This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिपञ्चाशः सर्गः ॥१-५३॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe tripañcāśaḥ sargaḥ ..1-53..
एवमुक्ता वसिष्ठेन शबला शत्रुसूदन। विदधे कामधुक् कामान् यस्य यस्येप्सितं यथा॥ १॥
evamuktā vasiṣṭhena śabalā śatrusūdana. vidadhe kāmadhuk kāmān yasya yasyepsitaṃ yathā.. 1..
इक्षून् मधूंस्तथा लाजान् मैरेयांश्च वरासवान्। पानानि च महार्हाणि भक्ष्यांश्चोच्चावचानपि॥ २॥
ikṣūn madhūṃstathā lājān maireyāṃśca varāsavān. pānāni ca mahārhāṇi bhakṣyāṃścoccāvacānapi.. 2..
उष्णाढ्यस्यौदनस्यात्र राशयः पर्वतोपमाः। मृष्टान्यन्नानि सूपांश्च दधिकुल्यास्तथैव च॥ ३॥
uṣṇāḍhyasyaudanasyātra rāśayaḥ parvatopamāḥ. mṛṣṭānyannāni sūpāṃśca dadhikulyāstathaiva ca.. 3..
नानास्वादुरसानां च खाण्डवानां तथैव च। भोजनानि सुपूर्णानि गौडानि च सहस्रशः॥ ४॥
nānāsvādurasānāṃ ca khāṇḍavānāṃ tathaiva ca. bhojanāni supūrṇāni gauḍāni ca sahasraśaḥ.. 4..
सर्वमासीत् सुसंतुष्टं हृष्टपुष्टजनायुतम्। विश्वामित्रबलं राम वसिष्ठेन सुतर्पितम्॥ ५॥
sarvamāsīt susaṃtuṣṭaṃ hṛṣṭapuṣṭajanāyutam. viśvāmitrabalaṃ rāma vasiṣṭhena sutarpitam.. 5..
विश्वामित्रो हि राजर्षिर्हृष्टपुष्टस्तदाभवत्। सान्तःपुरवरो राजा सब्राह्मणपुरोहितः॥ ६॥
viśvāmitro hi rājarṣirhṛṣṭapuṣṭastadābhavat. sāntaḥpuravaro rājā sabrāhmaṇapurohitaḥ.. 6..
सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदा। युक्तः परमहर्षेण वसिष्ठमिदमब्रवीत्॥ ७॥
sāmātyo mantrisahitaḥ sabhṛtyaḥ pūjitastadā. yuktaḥ paramaharṣeṇa vasiṣṭhamidamabravīt.. 7..
पूजितोऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः। श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद॥ ८॥
pūjito'haṃ tvayā brahman pūjārheṇa susatkṛtaḥ. śrūyatāmabhidhāsyāmi vākyaṃ vākyaviśārada.. 8..
गवां शतसहस्रेण दीयतां शबला मम। रत्नं हि भगवन्नेतद् रत्नहारी च पार्थिवः॥ ९॥
gavāṃ śatasahasreṇa dīyatāṃ śabalā mama. ratnaṃ hi bhagavannetad ratnahārī ca pārthivaḥ.. 9..
तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज। एवमुक्तस्तु भगवान् वसिष्ठो मुनिपुंगवः॥ १०॥
tasmānme śabalāṃ dehi mamaiṣā dharmato dvija. evamuktastu bhagavān vasiṣṭho munipuṃgavaḥ.. 10..
विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम्। नाहं शतसहस्रेण नापि कोटिशतैर्गवाम्॥ ११॥
viśvāmitreṇa dharmātmā pratyuvāca mahīpatim. nāhaṃ śatasahasreṇa nāpi koṭiśatairgavām.. 11..
राजन् दास्यामि शबलां राशिभी रजतस्य वा। न परित्यागमर्हेयं मत्सकाशादरिंदम॥ १२॥
rājan dāsyāmi śabalāṃ rāśibhī rajatasya vā. na parityāgamarheyaṃ matsakāśādariṃdama.. 12..
शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा। अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च॥ १३॥
śāśvatī śabalā mahyaṃ kīrtirātmavato yathā. asyāṃ havyaṃ ca kavyaṃ ca prāṇayātrā tathaiva ca.. 13..
आयत्तमग्निहोत्रं च बलिर्होमस्तथैव च। स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा॥ १४॥
āyattamagnihotraṃ ca balirhomastathaiva ca. svāhākāravaṣaṭkārau vidyāśca vividhāstathā.. 14..
आयत्तमत्र राजर्षे सर्वमेतन्न संशयः। सर्वस्वमेतत् सत्येन मम तुष्टिकरी तथा॥ १५॥
āyattamatra rājarṣe sarvametanna saṃśayaḥ. sarvasvametat satyena mama tuṣṭikarī tathā.. 15..
कारणैर्बहुभी राजन् न दास्ये शबलां तव। वसिष्ठेनैवमुक्तस्तु विश्वामित्रोऽब्रवीत् तदा॥ १६॥
kāraṇairbahubhī rājan na dāsye śabalāṃ tava. vasiṣṭhenaivamuktastu viśvāmitro'bravīt tadā.. 16..
संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः। हैरण्यकक्षग्रैवेयान् सुवर्णाङ्कुशभूषितान्॥ १७॥
saṃrabdhataramatyarthaṃ vākyaṃ vākyaviśāradaḥ. hairaṇyakakṣagraiveyān suvarṇāṅkuśabhūṣitān.. 17..
ददामि कुञ्जराणां ते सहस्राणि चतुर्दश। हैरण्यानां रथानां च श्वेताश्वानां चतुर्युजाम्॥ १८॥
dadāmi kuñjarāṇāṃ te sahasrāṇi caturdaśa. hairaṇyānāṃ rathānāṃ ca śvetāśvānāṃ caturyujām.. 18..
ददामि ते शतान्यष्टौ किंकिणीकविभूषितान्। हयानां देशजातानां कुलजानां महौजसाम्। सहस्रमेकं दश च ददामि तव सुव्रत॥ १९॥
dadāmi te śatānyaṣṭau kiṃkiṇīkavibhūṣitān. hayānāṃ deśajātānāṃ kulajānāṃ mahaujasām. sahasramekaṃ daśa ca dadāmi tava suvrata.. 19..
नानावर्णविभक्तानां वयःस्थानां तथैव च। ददाम्येकां गवां कोटिं शबला दीयतां मम॥ २०॥
nānāvarṇavibhaktānāṃ vayaḥsthānāṃ tathaiva ca. dadāmyekāṃ gavāṃ koṭiṃ śabalā dīyatāṃ mama.. 20..
यावदिच्छसि रत्नानि हिरण्यं वा द्विजोत्तम। तावद् ददामि ते सर्वं दीयतां शबला मम॥ २१॥
yāvadicchasi ratnāni hiraṇyaṃ vā dvijottama. tāvad dadāmi te sarvaṃ dīyatāṃ śabalā mama.. 21..
एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता। न दास्यामीति शबलां प्राह राजन् कथंचन॥ २२॥
evamuktastu bhagavān viśvāmitreṇa dhīmatā. na dāsyāmīti śabalāṃ prāha rājan kathaṃcana.. 22..
एतदेव हि मे रत्नमेतदेव हि मे धनम्। एतदेव हि सर्वस्वमेतदेव हि जीवितम्॥ २३॥
etadeva hi me ratnametadeva hi me dhanam. etadeva hi sarvasvametadeva hi jīvitam.. 23..
दर्शश्च पौर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः। एतदेव हि मे राजन् विविधाश्च क्रियास्तथा॥ २४॥
darśaśca paurṇamāsaśca yajñāścaivāptadakṣiṇāḥ. etadeva hi me rājan vividhāśca kriyāstathā.. 24..
अतोमूलाः क्रियाः सर्वा मम राजन् न संशयः। बहुना किं प्रलापेन न दास्ये कामदोहिनीम्॥ २५॥
atomūlāḥ kriyāḥ sarvā mama rājan na saṃśayaḥ. bahunā kiṃ pralāpena na dāsye kāmadohinīm.. 25..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिपञ्चाशः सर्गः ॥१-५३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe tripañcāśaḥ sargaḥ ..1-53..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In