This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चाशः सर्गः ॥१-५०॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe pañcāśaḥ sargaḥ ..1-50..
ततः प्रागुत्तरां गत्वा रामः सौमित्रिणा सह। विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत्॥ १॥
tataḥ prāguttarāṃ gatvā rāmaḥ saumitriṇā saha. viśvāmitraṃ puraskṛtya yajñavāṭamupāgamat.. 1..
रामस्तु मुनिशार्दूलमुवाच सहलक्ष्मणः। साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मनः॥ २॥
rāmastu muniśārdūlamuvāca sahalakṣmaṇaḥ. sādhvī yajñasamṛddhirhi janakasya mahātmanaḥ.. 2..
बहूनीह सहस्राणि नानादेशनिवासिनाम्। ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम्॥ ३॥
bahūnīha sahasrāṇi nānādeśanivāsinām. brāhmaṇānāṃ mahābhāga vedādhyayanaśālinām.. 3..
ऋषिवाटाश्च दृश्यन्ते शकटीशतसंकुलाः। देशो विधीयतां ब्रह्मन् यत्र वत्स्यामहे वयम्॥ ४॥
ṛṣivāṭāśca dṛśyante śakaṭīśatasaṃkulāḥ. deśo vidhīyatāṃ brahman yatra vatsyāmahe vayam.. 4..
रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः। निवासमकरोद् देशे विविक्ते सलिलान्विते॥ ५॥
rāmasya vacanaṃ śrutvā viśvāmitro mahāmuniḥ. nivāsamakarod deśe vivikte salilānvite.. 5..
विश्वामित्रमनुप्राप्तं श्रुत्वा नृपवरस्तदा। शतानन्दं पुरस्कृत्य पुरोहितमनिन्दितः॥ ६॥
viśvāmitramanuprāptaṃ śrutvā nṛpavarastadā. śatānandaṃ puraskṛtya purohitamaninditaḥ.. 6..
ऋत्विजोऽपि महात्मानस्त्वर्घ्यमादाय सत्वरम्। प्रत्युज्जगाम सहसा विनयेन समन्वितः॥ ७॥
ṛtvijo'pi mahātmānastvarghyamādāya satvaram. pratyujjagāma sahasā vinayena samanvitaḥ.. 7..
विश्वामित्राय धर्मेण ददौ धर्मपुरस्कृतम्। प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः॥ ८॥
viśvāmitrāya dharmeṇa dadau dharmapuraskṛtam. pratigṛhya tu tāṃ pūjāṃ janakasya mahātmanaḥ.. 8..
पप्रच्छ कुशलं राज्ञो यज्ञस्य च निरामयम्। स तांश्चाथ मुनीन् पृष्ट्वा सोपाध्यायपुरोधसः॥ ९॥
papraccha kuśalaṃ rājño yajñasya ca nirāmayam. sa tāṃścātha munīn pṛṣṭvā sopādhyāyapurodhasaḥ.. 9..
यथार्हमृषिभिः सर्वैः समागच्छत् प्रहृष्टवत्। अथ राजा मुनिश्रेष्ठं कृताञ्जलिरभाषत॥ १०॥
yathārhamṛṣibhiḥ sarvaiḥ samāgacchat prahṛṣṭavat. atha rājā muniśreṣṭhaṃ kṛtāñjalirabhāṣata.. 10..
आसने भगवानास्तां सहैभिर्मुनिपुंगवैः। जनकस्य वचः श्रुत्वा निषसाद महामुनिः॥ ११॥
āsane bhagavānāstāṃ sahaibhirmunipuṃgavaiḥ. janakasya vacaḥ śrutvā niṣasāda mahāmuniḥ.. 11..
पुरोधा ऋत्विजश्चैव राजा च सहमन्त्रिभिः। आसनेषु यथान्यायमुपविष्टाः समन्ततः॥ १२॥
purodhā ṛtvijaścaiva rājā ca sahamantribhiḥ. āsaneṣu yathānyāyamupaviṣṭāḥ samantataḥ.. 12..
दृष्ट्वा स नृपतिस्तत्र विश्वामित्रमथाब्रवीत्। अद्य यज्ञसमृद्धिर्मे सफला दैवतैः कृता॥ १३॥
dṛṣṭvā sa nṛpatistatra viśvāmitramathābravīt. adya yajñasamṛddhirme saphalā daivataiḥ kṛtā.. 13..
अद्य यज्ञफलं प्राप्तं भगवद्दर्शनान्मया। धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगवः॥ १४॥
adya yajñaphalaṃ prāptaṃ bhagavaddarśanānmayā. dhanyo'smyanugṛhīto'smi yasya me munipuṃgavaḥ.. 14..
यज्ञोपसदनं ब्रह्मन् प्राप्तोऽसि मुनिभिः सह। द्वादशाहं तु ब्रह्मर्षे दीक्षामाहुर्मनीषिणः॥ १५॥
yajñopasadanaṃ brahman prāpto'si munibhiḥ saha. dvādaśāhaṃ tu brahmarṣe dīkṣāmāhurmanīṣiṇaḥ.. 15..
ततो भागार्थिनो देवान् द्रष्टुमर्हसि कौशिक। इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदा॥ १६॥
tato bhāgārthino devān draṣṭumarhasi kauśika. ityuktvā muniśārdūlaṃ prahṛṣṭavadanastadā.. 16..
पुनस्तं परिपप्रच्छ प्राञ्जलिः प्रयतो नृपः। इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ॥ १७॥
punastaṃ paripapraccha prāñjaliḥ prayato nṛpaḥ. imau kumārau bhadraṃ te devatulyaparākramau.. 17..
गजतुल्यगती वीरौ शार्दूलवृषभोपमौ। पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ। अश्विनाविव रूपेण समुपस्थितयौवनौ॥ १८॥
gajatulyagatī vīrau śārdūlavṛṣabhopamau. padmapatraviśālākṣau khaḍgatūṇīdhanurdharau. aśvināviva rūpeṇa samupasthitayauvanau.. 18..
यदृच्छयेव गां प्राप्तौ देवलोकादिवामरौ। कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने॥ १९॥
yadṛcchayeva gāṃ prāptau devalokādivāmarau. kathaṃ padbhyāmiha prāptau kimarthaṃ kasya vā mune.. 19..
वरायुधधरौ वीरौ कस्य पुत्रौ महामुने। भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम्॥ २०॥
varāyudhadharau vīrau kasya putrau mahāmune. bhūṣayantāvimaṃ deśaṃ candrasūryāvivāmbaram.. 20..
परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः। काकपक्षधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः॥ २१॥
parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ. kākapakṣadharau vīrau śrotumicchāmi tattvataḥ.. 21..
तस्य तद् वचनं श्रुत्वा जनकस्य महात्मनः। न्यवेदयदमेयात्मा पुत्रौ दशरथस्य तौ॥ २२॥
tasya tad vacanaṃ śrutvā janakasya mahātmanaḥ. nyavedayadameyātmā putrau daśarathasya tau.. 22..
सिद्धाश्रमनिवासं च राक्षसानां वधं तथा। तत्रागमनमव्यग्रं विशालायाश्च दर्शनम्॥ २३॥
siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā. tatrāgamanamavyagraṃ viśālāyāśca darśanam.. 23..
अहल्यादर्शनं चैव गौतमेन समागमम्। महाधनुषि जिज्ञासां कर्तुमागमनं तथा॥ २४॥
ahalyādarśanaṃ caiva gautamena samāgamam. mahādhanuṣi jijñāsāṃ kartumāgamanaṃ tathā.. 24..
एतत् सर्वं महातेजा जनकाय महात्मने। निवेद्य विररामाथ विश्वामित्रो महामुनिः॥ २५॥
etat sarvaṃ mahātejā janakāya mahātmane. nivedya virarāmātha viśvāmitro mahāmuniḥ.. 25..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चाशः सर्गः ॥१-५१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe pañcāśaḥ sargaḥ ..1-51..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In