This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 62

Sunasepha and Viswamithra

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्विषष्ठितमः सर्गः ॥१-६२॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe dviṣaṣṭhitamaḥ sargaḥ ||1-62||

Kanda : Bala Kanda

Sarga :   62

Shloka :   0

शुनःशेपं नरश्रेष्ठ गृहीत्वा तु महायशाः। व्यश्रमत् पुष्करे राजा मध्याह्ने रघुनन्दन॥ १॥
śunaḥśepaṃ naraśreṣṭha gṛhītvā tu mahāyaśāḥ|vyaśramat puṣkare rājā madhyāhne raghunandana|| 1||

Kanda : Bala Kanda

Sarga :   62

Shloka :   1

तस्य विश्रममाणस्य शुनःशेपो महायशाः। पुष्करं ज्येष्ठमागम्य विश्वामित्रं ददर्श ह॥ २॥
tasya viśramamāṇasya śunaḥśepo mahāyaśāḥ|puṣkaraṃ jyeṣṭhamāgamya viśvāmitraṃ dadarśa ha|| 2||

Kanda : Bala Kanda

Sarga :   62

Shloka :   2

तप्यन्तमृषिभिः सार्धं मातुलं परमातुरः। विषण्णवदनो दीनस्तृष्णया च श्रमेण च॥ ३॥
tapyantamṛṣibhiḥ sārdhaṃ mātulaṃ paramāturaḥ|viṣaṇṇavadano dīnastṛṣṇayā ca śrameṇa ca|| 3||

Kanda : Bala Kanda

Sarga :   62

Shloka :   3

पपाताङ्के मुने राम वाक्यं चेदमुवाच ह। न मेऽस्ति माता न पिता ज्ञातयो बान्धवाः कुतः॥ ४॥
papātāṅke mune rāma vākyaṃ cedamuvāca ha|na me'sti mātā na pitā jñātayo bāndhavāḥ kutaḥ|| 4||

Kanda : Bala Kanda

Sarga :   62

Shloka :   4

त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुंगव। त्राता त्वं हि नरश्रेष्ठ सर्वेषां त्वं हि भावनः॥ ५॥
trātumarhasi māṃ saumya dharmeṇa munipuṃgava|trātā tvaṃ hi naraśreṣṭha sarveṣāṃ tvaṃ hi bhāvanaḥ|| 5||

Kanda : Bala Kanda

Sarga :   62

Shloka :   5

राजा च कृतकार्यः स्यादहं दीर्घायुरव्ययः। स्वर्गलोकमुपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम्॥ ६॥
rājā ca kṛtakāryaḥ syādahaṃ dīrghāyuravyayaḥ|svargalokamupāśnīyāṃ tapastaptvā hyanuttamam|| 6||

Kanda : Bala Kanda

Sarga :   62

Shloka :   6

स मे नाथो ह्यनाथस्य भव भव्येन चेतसा। पितेव पुत्रं धर्मात्मंस्त्रातुमर्हसि किल्बिषात्॥ ७॥
sa me nātho hyanāthasya bhava bhavyena cetasā|piteva putraṃ dharmātmaṃstrātumarhasi kilbiṣāt|| 7||

Kanda : Bala Kanda

Sarga :   62

Shloka :   7

तस्य तद् वचनं श्रुत्वा विश्वामित्रो महातपाः। सान्त्वयित्वा बहुविधं पुत्रानिदमुवाच ह॥ ८॥
tasya tad vacanaṃ śrutvā viśvāmitro mahātapāḥ|sāntvayitvā bahuvidhaṃ putrānidamuvāca ha|| 8||

Kanda : Bala Kanda

Sarga :   62

Shloka :   8

यत्कृते पितरः पुत्राञ्जनयन्ति शुभार्थिनः। परलोकहितार्थाय तस्य कालोऽयमागतः॥ ९॥
yatkṛte pitaraḥ putrāñjanayanti śubhārthinaḥ|paralokahitārthāya tasya kālo'yamāgataḥ|| 9||

Kanda : Bala Kanda

Sarga :   62

Shloka :   9

अयं मुनिसुतो बालो मत्तः शरणमिच्छति। अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः॥ १०॥
ayaṃ munisuto bālo mattaḥ śaraṇamicchati|asya jīvitamātreṇa priyaṃ kuruta putrakāḥ|| 10||

Kanda : Bala Kanda

Sarga :   62

Shloka :   10

सर्वे सुकृतकर्माणः सर्वे धर्मपरायणाः। पशुभूता नरेन्द्रस्य तृप्तिमग्नेः प्रयच्छत॥ ११॥
sarve sukṛtakarmāṇaḥ sarve dharmaparāyaṇāḥ|paśubhūtā narendrasya tṛptimagneḥ prayacchata|| 11||

Kanda : Bala Kanda

Sarga :   62

Shloka :   11

नाथवांश्च शुनःशेपो यज्ञश्चाविघ्नतो भवेत्। देवतास्तर्पिताश्च स्युर्मम चापि कृतं वचः॥ १२॥
nāthavāṃśca śunaḥśepo yajñaścāvighnato bhavet|devatāstarpitāśca syurmama cāpi kṛtaṃ vacaḥ|| 12||

Kanda : Bala Kanda

Sarga :   62

Shloka :   12

मुनेस्तद् वचनं श्रुत्वा मधुच्छन्दादयः सुताः। साभिमानं नरश्रेष्ठ सलीलमिदमब्रुवन्॥ १३॥
munestad vacanaṃ śrutvā madhucchandādayaḥ sutāḥ|sābhimānaṃ naraśreṣṭha salīlamidamabruvan|| 13||

Kanda : Bala Kanda

Sarga :   62

Shloka :   13

कथमात्मसुतान् हित्वा त्रायसेऽन्यसुतं विभो। अकार्यमिव पश्यामः श्वमांसमिव भोजने॥ १४॥
kathamātmasutān hitvā trāyase'nyasutaṃ vibho|akāryamiva paśyāmaḥ śvamāṃsamiva bhojane|| 14||

Kanda : Bala Kanda

Sarga :   62

Shloka :   14

तेषां तद् वचनं श्रुत्वा पुत्राणां मुनिपुंगवः। क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे॥ १५॥
teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ munipuṃgavaḥ|krodhasaṃraktanayano vyāhartumupacakrame|| 15||

Kanda : Bala Kanda

Sarga :   62

Shloka :   15

निःसाध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम्। अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम्॥ १६॥
niḥsādhvasamidaṃ proktaṃ dharmādapi vigarhitam|atikramya tu madvākyaṃ dāruṇaṃ romaharṣaṇam|| 16||

Kanda : Bala Kanda

Sarga :   62

Shloka :   16

श्वमांसभोजिनः सर्वे वासिष्ठा इव जातिषु। पूर्णं वर्षसहस्रं तु पृथिव्यामनुवत्स्यथ॥ १७॥
śvamāṃsabhojinaḥ sarve vāsiṣṭhā iva jātiṣu|pūrṇaṃ varṣasahasraṃ tu pṛthivyāmanuvatsyatha|| 17||

Kanda : Bala Kanda

Sarga :   62

Shloka :   17

कृत्वा शापसमायुक्तान् पुत्रान् मुनिवरस्तदा। शुनःशेपमुवाचार्तं कृत्वा रक्षां निरामयाम्॥ १८॥
kṛtvā śāpasamāyuktān putrān munivarastadā|śunaḥśepamuvācārtaṃ kṛtvā rakṣāṃ nirāmayām|| 18||

Kanda : Bala Kanda

Sarga :   62

Shloka :   18

पवित्रपाशैराबद्धो रक्तमाल्यानुलेपनः। वैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहर॥ १९॥
pavitrapāśairābaddho raktamālyānulepanaḥ|vaiṣṇavaṃ yūpamāsādya vāgbhiragnimudāhara|| 19||

Kanda : Bala Kanda

Sarga :   62

Shloka :   19

इमे च गाथे द्वे दिव्ये गायेथा मुनिपुत्रक। अम्बरीषस्य यज्ञेऽस्मिंस्ततः सिद्धिमवाप्स्यसि॥ २०॥
ime ca gāthe dve divye gāyethā muniputraka|ambarīṣasya yajñe'smiṃstataḥ siddhimavāpsyasi|| 20||

Kanda : Bala Kanda

Sarga :   62

Shloka :   20

शुनःशेपो गृहीत्वा ते द्वे गाथे सुसमाहितः। त्वरया राजसिंहं तमम्बरीषमुवाच ह॥ २१॥
śunaḥśepo gṛhītvā te dve gāthe susamāhitaḥ|tvarayā rājasiṃhaṃ tamambarīṣamuvāca ha|| 21||

Kanda : Bala Kanda

Sarga :   62

Shloka :   21

राजसिंह महाबुद्धे शीघ्रं गच्छावहे वयम्। निवर्तयस्व राजेन्द्र दीक्षां च समुदाहर॥ २२॥
rājasiṃha mahābuddhe śīghraṃ gacchāvahe vayam|nivartayasva rājendra dīkṣāṃ ca samudāhara|| 22||

Kanda : Bala Kanda

Sarga :   62

Shloka :   22

तद् वाक्यमृषिपुत्रस्य श्रुत्वा हर्षसमन्वितः। जगाम नृपतिः शीघ्रं यज्ञवाटमतन्द्रितः॥ २३॥
tad vākyamṛṣiputrasya śrutvā harṣasamanvitaḥ|jagāma nṛpatiḥ śīghraṃ yajñavāṭamatandritaḥ|| 23||

Kanda : Bala Kanda

Sarga :   62

Shloka :   23

सदस्यानुमते राजा पवित्रकृतलक्षणम्। पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत्॥ २४॥
sadasyānumate rājā pavitrakṛtalakṣaṇam|paśuṃ raktāmbaraṃ kṛtvā yūpe taṃ samabandhayat|| 24||

Kanda : Bala Kanda

Sarga :   62

Shloka :   24

स बद्धो वाग्भिरग्र्याभिरभितुष्टाव वै सुरौ। इन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रकः॥ २५॥
sa baddho vāgbhiragryābhirabhituṣṭāva vai surau|indramindrānujaṃ caiva yathāvanmuniputrakaḥ|| 25||

Kanda : Bala Kanda

Sarga :   62

Shloka :   25

ततः प्रीतः सहस्राक्षो रहस्यस्तुतितोषितः। दीर्घमायुस्तदा प्रादाच्छुनःशेपाय वासवः॥ २६॥
tataḥ prītaḥ sahasrākṣo rahasyastutitoṣitaḥ|dīrghamāyustadā prādācchunaḥśepāya vāsavaḥ|| 26||

Kanda : Bala Kanda

Sarga :   62

Shloka :   26

स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान्। फलं बहुगुणं राम सहस्राक्षप्रसादजम्॥ २७॥
sa ca rājā naraśreṣṭha yajñasya ca samāptavān|phalaṃ bahuguṇaṃ rāma sahasrākṣaprasādajam|| 27||

Kanda : Bala Kanda

Sarga :   62

Shloka :   27

विश्वामित्रोऽपि धर्मात्मा भूयस्तेपे महातपाः। पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च॥ २८॥
viśvāmitro'pi dharmātmā bhūyastepe mahātapāḥ|puṣkareṣu naraśreṣṭha daśavarṣaśatāni ca|| 28||

Kanda : Bala Kanda

Sarga :   62

Shloka :   28

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विषष्ठितमः सर्गः ॥१-६२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe dviṣaṣṭhitamaḥ sargaḥ ||1-62||

Kanda : Bala Kanda

Sarga :   62

Shloka :   29

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In