This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तपञ्चाशः सर्गः ॥१-५७॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe saptapañcāśaḥ sargaḥ ..1-57..
ततः संतप्तहृदयः स्मरन्निग्रहमात्मनः। विनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना॥ १॥
tataḥ saṃtaptahṛdayaḥ smarannigrahamātmanaḥ. viniḥśvasya viniḥśvasya kṛtavairo mahātmanā.. 1..
स दक्षिणां दिशं गत्वा महिष्या सह राघव। तताप परमं घोरं विश्वामित्रो महातपाः॥ २॥
sa dakṣiṇāṃ diśaṃ gatvā mahiṣyā saha rāghava. tatāpa paramaṃ ghoraṃ viśvāmitro mahātapāḥ.. 2..
फलमूलाशनो दान्तश्चचार परमं तपः। अथास्य जज्ञिरे पुत्राः सत्यधर्मपरायणाः॥ ३॥
phalamūlāśano dāntaścacāra paramaṃ tapaḥ. athāsya jajñire putrāḥ satyadharmaparāyaṇāḥ.. 3..
हविष्पन्दो मधुष्पन्दो दृढनेत्रो महारथः। पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहः॥ ४॥
haviṣpando madhuṣpando dṛḍhanetro mahārathaḥ. pūrṇe varṣasahasre tu brahmā lokapitāmahaḥ.. 4..
अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्। जिता राजर्षिलोकास्ते तपसा कुशिकात्मज॥ ५॥
abravīnmadhuraṃ vākyaṃ viśvāmitraṃ tapodhanam. jitā rājarṣilokāste tapasā kuśikātmaja.. 5..
अनेन तपसा त्वां हि राजर्षिरिति विद्महे। एवमुक्त्वा महातेजा जगाम सह दैवतैः॥ ६॥
anena tapasā tvāṃ hi rājarṣiriti vidmahe. evamuktvā mahātejā jagāma saha daivataiḥ.. 6..
त्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वरः। विश्वामित्रोऽपि तच्छ्रुत्वा ह्रिया किंचिदवाङ्मुखः॥ ७॥
triviṣṭapaṃ brahmalokaṃ lokānāṃ parameśvaraḥ. viśvāmitro'pi tacchrutvā hriyā kiṃcidavāṅmukhaḥ.. 7..
दुःखेन महताविष्टः समन्युरिदमब्रवीत्। तपश्च सुमहत् तप्तं राजर्षिरिति मां विदुः॥ ८॥
duḥkhena mahatāviṣṭaḥ samanyuridamabravīt. tapaśca sumahat taptaṃ rājarṣiriti māṃ viduḥ.. 8..
देवाः सर्षिगणाः सर्वे नास्ति मन्ये तपः फलम्। एवं निश्चित्य मनसा भूय एव महातपाः॥ ९॥
devāḥ sarṣigaṇāḥ sarve nāsti manye tapaḥ phalam. evaṃ niścitya manasā bhūya eva mahātapāḥ.. 9..
तपश्चचार धर्मात्मा काकुत्स्थ परमात्मवान्। एतस्मिन्नेव काले तु सत्यवादी जितेन्द्रियः॥ १०॥
tapaścacāra dharmātmā kākutstha paramātmavān. etasminneva kāle tu satyavādī jitendriyaḥ.. 10..
त्रिशङ्कुरिति विख्यात इक्ष्वाकुकुलवर्धनः। तस्य बुद्धिः समुत्पन्ना यजेयमिति राघव॥ ११॥
triśaṅkuriti vikhyāta ikṣvākukulavardhanaḥ. tasya buddhiḥ samutpannā yajeyamiti rāghava.. 11..
गच्छेयं स्वशरीरेण देवतानां परां गतिम्। वसिष्ठं स समाहूय कथयामास चिन्तितम्॥ १२॥
gaccheyaṃ svaśarīreṇa devatānāṃ parāṃ gatim. vasiṣṭhaṃ sa samāhūya kathayāmāsa cintitam.. 12..
अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना। प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणां दिशम्॥ १३॥
aśakyamiti cāpyukto vasiṣṭhena mahātmanā. pratyākhyāto vasiṣṭhena sa yayau dakṣiṇāṃ diśam.. 13..
ततस्तत्कर्मसिद्ध्यर्थं पुत्रांस्तस्य गतो नृपः। वासिष्ठा दीर्घतपसस्तपो यत्र हि तेपिरे॥ १४॥
tatastatkarmasiddhyarthaṃ putrāṃstasya gato nṛpaḥ. vāsiṣṭhā dīrghatapasastapo yatra hi tepire.. 14..
त्रिशङ्कुस्तु महातेजाः शतं परमभास्वरम्। वसिष्ठपुत्रान् ददृशे तप्यमानान् मनस्विनः॥ १५॥
triśaṅkustu mahātejāḥ śataṃ paramabhāsvaram. vasiṣṭhaputrān dadṛśe tapyamānān manasvinaḥ.. 15..
सोऽभिगम्य महात्मानः सर्वानेव गुरोः सुतान्। अभिवाद्यानुपूर्वेण ह्रिया किंचिदवाङ्मुखः॥ १६॥
so'bhigamya mahātmānaḥ sarvāneva guroḥ sutān. abhivādyānupūrveṇa hriyā kiṃcidavāṅmukhaḥ.. 16..
अब्रवीत् स महात्मानः सर्वानेव कृताञ्जलिः। शरणं वः प्रपन्नोऽहं शरण्यान् शरणं गतः॥ १७॥
abravīt sa mahātmānaḥ sarvāneva kṛtāñjaliḥ. śaraṇaṃ vaḥ prapanno'haṃ śaraṇyān śaraṇaṃ gataḥ.. 17..
प्रत्याख्यातो हि भद्रं वो वसिष्ठेन महात्मना। यष्टुकामो महायज्ञं तदनुज्ञातुमर्हथ॥ १८॥
pratyākhyāto hi bhadraṃ vo vasiṣṭhena mahātmanā. yaṣṭukāmo mahāyajñaṃ tadanujñātumarhatha.. 18..
गुरुपुत्रानहं सर्वान् नमस्कृत्य प्रसादये। शिरसा प्रणतो याचे ब्राह्मणांस्तपसि स्थितान्॥ १९॥
guruputrānahaṃ sarvān namaskṛtya prasādaye. śirasā praṇato yāce brāhmaṇāṃstapasi sthitān.. 19..
ते मां भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः। सशरीरो यथाहं वै देवलोकमवाप्नुयाम्॥ २०॥
te māṃ bhavantaḥ siddhyarthaṃ yājayantu samāhitāḥ. saśarīro yathāhaṃ vai devalokamavāpnuyām.. 20..
प्रत्याख्यातो वसिष्ठेन गतिमन्यां तपोधनाः। गुरुपुत्रानृते सर्वान् नाहं पश्यामि कांचन॥ २१॥
pratyākhyāto vasiṣṭhena gatimanyāṃ tapodhanāḥ. guruputrānṛte sarvān nāhaṃ paśyāmi kāṃcana.. 21..
इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः। तस्मादनन्तरं सर्वे भवन्तो दैवतं मम॥ २२॥
ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ. tasmādanantaraṃ sarve bhavanto daivataṃ mama.. 22..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तपञ्चाशः सर्गः ॥१-५७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe saptapañcāśaḥ sargaḥ ..1-57..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In