This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 60

Trishanku Heaven Creation

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे षष्ठितमः सर्गः ॥१-६०॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe ṣaṣṭhitamaḥ sargaḥ ||1-60||

Kanda : Bala Kanda

Sarga :   60

Shloka :   0

तपोबलहतान् ज्ञात्वा वासिष्ठान् समहोदयान्। ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत॥ १॥
tapobalahatān jñātvā vāsiṣṭhān samahodayān|ṛṣimadhye mahātejā viśvāmitro'bhyabhāṣata|| 1||

Kanda : Bala Kanda

Sarga :   60

Shloka :   1

अयमिक्ष्वाकुदायादस्त्रिशङ्कुरिति विश्रुतः। धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः॥ २॥
ayamikṣvākudāyādastriśaṅkuriti viśrutaḥ|dharmiṣṭhaśca vadānyaśca māṃ caiva śaraṇaṃ gataḥ|| 2||

Kanda : Bala Kanda

Sarga :   60

Shloka :   2

स्वेनानेन शरीरेण देवलोकजिगीषया। यथायं स्वशरीरेण देवलोकं गमिष्यति॥ ३॥
svenānena śarīreṇa devalokajigīṣayā|yathāyaṃ svaśarīreṇa devalokaṃ gamiṣyati|| 3||

Kanda : Bala Kanda

Sarga :   60

Shloka :   3

तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह। विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः॥ ४॥
tathā pravartyatāṃ yajño bhavadbhiśca mayā saha|viśvāmitravacaḥ śrutvā sarva eva maharṣayaḥ|| 4||

Kanda : Bala Kanda

Sarga :   60

Shloka :   4

ऊचुः समेताः सहसा धर्मज्ञा धर्मसंहितम्। अयं कुशिकदायादो मुनिः परमकोपनः॥ ५॥
ūcuḥ sametāḥ sahasā dharmajñā dharmasaṃhitam|ayaṃ kuśikadāyādo muniḥ paramakopanaḥ|| 5||

Kanda : Bala Kanda

Sarga :   60

Shloka :   5

यदाह वचनं सम्यगेतत् कार्यं न संशयः। अग्निकल्पो हि भगवान् शापं दास्यति रोषतः॥ ६॥
yadāha vacanaṃ samyagetat kāryaṃ na saṃśayaḥ|agnikalpo hi bhagavān śāpaṃ dāsyati roṣataḥ|| 6||

Kanda : Bala Kanda

Sarga :   60

Shloka :   6

तस्मात् प्रवर्त्यतां यज्ञः सशरीरो यथा दिवि। गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा॥ ७॥
tasmāt pravartyatāṃ yajñaḥ saśarīro yathā divi|gacchedikṣvākudāyādo viśvāmitrasya tejasā|| 7||

Kanda : Bala Kanda

Sarga :   60

Shloka :   7

ततः प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठत। एवमुक्त्वा महर्षयः संजह्रुस्ताः क्रियास्तदा॥ ८॥
tataḥ pravartyatāṃ yajñaḥ sarve samadhitiṣṭhata|evamuktvā maharṣayaḥ saṃjahrustāḥ kriyāstadā|| 8||

Kanda : Bala Kanda

Sarga :   60

Shloka :   8

याजकश्च महातेजा विश्वामित्रोऽभवत् क्रतौ। ऋत्विजश्चानुपूर्व्येण मन्त्रवन्मन्त्रकोविदाः॥ ९॥
yājakaśca mahātejā viśvāmitro'bhavat kratau|ṛtvijaścānupūrvyeṇa mantravanmantrakovidāḥ|| 9||

Kanda : Bala Kanda

Sarga :   60

Shloka :   9

चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि। ततः कालेन महता विश्वामित्रो महातपाः॥ १०॥
cakruḥ sarvāṇi karmāṇi yathākalpaṃ yathāvidhi|tataḥ kālena mahatā viśvāmitro mahātapāḥ|| 10||

Kanda : Bala Kanda

Sarga :   60

Shloka :   10

चकारावाहनं तत्र भागार्थं सर्वदेवताः। नाभ्यागमंस्तदा तत्र भागार्थं सर्वदेवताः॥ ११॥
cakārāvāhanaṃ tatra bhāgārthaṃ sarvadevatāḥ|nābhyāgamaṃstadā tatra bhāgārthaṃ sarvadevatāḥ|| 11||

Kanda : Bala Kanda

Sarga :   60

Shloka :   11

ततः कोपसमाविष्टो विश्वामित्रो महामुनिः। स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत्॥ १२॥
tataḥ kopasamāviṣṭo viśvāmitro mahāmuniḥ|sruvamudyamya sakrodhastriśaṅkumidamabravīt|| 12||

Kanda : Bala Kanda

Sarga :   60

Shloka :   12

पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर। एष त्वां स्वशरीरेण नयामि स्वर्गमोजसा॥ १३॥
paśya me tapaso vīryaṃ svārjitasya nareśvara|eṣa tvāṃ svaśarīreṇa nayāmi svargamojasā|| 13||

Kanda : Bala Kanda

Sarga :   60

Shloka :   13

दुष्प्रापं स्वशरीरेण स्वर्गं गच्छ नरेश्वर। स्वार्जितं किंचिदप्यस्ति मया हि तपसः फलम्॥ १४॥
duṣprāpaṃ svaśarīreṇa svargaṃ gaccha nareśvara|svārjitaṃ kiṃcidapyasti mayā hi tapasaḥ phalam|| 14||

Kanda : Bala Kanda

Sarga :   60

Shloka :   14

राजंस्त्वं तेजसा तस्य सशरीरो दिवं व्रज। उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः॥ १५॥
rājaṃstvaṃ tejasā tasya saśarīro divaṃ vraja|uktavākye munau tasmin saśarīro nareśvaraḥ|| 15||

Kanda : Bala Kanda

Sarga :   60

Shloka :   15

दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा। स्वर्गलोकं गतं दृष्ट्वा त्रिशङ्कुं पाकशासनः॥ १६॥
divaṃ jagāma kākutstha munīnāṃ paśyatāṃ tadā|svargalokaṃ gataṃ dṛṣṭvā triśaṅkuṃ pākaśāsanaḥ|| 16||

Kanda : Bala Kanda

Sarga :   60

Shloka :   16

सह सर्वैः सुरगणैरिदं वचनमब्रवीत्। त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः॥ १७॥
saha sarvaiḥ suragaṇairidaṃ vacanamabravīt|triśaṅko gaccha bhūyastvaṃ nāsi svargakṛtālayaḥ|| 17||

Kanda : Bala Kanda

Sarga :   60

Shloka :   17

गुरुशापहतो मूढ पत भूमिमवाक्शिराः। एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत् पुनः॥ १८॥
guruśāpahato mūḍha pata bhūmimavākśirāḥ|evamukto mahendreṇa triśaṅkurapatat punaḥ|| 18||

Kanda : Bala Kanda

Sarga :   60

Shloka :   18

विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम्। तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः॥ १९॥
vikrośamānastrāhīti viśvāmitraṃ tapodhanam|tacchrutvā vacanaṃ tasya krośamānasya kauśikaḥ|| 19||

Kanda : Bala Kanda

Sarga :   60

Shloka :   19

रोषमाहारयत् तीव्रं तिष्ठ तिष्ठेति चाब्रवीत्। ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः॥ २०॥
roṣamāhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt|ṛṣimadhye sa tejasvī prajāpatirivāparaḥ|| 20||

Kanda : Bala Kanda

Sarga :   60

Shloka :   20

सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुनः। नक्षत्रवंशमपरमसृजत् क्रोधमूर्च्छितः॥ २१॥
sṛjan dakṣiṇamārgasthān saptarṣīnaparān punaḥ|nakṣatravaṃśamaparamasṛjat krodhamūrcchitaḥ|| 21||

Kanda : Bala Kanda

Sarga :   60

Shloka :   21

दक्षिणां दिशमास्थाय ऋषिमध्ये महायशाः। सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः॥ २२॥
dakṣiṇāṃ diśamāsthāya ṛṣimadhye mahāyaśāḥ|sṛṣṭvā nakṣatravaṃśaṃ ca krodhena kaluṣīkṛtaḥ|| 22||

Kanda : Bala Kanda

Sarga :   60

Shloka :   22

अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः। दैवतान्यपि स क्रोधात् स्रष्टुं समुपचक्रमे॥ २३॥
anyamindraṃ kariṣyāmi loko vā syādanindrakaḥ|daivatānyapi sa krodhāt sraṣṭuṃ samupacakrame|| 23||

Kanda : Bala Kanda

Sarga :   60

Shloka :   23

ततः परमसम्भ्रान्ताः सर्षिसङ्घाः सुरासुराः। विश्वामित्रं महात्मानमूचुः सानुनयं वचः॥ २४॥
tataḥ paramasambhrāntāḥ sarṣisaṅghāḥ surāsurāḥ|viśvāmitraṃ mahātmānamūcuḥ sānunayaṃ vacaḥ|| 24||

Kanda : Bala Kanda

Sarga :   60

Shloka :   24

अयं राजा महाभाग गुरुशापपरिक्षतः। सशरीरो दिवं यातुं नार्हत्येव तपोधन॥ २५॥
ayaṃ rājā mahābhāga guruśāpaparikṣataḥ|saśarīro divaṃ yātuṃ nārhatyeva tapodhana|| 25||

Kanda : Bala Kanda

Sarga :   60

Shloka :   25

तेषां तद् वचनं श्रुत्वा देवानां मुनिपुंगवः। अब्रवीत् सुमहद् वाक्यं कौशिकः सर्वदेवताः॥ २६॥
teṣāṃ tad vacanaṃ śrutvā devānāṃ munipuṃgavaḥ|abravīt sumahad vākyaṃ kauśikaḥ sarvadevatāḥ|| 26||

Kanda : Bala Kanda

Sarga :   60

Shloka :   26

सशरीरस्य भद्रं वस्त्रिशङ्कोरस्य भूपतेः। आरोहणं प्रतिज्ञातं नानृतं कर्तुमुत्सहे॥ २७॥
saśarīrasya bhadraṃ vastriśaṅkorasya bhūpateḥ|ārohaṇaṃ pratijñātaṃ nānṛtaṃ kartumutsahe|| 27||

Kanda : Bala Kanda

Sarga :   60

Shloka :   27

स्वर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः। नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ॥ २८॥
svargo'stu saśarīrasya triśaṅkorasya śāśvataḥ|nakṣatrāṇi ca sarvāṇi māmakāni dhruvāṇyatha|| 28||

Kanda : Bala Kanda

Sarga :   60

Shloka :   28

यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः। यत् कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ॥ २९॥
yāvallokā dhariṣyanti tiṣṭhantvetāni sarvaśaḥ|yat kṛtāni surāḥ sarve tadanujñātumarhatha|| 29||

Kanda : Bala Kanda

Sarga :   60

Shloka :   29

एवमुक्ताः सुराः सर्वे प्रत्यूचुर्मुनिपुंगवम्। एवं भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वशः॥ ३०॥
evamuktāḥ surāḥ sarve pratyūcurmunipuṃgavam|evaṃ bhavatu bhadraṃ te tiṣṭhantvetāni sarvaśaḥ|| 30||

Kanda : Bala Kanda

Sarga :   60

Shloka :   30

गगने तान्यनेकानि वैश्वानरपथाद् बहिः। नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिःषु जाज्वलन्॥ ३१॥
gagane tānyanekāni vaiśvānarapathād bahiḥ|nakṣatrāṇi muniśreṣṭha teṣu jyotiḥṣu jājvalan|| 31||

Kanda : Bala Kanda

Sarga :   60

Shloka :   31

अवाक्शिरास्त्रिशङ्कुश्च तिष्ठत्वमरसंनिभः। अनुयास्यन्ति चैतानि ज्योतींषि नृपसत्तमम्॥ ३२॥
avākśirāstriśaṅkuśca tiṣṭhatvamarasaṃnibhaḥ|anuyāsyanti caitāni jyotīṃṣi nṛpasattamam|| 32||

Kanda : Bala Kanda

Sarga :   60

Shloka :   32

कृतार्थं कीर्तिमन्तं च स्वर्गलोकगतं यथा। विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुतः॥ ३३॥
kṛtārthaṃ kīrtimantaṃ ca svargalokagataṃ yathā|viśvāmitrastu dharmātmā sarvadevairabhiṣṭutaḥ|| 33||

Kanda : Bala Kanda

Sarga :   60

Shloka :   33

ऋषिमध्ये महातेजा बाढमित्येव देवताः। ततो देवा महात्मानो ऋषयश्च तपोधनाः। जग्मुर्यथागतं सर्वे यज्ञस्यान्ते नरोत्तम॥ ३४॥
ṛṣimadhye mahātejā bāḍhamityeva devatāḥ|tato devā mahātmāno ṛṣayaśca tapodhanāḥ|jagmuryathāgataṃ sarve yajñasyānte narottama|| 34||

Kanda : Bala Kanda

Sarga :   60

Shloka :   34

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षष्ठितमः सर्गः ॥१-६०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ṣaṣṭhitamaḥ sargaḥ ||1-60||

Kanda : Bala Kanda

Sarga :   60

Shloka :   35

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In