This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 6

Ayodhya's Kings and People

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे षष्ठः सर्गः ॥१-६॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe ṣaṣṭhaḥ sargaḥ ||1-6||

Kanda : Bala Kanda

Sarga :   6

Shloka :   0

तस्यां पुर्यामयोध्यायां वेदवित् सर्वसंग्रहः । दीर्घदर्शी महातेजाः पौरजानपदप्रियः ॥१-६-१॥
tasyāṃ puryāmayodhyāyāṃ vedavit sarvasaṃgrahaḥ |dīrghadarśī mahātejāḥ paurajānapadapriyaḥ ||1-6-1||

Kanda : Bala Kanda

Sarga :   6

Shloka :   1

इक्ष्वाकूणामतिरथो यज्वा धर्मपरो वशी । महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः ॥१-६-२॥
ikṣvākūṇāmatiratho yajvā dharmaparo vaśī |maharṣikalpo rājarṣistriṣu lokeṣu viśrutaḥ ||1-6-2||

Kanda : Bala Kanda

Sarga :   6

Shloka :   2

बलवान् निहतामित्रो मित्रवान् विजितेन्द्रियः । धनैश्च संचयैश्चान्यैः शक्रवैश्रवणोपमः ॥१-६-३॥
balavān nihatāmitro mitravān vijitendriyaḥ |dhanaiśca saṃcayaiścānyaiḥ śakravaiśravaṇopamaḥ ||1-6-3||

Kanda : Bala Kanda

Sarga :   6

Shloka :   3

यथा मनुर्महातेजा लोकस्य परिरक्षिता । तथा दशरथो राजा लोकस्य परिरक्षिता ॥१-६-४॥
yathā manurmahātejā lokasya parirakṣitā |tathā daśaratho rājā lokasya parirakṣitā ||1-6-4||

Kanda : Bala Kanda

Sarga :   6

Shloka :   4

तेन सत्याभिसंधेन त्रिवर्गमनुतिष्ठता । पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती ॥१-६-५॥
tena satyābhisaṃdhena trivargamanutiṣṭhatā |pālitā sā purī śreṣṭhā indreṇevāmarāvatī ||1-6-5||

Kanda : Bala Kanda

Sarga :   6

Shloka :   5

तस्मिन् पुरवरे हृष्टा धर्मात्मानो बहुश्रुताः । नरास्तुष्टा धनैः स्वैः स्वैरलुब्धाः सत्यवादिनः ॥१-६-६॥
tasmin puravare hṛṣṭā dharmātmāno bahuśrutāḥ |narāstuṣṭā dhanaiḥ svaiḥ svairalubdhāḥ satyavādinaḥ ||1-6-6||

Kanda : Bala Kanda

Sarga :   6

Shloka :   6

नाल्पसंनिचयः कश्चिदासीत् तस्मिन् पुरोत्तमे । कुटुम्बी यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान् ॥१-६-७॥
nālpasaṃnicayaḥ kaścidāsīt tasmin purottame |kuṭumbī yo hyasiddhārtho'gavāśvadhanadhānyavān ||1-6-7||

Kanda : Bala Kanda

Sarga :   6

Shloka :   7

कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित् । द्रष्टुं शक्यमयोध्यायां नाविद्वान् न च नास्तिकः ॥१-६-८॥
kāmī vā na kadaryo vā nṛśaṃsaḥ puruṣaḥ kvacit |draṣṭuṃ śakyamayodhyāyāṃ nāvidvān na ca nāstikaḥ ||1-6-8||

Kanda : Bala Kanda

Sarga :   6

Shloka :   8

सर्वे नराश्च नार्यश्च धर्मशीलाः सुसंयताः । मुदिताः शीलवृत्ताभ्यां महर्षय इवामलाः ॥१-६-९॥
sarve narāśca nāryaśca dharmaśīlāḥ susaṃyatāḥ |muditāḥ śīlavṛttābhyāṃ maharṣaya ivāmalāḥ ||1-6-9||

Kanda : Bala Kanda

Sarga :   6

Shloka :   9

नाकुण्डली नामुकुटी नास्रग्वी नाल्पभोगवान् । नामृष्टो न नलिप्ताङ्गो नासुगन्धश्च विद्यते ॥१-६-१०॥
nākuṇḍalī nāmukuṭī nāsragvī nālpabhogavān |nāmṛṣṭo na naliptāṅgo nāsugandhaśca vidyate ||1-6-10||

Kanda : Bala Kanda

Sarga :   6

Shloka :   10

नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् । नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान् ॥१-६-११॥
nāmṛṣṭabhojī nādātā nāpyanaṅgadaniṣkadhṛk |nāhastābharaṇo vāpi dṛśyate nāpyanātmavān ||1-6-11||

Kanda : Bala Kanda

Sarga :   6

Shloka :   11

नानाहिताग्निर्नायज्वा न क्षुद्रो वा न तस्करः । कश्चिदासीदयोध्यायां न चार्वृत्तो न संकरः ॥१-६-१२॥
nānāhitāgnirnāyajvā na kṣudro vā na taskaraḥ |kaścidāsīdayodhyāyāṃ na cārvṛtto na saṃkaraḥ ||1-6-12||

Kanda : Bala Kanda

Sarga :   6

Shloka :   12

स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः । दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे ॥१-६-१३॥
svakarmaniratā nityaṃ brāhmaṇā vijitendriyāḥ |dānādhyayanaśīlāśca saṃyatāśca pratigrahe ||1-6-13||

Kanda : Bala Kanda

Sarga :   6

Shloka :   13

नास्तिको नानृती वापि न कश्चिदबहुश्रुतः । नासूयको न चाशक्तो नाविद्वान् विद्यते क्वचित् ॥१-६-१४॥
nāstiko nānṛtī vāpi na kaścidabahuśrutaḥ |nāsūyako na cāśakto nāvidvān vidyate kvacit ||1-6-14||

Kanda : Bala Kanda

Sarga :   6

Shloka :   14

नाषडङ्गविदत्रास्ति नाव्रतो नासहस्रदः । न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन ॥१-६-१५॥
nāṣaḍaṅgavidatrāsti nāvrato nāsahasradaḥ |na dīnaḥ kṣiptacitto vā vyathito vāpi kaścana ||1-6-15||

Kanda : Bala Kanda

Sarga :   6

Shloka :   15

कश्चिन्नरो वा नारी वा नाश्रीमान् नाप्यरूपवान् । द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान् ॥१-६-१६॥
kaścinnaro vā nārī vā nāśrīmān nāpyarūpavān |draṣṭuṃ śakyamayodhyāyāṃ nāpi rājanyabhaktimān ||1-6-16||

Kanda : Bala Kanda

Sarga :   6

Shloka :   16

वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः । कृतज्ञाश्च वदान्याश्च शूरा विक्रमसंयुताः ॥१-६-१७॥
varṇeṣvagryacaturtheṣu devatātithipūjakāḥ |kṛtajñāśca vadānyāśca śūrā vikramasaṃyutāḥ ||1-6-17||

Kanda : Bala Kanda

Sarga :   6

Shloka :   17

दीर्घायुषो नराः सर्वे धर्मं सत्यं च संश्रिताः । सहिताः पुत्रपौत्रैश्च नित्यं स्त्रीभिः पुरोत्तमे ॥१-६-१८॥
dīrghāyuṣo narāḥ sarve dharmaṃ satyaṃ ca saṃśritāḥ |sahitāḥ putrapautraiśca nityaṃ strībhiḥ purottame ||1-6-18||

Kanda : Bala Kanda

Sarga :   6

Shloka :   18

क्षत्रं ब्रह्ममुखं चासीद् वैश्याः क्षत्रमनुव्रताः । शूद्राः स्वधर्मनिरतास्त्रीन् वर्णानुपचारिणः ॥१-६-१९॥
kṣatraṃ brahmamukhaṃ cāsīd vaiśyāḥ kṣatramanuvratāḥ |śūdrāḥ svadharmaniratāstrīn varṇānupacāriṇaḥ ||1-6-19||

Kanda : Bala Kanda

Sarga :   6

Shloka :   19

सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता । यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता ॥१-६-२०॥
sā tenekṣvākunāthena purī suparirakṣitā |yathā purastānmanunā mānavendreṇa dhīmatā ||1-6-20||

Kanda : Bala Kanda

Sarga :   6

Shloka :   20

योधानामग्निकल्पानां पेशलानाममर्षिणाम् । सम्पूर्णा कृतविद्यानां गुहा केसरिणामिव ॥१-६-२१॥
yodhānāmagnikalpānāṃ peśalānāmamarṣiṇām |sampūrṇā kṛtavidyānāṃ guhā kesariṇāmiva ||1-6-21||

Kanda : Bala Kanda

Sarga :   6

Shloka :   21

काम्बोजविषये जातैर्बाह्लीकैश्च हयोत्तमैः । वनायुजैर्नदीजैश्च पूर्णा हरिहयोत्तमैः ॥१-६-२२॥
kāmbojaviṣaye jātairbāhlīkaiśca hayottamaiḥ |vanāyujairnadījaiśca pūrṇā harihayottamaiḥ ||1-6-22||

Kanda : Bala Kanda

Sarga :   6

Shloka :   22

विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि । मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः ॥१-६-२३॥
vindhyaparvatajairmattaiḥ pūrṇā haimavatairapi |madānvitairatibalairmātaṅgaiḥ parvatopamaiḥ ||1-6-23||

Kanda : Bala Kanda

Sarga :   6

Shloka :   23

ऐरावतकुलीनैश्च महापद्मकुलैस्तथा । अञ्जनादपि निष्क्रान्तैर्वामनादपि च द्विपैः ॥१-६-२४॥
airāvatakulīnaiśca mahāpadmakulaistathā |añjanādapi niṣkrāntairvāmanādapi ca dvipaiḥ ||1-6-24||

Kanda : Bala Kanda

Sarga :   6

Shloka :   24

भदैर्मन्द्रैर्मृगैश्चैव भद्रमन्द्रमृगैस्तथा । भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी ॥१-६-२५॥
bhadairmandrairmṛgaiścaiva bhadramandramṛgaistathā |bhadramandrairbhadramṛgairmṛgamandraiśca sā purī ||1-6-25||

Kanda : Bala Kanda

Sarga :   6

Shloka :   25

नित्यमत्तैः सदा पूर्णा नागैरचलसंनिभैः । सा योजने द्वे च भूयः सत्यनामा प्रकाशते । यस्यां दशरथो राजा वसञ्जगदपालयत् ॥१-६-२६॥
nityamattaiḥ sadā pūrṇā nāgairacalasaṃnibhaiḥ |sā yojane dve ca bhūyaḥ satyanāmā prakāśate |yasyāṃ daśaratho rājā vasañjagadapālayat ||1-6-26||

Kanda : Bala Kanda

Sarga :   6

Shloka :   26

तां पुरीं स महातेजा राजा दशरथो महान् । शशास शमितामित्रो नक्षत्राणीव चन्द्रमाः ॥१-६-२७॥
tāṃ purīṃ sa mahātejā rājā daśaratho mahān |śaśāsa śamitāmitro nakṣatrāṇīva candramāḥ ||1-6-27||

Kanda : Bala Kanda

Sarga :   6

Shloka :   27

तां सत्यनामां दृढतोरणार्गलाम् गृहैर्विचित्रैरुपशोभितां शिवाम् । पुरीमयोध्यां नृसहस्रसंकुलां शशास वै शक्रसमो महीपतिः ॥१-६-२८॥
tāṃ satyanāmāṃ dṛḍhatoraṇārgalām gṛhairvicitrairupaśobhitāṃ śivām |purīmayodhyāṃ nṛsahasrasaṃkulāṃ śaśāsa vai śakrasamo mahīpatiḥ ||1-6-28||

Kanda : Bala Kanda

Sarga :   6

Shloka :   28

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षष्ठः सर्गः ॥१-५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ṣaṣṭhaḥ sargaḥ ||1-5||

Kanda : Bala Kanda

Sarga :   6

Shloka :   29

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In