This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 54

Viswamithra and Sabala

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुःपञ्चाशः सर्गः ॥१-५४॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe catuḥpañcāśaḥ sargaḥ ||1-54||

Kanda : Bala Kanda

Sarga :   54

Shloka :   0

कामधेनुं वसिष्ठोऽपि यदा न त्यजते मुनिः। तदास्य शबलां राम विश्वामित्रोऽन्वकर्षत॥ १॥
kāmadhenuṃ vasiṣṭho'pi yadā na tyajate muniḥ|tadāsya śabalāṃ rāma viśvāmitro'nvakarṣata|| 1||

Kanda : Bala Kanda

Sarga :   54

Shloka :   1

नीयमाना तु शबला राम राज्ञा महात्मना। दुःखिता चिन्तयामास रुदन्ती शोककर्शिता॥ २॥
nīyamānā tu śabalā rāma rājñā mahātmanā|duḥkhitā cintayāmāsa rudantī śokakarśitā|| 2||

Kanda : Bala Kanda

Sarga :   54

Shloka :   2

परित्यक्ता वसिष्ठेन किमहं सुमहात्मना। याहं राजभृतैर्दीना ह्रियेय भृशदुःखिता॥ ३॥
parityaktā vasiṣṭhena kimahaṃ sumahātmanā|yāhaṃ rājabhṛtairdīnā hriyeya bhṛśaduḥkhitā|| 3||

Kanda : Bala Kanda

Sarga :   54

Shloka :   3

किं मयापकृतं तस्य महर्षेर्भावितात्मनः। यन्मामनागसं दृष्ट्वा भक्तां त्यजति धार्मिकः॥ ४॥
kiṃ mayāpakṛtaṃ tasya maharṣerbhāvitātmanaḥ|yanmāmanāgasaṃ dṛṣṭvā bhaktāṃ tyajati dhārmikaḥ|| 4||

Kanda : Bala Kanda

Sarga :   54

Shloka :   4

इति संचिन्तयित्वा तु निःश्वस्य च पुनः पुनः। जगाम वेगेन तदा वसिष्ठं परमौजसम्॥ ५॥
iti saṃcintayitvā tu niḥśvasya ca punaḥ punaḥ|jagāma vegena tadā vasiṣṭhaṃ paramaujasam|| 5||

Kanda : Bala Kanda

Sarga :   54

Shloka :   5

निर्धूय तांस्तदा भृत्यान् शतशः शत्रुसूदन। जगामानिलवेगेन पादमूलं महात्मनः॥ ६॥
nirdhūya tāṃstadā bhṛtyān śataśaḥ śatrusūdana|jagāmānilavegena pādamūlaṃ mahātmanaḥ|| 6||

Kanda : Bala Kanda

Sarga :   54

Shloka :   6

शबला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत्। वसिष्ठस्याग्रतः स्थित्वा रुदन्ती मेघनिःस्वना॥ ७॥
śabalā sā rudantī ca krośantī cedamabravīt|vasiṣṭhasyāgrataḥ sthitvā rudantī meghaniḥsvanā|| 7||

Kanda : Bala Kanda

Sarga :   54

Shloka :   7

भगवन् किं परित्यक्ता त्वयाहं ब्रह्मणः सुत। यस्माद् राजभटा मां हि नयन्ते त्वत्सकाशतः॥ ८॥
bhagavan kiṃ parityaktā tvayāhaṃ brahmaṇaḥ suta|yasmād rājabhaṭā māṃ hi nayante tvatsakāśataḥ|| 8||

Kanda : Bala Kanda

Sarga :   54

Shloka :   8

एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत्। शोकसंतप्तहृदयां स्वसारमिव दुःखिताम्॥ ९॥
evamuktastu brahmarṣiridaṃ vacanamabravīt|śokasaṃtaptahṛdayāṃ svasāramiva duḥkhitām|| 9||

Kanda : Bala Kanda

Sarga :   54

Shloka :   9

न त्वां त्यजामि शबले नापि मेऽपकृतं त्वया। एष त्वां नयते राजा बलान्मत्तो महाबलः॥ १०॥
na tvāṃ tyajāmi śabale nāpi me'pakṛtaṃ tvayā|eṣa tvāṃ nayate rājā balānmatto mahābalaḥ|| 10||

Kanda : Bala Kanda

Sarga :   54

Shloka :   10

नहि तुल्यं बलं मह्यं राजा त्वद्य विशेषतः। बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च॥ ११॥
nahi tulyaṃ balaṃ mahyaṃ rājā tvadya viśeṣataḥ|balī rājā kṣatriyaśca pṛthivyāḥ patireva ca|| 11||

Kanda : Bala Kanda

Sarga :   54

Shloka :   11

इयमक्षौहिणी पूर्णा गजवाजिरथाकुला। हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः॥ १२॥
iyamakṣauhiṇī pūrṇā gajavājirathākulā|hastidhvajasamākīrṇā tenāsau balavattaraḥ|| 12||

Kanda : Bala Kanda

Sarga :   54

Shloka :   12

एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत्। वचनं वचनज्ञा सा ब्रह्मर्षिमतुलप्रभम्॥ १३॥
evamuktā vasiṣṭhena pratyuvāca vinītavat|vacanaṃ vacanajñā sā brahmarṣimatulaprabham|| 13||

Kanda : Bala Kanda

Sarga :   54

Shloka :   13

न बलं क्षत्रियस्याहुर्ब्राह्मणा बलवत्तराः। ब्रह्मन् ब्रह्मबलं दिव्यं क्षात्राच्च बलवत्तरम्॥ १४॥
na balaṃ kṣatriyasyāhurbrāhmaṇā balavattarāḥ|brahman brahmabalaṃ divyaṃ kṣātrācca balavattaram|| 14||

Kanda : Bala Kanda

Sarga :   54

Shloka :   14

अप्रमेयं बलं तुभ्यं न त्वया बलवत्तरः। विश्वामित्रो महावीर्यस्तेजस्तव दुरासदम्॥ १५॥
aprameyaṃ balaṃ tubhyaṃ na tvayā balavattaraḥ|viśvāmitro mahāvīryastejastava durāsadam|| 15||

Kanda : Bala Kanda

Sarga :   54

Shloka :   15

नियुङ्क्ष्व मां महातेजस्त्वं ब्रह्मबलसम्भृताम्। तस्य दर्पं बलं यत्नं नाशयामि दुरात्मनः॥ १६॥
niyuṅkṣva māṃ mahātejastvaṃ brahmabalasambhṛtām|tasya darpaṃ balaṃ yatnaṃ nāśayāmi durātmanaḥ|| 16||

Kanda : Bala Kanda

Sarga :   54

Shloka :   16

इत्युक्तस्तु तया राम वसिष्ठस्तु महायशाः। सृजस्वेति तदोवाच बलं परबलार्दनम्॥ १७॥
ityuktastu tayā rāma vasiṣṭhastu mahāyaśāḥ|sṛjasveti tadovāca balaṃ parabalārdanam|| 17||

Kanda : Bala Kanda

Sarga :   54

Shloka :   17

तस्य तद् वचनं श्रुत्वा सुरभिः सासृजत् तदा। तस्या हुंभारवोत्सृष्टाः पह्लवाः शतशो नृप॥ १८॥
tasya tad vacanaṃ śrutvā surabhiḥ sāsṛjat tadā|tasyā huṃbhāravotsṛṣṭāḥ pahlavāḥ śataśo nṛpa|| 18||

Kanda : Bala Kanda

Sarga :   54

Shloka :   18

नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः। स राजा परमक्रुद्धः क्रोधविस्फारितेक्षणः॥ १९॥
nāśayanti balaṃ sarvaṃ viśvāmitrasya paśyataḥ|sa rājā paramakruddhaḥ krodhavisphāritekṣaṇaḥ|| 19||

Kanda : Bala Kanda

Sarga :   54

Shloka :   19

पह्लवान् नाशयामास शस्त्रैरुच्चावचैरपि। विश्वामित्रार्दितान् दृष्ट्वा पह्लवान् शतशस्तदा॥ २०॥
pahlavān nāśayāmāsa śastrairuccāvacairapi|viśvāmitrārditān dṛṣṭvā pahlavān śataśastadā|| 20||

Kanda : Bala Kanda

Sarga :   54

Shloka :   20

भूय एवासृजद् घोरान् शकान् यवनमिश्रितान्। तैरासीत् संवृता भूमिः शकैर्यवनमिश्रितैः॥ २१॥
bhūya evāsṛjad ghorān śakān yavanamiśritān|tairāsīt saṃvṛtā bhūmiḥ śakairyavanamiśritaiḥ|| 21||

Kanda : Bala Kanda

Sarga :   54

Shloka :   21

प्रभावद्भिर्महावीर्यैर्हेमकिंजल्कसंनिभैः। तीक्ष्णासिपट्टिशधरैर्हेमवर्णाम्बरावृतैः॥ २२॥
prabhāvadbhirmahāvīryairhemakiṃjalkasaṃnibhaiḥ|tīkṣṇāsipaṭṭiśadharairhemavarṇāmbarāvṛtaiḥ|| 22||

Kanda : Bala Kanda

Sarga :   54

Shloka :   22

निर्दग्धं तद‍्बलं सर्वं प्रदीप्तैरिव पावकैः। ततोऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह। तैस्ते यवनकाम्बोजा बर्बराश्चाकुलीकृताः॥ २३॥
nirdagdhaṃ tada‍्balaṃ sarvaṃ pradīptairiva pāvakaiḥ|tato'strāṇi mahātejā viśvāmitro mumoca ha|taiste yavanakāmbojā barbarāścākulīkṛtāḥ|| 23||

Kanda : Bala Kanda

Sarga :   54

Shloka :   23

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःपञ्चाशः सर्गः ॥१-५४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe catuḥpañcāśaḥ sargaḥ ||1-54||

Kanda : Bala Kanda

Sarga :   54

Shloka :   24

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In