निर्दग्धम् तत् बलम् सर्वम् प्रदीप्तैः इव पावकैः। ततस् अस्त्राणि महा-तेजाः विश्वामित्रः मुमोच ह। तैः ते यवन-काम्बोजाः बर्बराः च आकुलीकृताः॥ २३॥
TRANSLITERATION
nirdagdham tat balam sarvam pradīptaiḥ iva pāvakaiḥ. tatas astrāṇi mahā-tejāḥ viśvāmitraḥ mumoca ha. taiḥ te yavana-kāmbojāḥ barbarāḥ ca ākulīkṛtāḥ.. 23..