्रवीत्। अद्य यज्ञसमृद्धिर्मे सफला दैवतैः कृता॥ १३॥
दृष्ट्वा स नृपतिः तत्र विश्वामित्रम् अथा अब्रवीत्। अद्य यज्ञ-समृद्धिः मे सफला दैवतैः कृता॥ १३॥
dṛṣṭvā sa nṛpatiḥ tatra viśvāmitram athā abravīt. adya yajña-samṛddhiḥ me saphalā daivataiḥ kṛtā.. 13..
अद्य यज्ञफलं प्राप्तं भगवद्दर्शनान्मया। धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगवः॥ १४॥
अद्य यज्ञ-फलम् प्राप्तम् भगवत्-दर्शनात् मया। धन्यः अस्मि अनुगृहीतः अस्मि यस्य मे मुनि-पुंगवः॥ १४॥
adya yajña-phalam prāptam bhagavat-darśanāt mayā. dhanyaḥ asmi anugṛhītaḥ asmi yasya me muni-puṃgavaḥ.. 14..
यज्ञोपसदनं ब्रह्मन् प्राप्तोऽसि मुनिभिः सह। द्वादशाहं तु ब्रह्मर्षे दीक्षामाहुर्मनीषिणः॥ १५॥
यज्ञ-उपसदनम् ब्रह्मन् प्राप्तः असि मुनिभिः सह। द्वादश-अहम् तु ब्रह्मर्षे दीक्षाम् आहुः मनीषिणः॥ १५॥
yajña-upasadanam brahman prāptaḥ asi munibhiḥ saha. dvādaśa-aham tu brahmarṣe dīkṣām āhuḥ manīṣiṇaḥ.. 15..
ततो भागार्थिनो देवान् द्रष्टुमर्हसि कौशिक। इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदा॥ १६॥
ततस् भाग-अर्थिनः देवान् द्रष्टुम् अर्हसि कौशिक। इति उक्त्वा मुनि-शार्दूलम् प्रहृष्ट-वदनः तदा॥ १६॥
tatas bhāga-arthinaḥ devān draṣṭum arhasi kauśika. iti uktvā muni-śārdūlam prahṛṣṭa-vadanaḥ tadā.. 16..
पुनस्तं परिपप्रच्छ प्राञ्जलिः प्रयतो नृपः। इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ॥ १७॥
पुनर् तम् परिपप्रच्छ प्राञ्जलिः प्रयतः नृपः। इमौ कुमारौ भद्रम् ते देव-तुल्य-पराक्रमौ॥ १७॥
punar tam paripapraccha prāñjaliḥ prayataḥ nṛpaḥ. imau kumārau bhadram te deva-tulya-parākramau.. 17..
गजतुल्यगती वीरौ शार्दूलवृषभोपमौ। पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ। अश्विनाविव रूपेण समुपस्थितयौवनौ॥ १८॥
गज-तुल्य-गती वीरौ शार्दूल-वृषभ-उपमौ। पद्म-पत्र-विशाल-अक्षौ खड्ग-तूणी-धनुः-धरौ। अश्विनौ इव रूपेण समुपस्थित-यौवनौ॥ १८॥
gaja-tulya-gatī vīrau śārdūla-vṛṣabha-upamau. padma-patra-viśāla-akṣau khaḍga-tūṇī-dhanuḥ-dharau. aśvinau iva rūpeṇa samupasthita-yauvanau.. 18..
यदृच्छयेव गां प्राप्तौ देवलोकादिवामरौ। कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने॥ १९॥
यदृच्छया इव गाम् प्राप्तौ देव-लोकात् इव अमरौ। कथम् पद्भ्याम् इह प्राप्तौ किमर्थम् कस्य वा मुने॥ १९॥
yadṛcchayā iva gām prāptau deva-lokāt iva amarau. katham padbhyām iha prāptau kimartham kasya vā mune.. 19..
वरायुधधरौ वीरौ कस्य पुत्रौ महामुने। भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम्॥ २०॥
वर-आयुध-धरौ वीरौ कस्य पुत्रौ महा-मुने। भूषयन्तौ इमम् देशम् चन्द्र-सूर्यौ इव अम्बरम्॥ २०॥
vara-āyudha-dharau vīrau kasya putrau mahā-mune. bhūṣayantau imam deśam candra-sūryau iva ambaram.. 20..
परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः। काकपक्षधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः॥ २१॥
परस्परस्य सदृशौ प्रमाण-इङ्गित-चेष्टितैः। काकपक्ष-धरौ वीरौ श्रोतुम् इच्छामि तत्त्वतः॥ २१॥
parasparasya sadṛśau pramāṇa-iṅgita-ceṣṭitaiḥ. kākapakṣa-dharau vīrau śrotum icchāmi tattvataḥ.. 21..
तस्य तद् वचनं श्रुत्वा जनकस्य महात्मनः। न्यवेदयदमेयात्मा पुत्रौ दशरथस्य तौ॥ २२॥
तस्य तत् वचनम् श्रुत्वा जनकस्य महात्मनः। न्यवेदयत् अमेय-आत्मा पुत्रौ दशरथस्य तौ॥ २२॥
tasya tat vacanam śrutvā janakasya mahātmanaḥ. nyavedayat ameya-ātmā putrau daśarathasya tau.. 22..
सिद्धाश्रमनिवासं च राक्षसानां वधं तथा। तत्रागमनमव्यग्रं विशालायाश्च दर्शनम्॥ २३॥
सिद्धाश्रम-निवासम् च राक्षसानाम् वधम् तथा। तत्र आगमनम् अव्यग्रम् विशालायाः च दर्शनम्॥ २३॥
siddhāśrama-nivāsam ca rākṣasānām vadham tathā. tatra āgamanam avyagram viśālāyāḥ ca darśanam.. 23..
अहल्यादर्शनं चैव गौतमेन समागमम्। महाधनुषि जिज्ञासां कर्तुमागमनं तथा॥ २४॥
अहल्या-दर्शनम् च एव गौतमेन समागमम्। महा-धनुषि जिज्ञासाम् कर्तुम् आगमनम् तथा॥ २४॥
ahalyā-darśanam ca eva gautamena samāgamam. mahā-dhanuṣi jijñāsām kartum āgamanam tathā.. 24..
एतत् सर्वं महातेजा जनकाय महात्मने। निवेद्य विररामाथ विश्वामित्रो महामुनिः॥ २५॥
एतत् सर्वम् महा-तेजाः जनकाय महात्मने। निवेद्य विरराम अथ विश्वामित्रः महा-मुनिः॥ २५॥
etat sarvam mahā-tejāḥ janakāya mahātmane. nivedya virarāma atha viśvāmitraḥ mahā-muniḥ.. 25..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चाशः सर्गः ॥१-५१॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चाशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe pañcāśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In