This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे षष्ठितमः सर्गः ॥१-६०॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe ṣaṣṭhitamaḥ sargaḥ ..1-60..
तपोबलहतान् ज्ञात्वा वासिष्ठान् समहोदयान्। ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत॥ १॥
tapobalahatān jñātvā vāsiṣṭhān samahodayān. ṛṣimadhye mahātejā viśvāmitro'bhyabhāṣata.. 1..
अयमिक्ष्वाकुदायादस्त्रिशङ्कुरिति विश्रुतः। धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः॥ २॥
ayamikṣvākudāyādastriśaṅkuriti viśrutaḥ. dharmiṣṭhaśca vadānyaśca māṃ caiva śaraṇaṃ gataḥ.. 2..
स्वेनानेन शरीरेण देवलोकजिगीषया। यथायं स्वशरीरेण देवलोकं गमिष्यति॥ ३॥
svenānena śarīreṇa devalokajigīṣayā. yathāyaṃ svaśarīreṇa devalokaṃ gamiṣyati.. 3..
तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह। विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः॥ ४॥
tathā pravartyatāṃ yajño bhavadbhiśca mayā saha. viśvāmitravacaḥ śrutvā sarva eva maharṣayaḥ.. 4..
ऊचुः समेताः सहसा धर्मज्ञा धर्मसंहितम्। अयं कुशिकदायादो मुनिः परमकोपनः॥ ५॥
ūcuḥ sametāḥ sahasā dharmajñā dharmasaṃhitam. ayaṃ kuśikadāyādo muniḥ paramakopanaḥ.. 5..
यदाह वचनं सम्यगेतत् कार्यं न संशयः। अग्निकल्पो हि भगवान् शापं दास्यति रोषतः॥ ६॥
yadāha vacanaṃ samyagetat kāryaṃ na saṃśayaḥ. agnikalpo hi bhagavān śāpaṃ dāsyati roṣataḥ.. 6..
तस्मात् प्रवर्त्यतां यज्ञः सशरीरो यथा दिवि। गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा॥ ७॥
tasmāt pravartyatāṃ yajñaḥ saśarīro yathā divi. gacchedikṣvākudāyādo viśvāmitrasya tejasā.. 7..
ततः प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठत। एवमुक्त्वा महर्षयः संजह्रुस्ताः क्रियास्तदा॥ ८॥
tataḥ pravartyatāṃ yajñaḥ sarve samadhitiṣṭhata. evamuktvā maharṣayaḥ saṃjahrustāḥ kriyāstadā.. 8..
याजकश्च महातेजा विश्वामित्रोऽभवत् क्रतौ। ऋत्विजश्चानुपूर्व्येण मन्त्रवन्मन्त्रकोविदाः॥ ९॥
yājakaśca mahātejā viśvāmitro'bhavat kratau. ṛtvijaścānupūrvyeṇa mantravanmantrakovidāḥ.. 9..
चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि। ततः कालेन महता विश्वामित्रो महातपाः॥ १०॥
cakruḥ sarvāṇi karmāṇi yathākalpaṃ yathāvidhi. tataḥ kālena mahatā viśvāmitro mahātapāḥ.. 10..
चकारावाहनं तत्र भागार्थं सर्वदेवताः। नाभ्यागमंस्तदा तत्र भागार्थं सर्वदेवताः॥ ११॥
cakārāvāhanaṃ tatra bhāgārthaṃ sarvadevatāḥ. nābhyāgamaṃstadā tatra bhāgārthaṃ sarvadevatāḥ.. 11..
ततः कोपसमाविष्टो विश्वामित्रो महामुनिः। स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत्॥ १२॥
tataḥ kopasamāviṣṭo viśvāmitro mahāmuniḥ. sruvamudyamya sakrodhastriśaṅkumidamabravīt.. 12..
पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर। एष त्वां स्वशरीरेण नयामि स्वर्गमोजसा॥ १३॥
paśya me tapaso vīryaṃ svārjitasya nareśvara. eṣa tvāṃ svaśarīreṇa nayāmi svargamojasā.. 13..
दुष्प्रापं स्वशरीरेण स्वर्गं गच्छ नरेश्वर। स्वार्जितं किंचिदप्यस्ति मया हि तपसः फलम्॥ १४॥
duṣprāpaṃ svaśarīreṇa svargaṃ gaccha nareśvara. svārjitaṃ kiṃcidapyasti mayā hi tapasaḥ phalam.. 14..
राजंस्त्वं तेजसा तस्य सशरीरो दिवं व्रज। उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः॥ १५॥
rājaṃstvaṃ tejasā tasya saśarīro divaṃ vraja. uktavākye munau tasmin saśarīro nareśvaraḥ.. 15..
दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा। स्वर्गलोकं गतं दृष्ट्वा त्रिशङ्कुं पाकशासनः॥ १६॥
divaṃ jagāma kākutstha munīnāṃ paśyatāṃ tadā. svargalokaṃ gataṃ dṛṣṭvā triśaṅkuṃ pākaśāsanaḥ.. 16..
सह सर्वैः सुरगणैरिदं वचनमब्रवीत्। त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः॥ १७॥
saha sarvaiḥ suragaṇairidaṃ vacanamabravīt. triśaṅko gaccha bhūyastvaṃ nāsi svargakṛtālayaḥ.. 17..
गुरुशापहतो मूढ पत भूमिमवाक्शिराः। एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत् पुनः॥ १८॥
guruśāpahato mūḍha pata bhūmimavākśirāḥ. evamukto mahendreṇa triśaṅkurapatat punaḥ.. 18..
विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम्। तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः॥ १९॥
vikrośamānastrāhīti viśvāmitraṃ tapodhanam. tacchrutvā vacanaṃ tasya krośamānasya kauśikaḥ.. 19..
रोषमाहारयत् तीव्रं तिष्ठ तिष्ठेति चाब्रवीत्। ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः॥ २०॥
roṣamāhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt. ṛṣimadhye sa tejasvī prajāpatirivāparaḥ.. 20..
सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुनः। नक्षत्रवंशमपरमसृजत् क्रोधमूर्च्छितः॥ २१॥
sṛjan dakṣiṇamārgasthān saptarṣīnaparān punaḥ. nakṣatravaṃśamaparamasṛjat krodhamūrcchitaḥ.. 21..
दक्षिणां दिशमास्थाय ऋषिमध्ये महायशाः। सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः॥ २२॥
dakṣiṇāṃ diśamāsthāya ṛṣimadhye mahāyaśāḥ. sṛṣṭvā nakṣatravaṃśaṃ ca krodhena kaluṣīkṛtaḥ.. 22..
अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः। दैवतान्यपि स क्रोधात् स्रष्टुं समुपचक्रमे॥ २३॥
anyamindraṃ kariṣyāmi loko vā syādanindrakaḥ. daivatānyapi sa krodhāt sraṣṭuṃ samupacakrame.. 23..
ततः परमसम्भ्रान्ताः सर्षिसङ्घाः सुरासुराः। विश्वामित्रं महात्मानमूचुः सानुनयं वचः॥ २४॥
tataḥ paramasambhrāntāḥ sarṣisaṅghāḥ surāsurāḥ. viśvāmitraṃ mahātmānamūcuḥ sānunayaṃ vacaḥ.. 24..
अयं राजा महाभाग गुरुशापपरिक्षतः। सशरीरो दिवं यातुं नार्हत्येव तपोधन॥ २५॥
ayaṃ rājā mahābhāga guruśāpaparikṣataḥ. saśarīro divaṃ yātuṃ nārhatyeva tapodhana.. 25..
तेषां तद् वचनं श्रुत्वा देवानां मुनिपुंगवः। अब्रवीत् सुमहद् वाक्यं कौशिकः सर्वदेवताः॥ २६॥
teṣāṃ tad vacanaṃ śrutvā devānāṃ munipuṃgavaḥ. abravīt sumahad vākyaṃ kauśikaḥ sarvadevatāḥ.. 26..
सशरीरस्य भद्रं वस्त्रिशङ्कोरस्य भूपतेः। आरोहणं प्रतिज्ञातं नानृतं कर्तुमुत्सहे॥ २७॥
saśarīrasya bhadraṃ vastriśaṅkorasya bhūpateḥ. ārohaṇaṃ pratijñātaṃ nānṛtaṃ kartumutsahe.. 27..
स्वर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः। नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ॥ २८॥
svargo'stu saśarīrasya triśaṅkorasya śāśvataḥ. nakṣatrāṇi ca sarvāṇi māmakāni dhruvāṇyatha.. 28..
यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः। यत् कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ॥ २९॥
yāvallokā dhariṣyanti tiṣṭhantvetāni sarvaśaḥ. yat kṛtāni surāḥ sarve tadanujñātumarhatha.. 29..
एवमुक्ताः सुराः सर्वे प्रत्यूचुर्मुनिपुंगवम्। एवं भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वशः॥ ३०॥
evamuktāḥ surāḥ sarve pratyūcurmunipuṃgavam. evaṃ bhavatu bhadraṃ te tiṣṭhantvetāni sarvaśaḥ.. 30..
गगने तान्यनेकानि वैश्वानरपथाद् बहिः। नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिःषु जाज्वलन्॥ ३१॥
gagane tānyanekāni vaiśvānarapathād bahiḥ. nakṣatrāṇi muniśreṣṭha teṣu jyotiḥṣu jājvalan.. 31..
अवाक्शिरास्त्रिशङ्कुश्च तिष्ठत्वमरसंनिभः। अनुयास्यन्ति चैतानि ज्योतींषि नृपसत्तमम्॥ ३२॥
avākśirāstriśaṅkuśca tiṣṭhatvamarasaṃnibhaḥ. anuyāsyanti caitāni jyotīṃṣi nṛpasattamam.. 32..
कृतार्थं कीर्तिमन्तं च स्वर्गलोकगतं यथा। विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुतः॥ ३३॥
kṛtārthaṃ kīrtimantaṃ ca svargalokagataṃ yathā. viśvāmitrastu dharmātmā sarvadevairabhiṣṭutaḥ.. 33..
ऋषिमध्ये महातेजा बाढमित्येव देवताः। ततो देवा महात्मानो ऋषयश्च तपोधनाः। जग्मुर्यथागतं सर्वे यज्ञस्यान्ते नरोत्तम॥ ३४॥
ṛṣimadhye mahātejā bāḍhamityeva devatāḥ. tato devā mahātmāno ṛṣayaśca tapodhanāḥ. jagmuryathāgataṃ sarve yajñasyānte narottama.. 34..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षष्ठितमः सर्गः ॥१-६०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ṣaṣṭhitamaḥ sargaḥ ..1-60..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In