This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्विषष्ठितमः सर्गः ॥१-६२॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe dviṣaṣṭhitamaḥ sargaḥ ..1-62..
शुनःशेपं नरश्रेष्ठ गृहीत्वा तु महायशाः। व्यश्रमत् पुष्करे राजा मध्याह्ने रघुनन्दन॥ १॥
śunaḥśepaṃ naraśreṣṭha gṛhītvā tu mahāyaśāḥ. vyaśramat puṣkare rājā madhyāhne raghunandana.. 1..
तस्य विश्रममाणस्य शुनःशेपो महायशाः। पुष्करं ज्येष्ठमागम्य विश्वामित्रं ददर्श ह॥ २॥
tasya viśramamāṇasya śunaḥśepo mahāyaśāḥ. puṣkaraṃ jyeṣṭhamāgamya viśvāmitraṃ dadarśa ha.. 2..
तप्यन्तमृषिभिः सार्धं मातुलं परमातुरः। विषण्णवदनो दीनस्तृष्णया च श्रमेण च॥ ३॥
tapyantamṛṣibhiḥ sārdhaṃ mātulaṃ paramāturaḥ. viṣaṇṇavadano dīnastṛṣṇayā ca śrameṇa ca.. 3..
पपाताङ्के मुने राम वाक्यं चेदमुवाच ह। न मेऽस्ति माता न पिता ज्ञातयो बान्धवाः कुतः॥ ४॥
papātāṅke mune rāma vākyaṃ cedamuvāca ha. na me'sti mātā na pitā jñātayo bāndhavāḥ kutaḥ.. 4..
त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुंगव। त्राता त्वं हि नरश्रेष्ठ सर्वेषां त्वं हि भावनः॥ ५॥
trātumarhasi māṃ saumya dharmeṇa munipuṃgava. trātā tvaṃ hi naraśreṣṭha sarveṣāṃ tvaṃ hi bhāvanaḥ.. 5..
राजा च कृतकार्यः स्यादहं दीर्घायुरव्ययः। स्वर्गलोकमुपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम्॥ ६॥
rājā ca kṛtakāryaḥ syādahaṃ dīrghāyuravyayaḥ. svargalokamupāśnīyāṃ tapastaptvā hyanuttamam.. 6..
स मे नाथो ह्यनाथस्य भव भव्येन चेतसा। पितेव पुत्रं धर्मात्मंस्त्रातुमर्हसि किल्बिषात्॥ ७॥
sa me nātho hyanāthasya bhava bhavyena cetasā. piteva putraṃ dharmātmaṃstrātumarhasi kilbiṣāt.. 7..
तस्य तद् वचनं श्रुत्वा विश्वामित्रो महातपाः। सान्त्वयित्वा बहुविधं पुत्रानिदमुवाच ह॥ ८॥
tasya tad vacanaṃ śrutvā viśvāmitro mahātapāḥ. sāntvayitvā bahuvidhaṃ putrānidamuvāca ha.. 8..
यत्कृते पितरः पुत्राञ्जनयन्ति शुभार्थिनः। परलोकहितार्थाय तस्य कालोऽयमागतः॥ ९॥
yatkṛte pitaraḥ putrāñjanayanti śubhārthinaḥ. paralokahitārthāya tasya kālo'yamāgataḥ.. 9..
अयं मुनिसुतो बालो मत्तः शरणमिच्छति। अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः॥ १०॥
ayaṃ munisuto bālo mattaḥ śaraṇamicchati. asya jīvitamātreṇa priyaṃ kuruta putrakāḥ.. 10..
सर्वे सुकृतकर्माणः सर्वे धर्मपरायणाः। पशुभूता नरेन्द्रस्य तृप्तिमग्नेः प्रयच्छत॥ ११॥
sarve sukṛtakarmāṇaḥ sarve dharmaparāyaṇāḥ. paśubhūtā narendrasya tṛptimagneḥ prayacchata.. 11..
नाथवांश्च शुनःशेपो यज्ञश्चाविघ्नतो भवेत्। देवतास्तर्पिताश्च स्युर्मम चापि कृतं वचः॥ १२॥
nāthavāṃśca śunaḥśepo yajñaścāvighnato bhavet. devatāstarpitāśca syurmama cāpi kṛtaṃ vacaḥ.. 12..
मुनेस्तद् वचनं श्रुत्वा मधुच्छन्दादयः सुताः। साभिमानं नरश्रेष्ठ सलीलमिदमब्रुवन्॥ १३॥
munestad vacanaṃ śrutvā madhucchandādayaḥ sutāḥ. sābhimānaṃ naraśreṣṭha salīlamidamabruvan.. 13..
कथमात्मसुतान् हित्वा त्रायसेऽन्यसुतं विभो। अकार्यमिव पश्यामः श्वमांसमिव भोजने॥ १४॥
kathamātmasutān hitvā trāyase'nyasutaṃ vibho. akāryamiva paśyāmaḥ śvamāṃsamiva bhojane.. 14..
तेषां तद् वचनं श्रुत्वा पुत्राणां मुनिपुंगवः। क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे॥ १५॥
teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ munipuṃgavaḥ. krodhasaṃraktanayano vyāhartumupacakrame.. 15..
निःसाध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम्। अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम्॥ १६॥
niḥsādhvasamidaṃ proktaṃ dharmādapi vigarhitam. atikramya tu madvākyaṃ dāruṇaṃ romaharṣaṇam.. 16..
श्वमांसभोजिनः सर्वे वासिष्ठा इव जातिषु। पूर्णं वर्षसहस्रं तु पृथिव्यामनुवत्स्यथ॥ १७॥
śvamāṃsabhojinaḥ sarve vāsiṣṭhā iva jātiṣu. pūrṇaṃ varṣasahasraṃ tu pṛthivyāmanuvatsyatha.. 17..
कृत्वा शापसमायुक्तान् पुत्रान् मुनिवरस्तदा। शुनःशेपमुवाचार्तं कृत्वा रक्षां निरामयाम्॥ १८॥
kṛtvā śāpasamāyuktān putrān munivarastadā. śunaḥśepamuvācārtaṃ kṛtvā rakṣāṃ nirāmayām.. 18..
पवित्रपाशैराबद्धो रक्तमाल्यानुलेपनः। वैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहर॥ १९॥
pavitrapāśairābaddho raktamālyānulepanaḥ. vaiṣṇavaṃ yūpamāsādya vāgbhiragnimudāhara.. 19..
इमे च गाथे द्वे दिव्ये गायेथा मुनिपुत्रक। अम्बरीषस्य यज्ञेऽस्मिंस्ततः सिद्धिमवाप्स्यसि॥ २०॥
ime ca gāthe dve divye gāyethā muniputraka. ambarīṣasya yajñe'smiṃstataḥ siddhimavāpsyasi.. 20..
शुनःशेपो गृहीत्वा ते द्वे गाथे सुसमाहितः। त्वरया राजसिंहं तमम्बरीषमुवाच ह॥ २१॥
śunaḥśepo gṛhītvā te dve gāthe susamāhitaḥ. tvarayā rājasiṃhaṃ tamambarīṣamuvāca ha.. 21..
राजसिंह महाबुद्धे शीघ्रं गच्छावहे वयम्। निवर्तयस्व राजेन्द्र दीक्षां च समुदाहर॥ २२॥
rājasiṃha mahābuddhe śīghraṃ gacchāvahe vayam. nivartayasva rājendra dīkṣāṃ ca samudāhara.. 22..
तद् वाक्यमृषिपुत्रस्य श्रुत्वा हर्षसमन्वितः। जगाम नृपतिः शीघ्रं यज्ञवाटमतन्द्रितः॥ २३॥
tad vākyamṛṣiputrasya śrutvā harṣasamanvitaḥ. jagāma nṛpatiḥ śīghraṃ yajñavāṭamatandritaḥ.. 23..
सदस्यानुमते राजा पवित्रकृतलक्षणम्। पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत्॥ २४॥
sadasyānumate rājā pavitrakṛtalakṣaṇam. paśuṃ raktāmbaraṃ kṛtvā yūpe taṃ samabandhayat.. 24..
स बद्धो वाग्भिरग्र्याभिरभितुष्टाव वै सुरौ। इन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रकः॥ २५॥
sa baddho vāgbhiragryābhirabhituṣṭāva vai surau. indramindrānujaṃ caiva yathāvanmuniputrakaḥ.. 25..
ततः प्रीतः सहस्राक्षो रहस्यस्तुतितोषितः। दीर्घमायुस्तदा प्रादाच्छुनःशेपाय वासवः॥ २६॥
tataḥ prītaḥ sahasrākṣo rahasyastutitoṣitaḥ. dīrghamāyustadā prādācchunaḥśepāya vāsavaḥ.. 26..
स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान्। फलं बहुगुणं राम सहस्राक्षप्रसादजम्॥ २७॥
sa ca rājā naraśreṣṭha yajñasya ca samāptavān. phalaṃ bahuguṇaṃ rāma sahasrākṣaprasādajam.. 27..
विश्वामित्रोऽपि धर्मात्मा भूयस्तेपे महातपाः। पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च॥ २८॥
viśvāmitro'pi dharmātmā bhūyastepe mahātapāḥ. puṣkareṣu naraśreṣṭha daśavarṣaśatāni ca.. 28..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विषष्ठितमः सर्गः ॥१-६२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe dviṣaṣṭhitamaḥ sargaḥ ..1-62..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In