This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे षष्ठः सर्गः ॥१-६॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe ṣaṣṭhaḥ sargaḥ ..1-6..
तस्यां पुर्यामयोध्यायां वेदवित् सर्वसंग्रहः । दीर्घदर्शी महातेजाः पौरजानपदप्रियः ॥१-६-१॥
tasyāṃ puryāmayodhyāyāṃ vedavit sarvasaṃgrahaḥ . dīrghadarśī mahātejāḥ paurajānapadapriyaḥ ..1-6-1..
इक्ष्वाकूणामतिरथो यज्वा धर्मपरो वशी । महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः ॥१-६-२॥
ikṣvākūṇāmatiratho yajvā dharmaparo vaśī . maharṣikalpo rājarṣistriṣu lokeṣu viśrutaḥ ..1-6-2..
बलवान् निहतामित्रो मित्रवान् विजितेन्द्रियः । धनैश्च संचयैश्चान्यैः शक्रवैश्रवणोपमः ॥१-६-३॥
balavān nihatāmitro mitravān vijitendriyaḥ . dhanaiśca saṃcayaiścānyaiḥ śakravaiśravaṇopamaḥ ..1-6-3..
यथा मनुर्महातेजा लोकस्य परिरक्षिता । तथा दशरथो राजा लोकस्य परिरक्षिता ॥१-६-४॥
yathā manurmahātejā lokasya parirakṣitā . tathā daśaratho rājā lokasya parirakṣitā ..1-6-4..
तेन सत्याभिसंधेन त्रिवर्गमनुतिष्ठता । पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती ॥१-६-५॥
tena satyābhisaṃdhena trivargamanutiṣṭhatā . pālitā sā purī śreṣṭhā indreṇevāmarāvatī ..1-6-5..
तस्मिन् पुरवरे हृष्टा धर्मात्मानो बहुश्रुताः । नरास्तुष्टा धनैः स्वैः स्वैरलुब्धाः सत्यवादिनः ॥१-६-६॥
tasmin puravare hṛṣṭā dharmātmāno bahuśrutāḥ . narāstuṣṭā dhanaiḥ svaiḥ svairalubdhāḥ satyavādinaḥ ..1-6-6..
नाल्पसंनिचयः कश्चिदासीत् तस्मिन् पुरोत्तमे । कुटुम्बी यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान् ॥१-६-७॥
nālpasaṃnicayaḥ kaścidāsīt tasmin purottame . kuṭumbī yo hyasiddhārtho'gavāśvadhanadhānyavān ..1-6-7..
कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित् । द्रष्टुं शक्यमयोध्यायां नाविद्वान् न च नास्तिकः ॥१-६-८॥
kāmī vā na kadaryo vā nṛśaṃsaḥ puruṣaḥ kvacit . draṣṭuṃ śakyamayodhyāyāṃ nāvidvān na ca nāstikaḥ ..1-6-8..
सर्वे नराश्च नार्यश्च धर्मशीलाः सुसंयताः । मुदिताः शीलवृत्ताभ्यां महर्षय इवामलाः ॥१-६-९॥
sarve narāśca nāryaśca dharmaśīlāḥ susaṃyatāḥ . muditāḥ śīlavṛttābhyāṃ maharṣaya ivāmalāḥ ..1-6-9..
नाकुण्डली नामुकुटी नास्रग्वी नाल्पभोगवान् । नामृष्टो न नलिप्ताङ्गो नासुगन्धश्च विद्यते ॥१-६-१०॥
nākuṇḍalī nāmukuṭī nāsragvī nālpabhogavān . nāmṛṣṭo na naliptāṅgo nāsugandhaśca vidyate ..1-6-10..
नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् । नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान् ॥१-६-११॥
nāmṛṣṭabhojī nādātā nāpyanaṅgadaniṣkadhṛk . nāhastābharaṇo vāpi dṛśyate nāpyanātmavān ..1-6-11..
नानाहिताग्निर्नायज्वा न क्षुद्रो वा न तस्करः । कश्चिदासीदयोध्यायां न चार्वृत्तो न संकरः ॥१-६-१२॥
nānāhitāgnirnāyajvā na kṣudro vā na taskaraḥ . kaścidāsīdayodhyāyāṃ na cārvṛtto na saṃkaraḥ ..1-6-12..
स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः । दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे ॥१-६-१३॥
svakarmaniratā nityaṃ brāhmaṇā vijitendriyāḥ . dānādhyayanaśīlāśca saṃyatāśca pratigrahe ..1-6-13..
नास्तिको नानृती वापि न कश्चिदबहुश्रुतः । नासूयको न चाशक्तो नाविद्वान् विद्यते क्वचित् ॥१-६-१४॥
nāstiko nānṛtī vāpi na kaścidabahuśrutaḥ . nāsūyako na cāśakto nāvidvān vidyate kvacit ..1-6-14..
नाषडङ्गविदत्रास्ति नाव्रतो नासहस्रदः । न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन ॥१-६-१५॥
nāṣaḍaṅgavidatrāsti nāvrato nāsahasradaḥ . na dīnaḥ kṣiptacitto vā vyathito vāpi kaścana ..1-6-15..
कश्चिन्नरो वा नारी वा नाश्रीमान् नाप्यरूपवान् । द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान् ॥१-६-१६॥
kaścinnaro vā nārī vā nāśrīmān nāpyarūpavān . draṣṭuṃ śakyamayodhyāyāṃ nāpi rājanyabhaktimān ..1-6-16..
वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः । कृतज्ञाश्च वदान्याश्च शूरा विक्रमसंयुताः ॥१-६-१७॥
varṇeṣvagryacaturtheṣu devatātithipūjakāḥ . kṛtajñāśca vadānyāśca śūrā vikramasaṃyutāḥ ..1-6-17..
दीर्घायुषो नराः सर्वे धर्मं सत्यं च संश्रिताः । सहिताः पुत्रपौत्रैश्च नित्यं स्त्रीभिः पुरोत्तमे ॥१-६-१८॥
dīrghāyuṣo narāḥ sarve dharmaṃ satyaṃ ca saṃśritāḥ . sahitāḥ putrapautraiśca nityaṃ strībhiḥ purottame ..1-6-18..
क्षत्रं ब्रह्ममुखं चासीद् वैश्याः क्षत्रमनुव्रताः । शूद्राः स्वधर्मनिरतास्त्रीन् वर्णानुपचारिणः ॥१-६-१९॥
kṣatraṃ brahmamukhaṃ cāsīd vaiśyāḥ kṣatramanuvratāḥ . śūdrāḥ svadharmaniratāstrīn varṇānupacāriṇaḥ ..1-6-19..
सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता । यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता ॥१-६-२०॥
sā tenekṣvākunāthena purī suparirakṣitā . yathā purastānmanunā mānavendreṇa dhīmatā ..1-6-20..
योधानामग्निकल्पानां पेशलानाममर्षिणाम् । सम्पूर्णा कृतविद्यानां गुहा केसरिणामिव ॥१-६-२१॥
yodhānāmagnikalpānāṃ peśalānāmamarṣiṇām . sampūrṇā kṛtavidyānāṃ guhā kesariṇāmiva ..1-6-21..
काम्बोजविषये जातैर्बाह्लीकैश्च हयोत्तमैः । वनायुजैर्नदीजैश्च पूर्णा हरिहयोत्तमैः ॥१-६-२२॥
kāmbojaviṣaye jātairbāhlīkaiśca hayottamaiḥ . vanāyujairnadījaiśca pūrṇā harihayottamaiḥ ..1-6-22..
विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि । मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः ॥१-६-२३॥
vindhyaparvatajairmattaiḥ pūrṇā haimavatairapi . madānvitairatibalairmātaṅgaiḥ parvatopamaiḥ ..1-6-23..
ऐरावतकुलीनैश्च महापद्मकुलैस्तथा । अञ्जनादपि निष्क्रान्तैर्वामनादपि च द्विपैः ॥१-६-२४॥
airāvatakulīnaiśca mahāpadmakulaistathā . añjanādapi niṣkrāntairvāmanādapi ca dvipaiḥ ..1-6-24..
भदैर्मन्द्रैर्मृगैश्चैव भद्रमन्द्रमृगैस्तथा । भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी ॥१-६-२५॥
bhadairmandrairmṛgaiścaiva bhadramandramṛgaistathā . bhadramandrairbhadramṛgairmṛgamandraiśca sā purī ..1-6-25..
नित्यमत्तैः सदा पूर्णा नागैरचलसंनिभैः । सा योजने द्वे च भूयः सत्यनामा प्रकाशते । यस्यां दशरथो राजा वसञ्जगदपालयत् ॥१-६-२६॥
nityamattaiḥ sadā pūrṇā nāgairacalasaṃnibhaiḥ . sā yojane dve ca bhūyaḥ satyanāmā prakāśate . yasyāṃ daśaratho rājā vasañjagadapālayat ..1-6-26..
तां पुरीं स महातेजा राजा दशरथो महान् । शशास शमितामित्रो नक्षत्राणीव चन्द्रमाः ॥१-६-२७॥
tāṃ purīṃ sa mahātejā rājā daśaratho mahān . śaśāsa śamitāmitro nakṣatrāṇīva candramāḥ ..1-6-27..
तां सत्यनामां दृढतोरणार्गलाम् गृहैर्विचित्रैरुपशोभितां शिवाम् । पुरीमयोध्यां नृसहस्रसंकुलां शशास वै शक्रसमो महीपतिः ॥१-६-२८॥
tāṃ satyanāmāṃ dṛḍhatoraṇārgalām gṛhairvicitrairupaśobhitāṃ śivām . purīmayodhyāṃ nṛsahasrasaṃkulāṃ śaśāsa vai śakrasamo mahīpatiḥ ..1-6-28..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षष्ठः सर्गः ॥१-५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ṣaṣṭhaḥ sargaḥ ..1-5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In