This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 53

Sabala and Viswamithra

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिपञ्चाशः सर्गः ॥१-५३॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe tripañcāśaḥ sargaḥ ||1-53||

Kanda : Bala Kanda

Sarga :   53

Shloka :   0

एवमुक्ता वसिष्ठेन शबला शत्रुसूदन। विदधे कामधुक् कामान् यस्य यस्येप्सितं यथा॥ १॥
evamuktā vasiṣṭhena śabalā śatrusūdana|vidadhe kāmadhuk kāmān yasya yasyepsitaṃ yathā|| 1||

Kanda : Bala Kanda

Sarga :   53

Shloka :   1

इक्षून् मधूंस्तथा लाजान् मैरेयांश्च वरासवान्। पानानि च महार्हाणि भक्ष्यांश्चोच्चावचानपि॥ २॥
ikṣūn madhūṃstathā lājān maireyāṃśca varāsavān|pānāni ca mahārhāṇi bhakṣyāṃścoccāvacānapi|| 2||

Kanda : Bala Kanda

Sarga :   53

Shloka :   2

उष्णाढ्यस्यौदनस्यात्र राशयः पर्वतोपमाः। मृष्टान्यन्नानि सूपांश्च दधिकुल्यास्तथैव च॥ ३॥
uṣṇāḍhyasyaudanasyātra rāśayaḥ parvatopamāḥ|mṛṣṭānyannāni sūpāṃśca dadhikulyāstathaiva ca|| 3||

Kanda : Bala Kanda

Sarga :   53

Shloka :   3

नानास्वादुरसानां च खाण्डवानां तथैव च। भोजनानि सुपूर्णानि गौडानि च सहस्रशः॥ ४॥
nānāsvādurasānāṃ ca khāṇḍavānāṃ tathaiva ca|bhojanāni supūrṇāni gauḍāni ca sahasraśaḥ|| 4||

Kanda : Bala Kanda

Sarga :   53

Shloka :   4

सर्वमासीत् सुसंतुष्टं हृष्टपुष्टजनायुतम्। विश्वामित्रबलं राम वसिष्ठेन सुतर्पितम्॥ ५॥
sarvamāsīt susaṃtuṣṭaṃ hṛṣṭapuṣṭajanāyutam|viśvāmitrabalaṃ rāma vasiṣṭhena sutarpitam|| 5||

Kanda : Bala Kanda

Sarga :   53

Shloka :   5

विश्वामित्रो हि राजर्षिर्हृष्टपुष्टस्तदाभवत्। सान्तःपुरवरो राजा सब्राह्मणपुरोहितः॥ ६॥
viśvāmitro hi rājarṣirhṛṣṭapuṣṭastadābhavat|sāntaḥpuravaro rājā sabrāhmaṇapurohitaḥ|| 6||

Kanda : Bala Kanda

Sarga :   53

Shloka :   6

सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदा। युक्तः परमहर्षेण वसिष्ठमिदमब्रवीत्॥ ७॥
sāmātyo mantrisahitaḥ sabhṛtyaḥ pūjitastadā|yuktaḥ paramaharṣeṇa vasiṣṭhamidamabravīt|| 7||

Kanda : Bala Kanda

Sarga :   53

Shloka :   7

पूजितोऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः। श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद॥ ८॥
pūjito'haṃ tvayā brahman pūjārheṇa susatkṛtaḥ|śrūyatāmabhidhāsyāmi vākyaṃ vākyaviśārada|| 8||

Kanda : Bala Kanda

Sarga :   53

Shloka :   8

गवां शतसहस्रेण दीयतां शबला मम। रत्नं हि भगवन्नेतद् रत्नहारी च पार्थिवः॥ ९॥
gavāṃ śatasahasreṇa dīyatāṃ śabalā mama|ratnaṃ hi bhagavannetad ratnahārī ca pārthivaḥ|| 9||

Kanda : Bala Kanda

Sarga :   53

Shloka :   9

तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज। एवमुक्तस्तु भगवान् वसिष्ठो मुनिपुंगवः॥ १०॥
tasmānme śabalāṃ dehi mamaiṣā dharmato dvija|evamuktastu bhagavān vasiṣṭho munipuṃgavaḥ|| 10||

Kanda : Bala Kanda

Sarga :   53

Shloka :   10

विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम्। नाहं शतसहस्रेण नापि कोटिशतैर्गवाम्॥ ११॥
viśvāmitreṇa dharmātmā pratyuvāca mahīpatim|nāhaṃ śatasahasreṇa nāpi koṭiśatairgavām|| 11||

Kanda : Bala Kanda

Sarga :   53

Shloka :   11

राजन् दास्यामि शबलां राशिभी रजतस्य वा। न परित्यागमर्हेयं मत्सकाशादरिंदम॥ १२॥
rājan dāsyāmi śabalāṃ rāśibhī rajatasya vā|na parityāgamarheyaṃ matsakāśādariṃdama|| 12||

Kanda : Bala Kanda

Sarga :   53

Shloka :   12

शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा। अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च॥ १३॥
śāśvatī śabalā mahyaṃ kīrtirātmavato yathā|asyāṃ havyaṃ ca kavyaṃ ca prāṇayātrā tathaiva ca|| 13||

Kanda : Bala Kanda

Sarga :   53

Shloka :   13

आयत्तमग्निहोत्रं च बलिर्होमस्तथैव च। स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा॥ १४॥
āyattamagnihotraṃ ca balirhomastathaiva ca|svāhākāravaṣaṭkārau vidyāśca vividhāstathā|| 14||

Kanda : Bala Kanda

Sarga :   53

Shloka :   14

आयत्तमत्र राजर्षे सर्वमेतन्न संशयः। सर्वस्वमेतत् सत्येन मम तुष्टिकरी तथा॥ १५॥
āyattamatra rājarṣe sarvametanna saṃśayaḥ|sarvasvametat satyena mama tuṣṭikarī tathā|| 15||

Kanda : Bala Kanda

Sarga :   53

Shloka :   15

कारणैर्बहुभी राजन् न दास्ये शबलां तव। वसिष्ठेनैवमुक्तस्तु विश्वामित्रोऽब्रवीत् तदा॥ १६॥
kāraṇairbahubhī rājan na dāsye śabalāṃ tava|vasiṣṭhenaivamuktastu viśvāmitro'bravīt tadā|| 16||

Kanda : Bala Kanda

Sarga :   53

Shloka :   16

संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः। हैरण्यकक्षग्रैवेयान् सुवर्णाङ्कुशभूषितान्॥ १७॥
saṃrabdhataramatyarthaṃ vākyaṃ vākyaviśāradaḥ|hairaṇyakakṣagraiveyān suvarṇāṅkuśabhūṣitān|| 17||

Kanda : Bala Kanda

Sarga :   53

Shloka :   17

ददामि कुञ्जराणां ते सहस्राणि चतुर्दश। हैरण्यानां रथानां च श्वेताश्वानां चतुर्युजाम्॥ १८॥
dadāmi kuñjarāṇāṃ te sahasrāṇi caturdaśa|hairaṇyānāṃ rathānāṃ ca śvetāśvānāṃ caturyujām|| 18||

Kanda : Bala Kanda

Sarga :   53

Shloka :   18

ददामि ते शतान्यष्टौ किंकिणीकविभूषितान्। हयानां देशजातानां कुलजानां महौजसाम्। सहस्रमेकं दश च ददामि तव सुव्रत॥ १९॥
dadāmi te śatānyaṣṭau kiṃkiṇīkavibhūṣitān|hayānāṃ deśajātānāṃ kulajānāṃ mahaujasām|sahasramekaṃ daśa ca dadāmi tava suvrata|| 19||

Kanda : Bala Kanda

Sarga :   53

Shloka :   19

नानावर्णविभक्तानां वयःस्थानां तथैव च। ददाम्येकां गवां कोटिं शबला दीयतां मम॥ २०॥
nānāvarṇavibhaktānāṃ vayaḥsthānāṃ tathaiva ca|dadāmyekāṃ gavāṃ koṭiṃ śabalā dīyatāṃ mama|| 20||

Kanda : Bala Kanda

Sarga :   53

Shloka :   20

यावदिच्छसि रत्नानि हिरण्यं वा द्विजोत्तम। तावद् ददामि ते सर्वं दीयतां शबला मम॥ २१॥
yāvadicchasi ratnāni hiraṇyaṃ vā dvijottama|tāvad dadāmi te sarvaṃ dīyatāṃ śabalā mama|| 21||

Kanda : Bala Kanda

Sarga :   53

Shloka :   21

एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता। न दास्यामीति शबलां प्राह राजन् कथंचन॥ २२॥
evamuktastu bhagavān viśvāmitreṇa dhīmatā|na dāsyāmīti śabalāṃ prāha rājan kathaṃcana|| 22||

Kanda : Bala Kanda

Sarga :   53

Shloka :   22

एतदेव हि मे रत्नमेतदेव हि मे धनम्। एतदेव हि सर्वस्वमेतदेव हि जीवितम्॥ २३॥
etadeva hi me ratnametadeva hi me dhanam|etadeva hi sarvasvametadeva hi jīvitam|| 23||

Kanda : Bala Kanda

Sarga :   53

Shloka :   23

दर्शश्च पौर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः। एतदेव हि मे राजन् विविधाश्च क्रियास्तथा॥ २४॥
darśaśca paurṇamāsaśca yajñāścaivāptadakṣiṇāḥ|etadeva hi me rājan vividhāśca kriyāstathā|| 24||

Kanda : Bala Kanda

Sarga :   53

Shloka :   24

अतोमूलाः क्रियाः सर्वा मम राजन् न संशयः। बहुना किं प्रलापेन न दास्ये कामदोहिनीम्॥ २५॥
atomūlāḥ kriyāḥ sarvā mama rājan na saṃśayaḥ|bahunā kiṃ pralāpena na dāsye kāmadohinīm|| 25||

Kanda : Bala Kanda

Sarga :   53

Shloka :   25

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिपञ्चाशः सर्गः ॥१-५३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe tripañcāśaḥ sargaḥ ||1-53||

Kanda : Bala Kanda

Sarga :   53

Shloka :   26

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In