This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 64

Viswamithra and Rambha

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुःषष्ठितमः सर्गः ॥१-६४॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe catuḥṣaṣṭhitamaḥ sargaḥ ||1-64||

Kanda : Bala Kanda

Sarga :   64

Shloka :   0

सुरकार्यमिदं रम्भे कर्तव्यं सुमहत् त्वया। लोभनं कौशिकस्येह काममोहसमन्वितम्॥ १॥
surakāryamidaṃ rambhe kartavyaṃ sumahat tvayā|lobhanaṃ kauśikasyeha kāmamohasamanvitam|| 1||

Kanda : Bala Kanda

Sarga :   64

Shloka :   1

तथोक्ता साप्सरा राम सहस्राक्षेण धीमता। व्रीडिता प्राञ्जलिर्वाक्यं प्रत्युवाच सुरेश्वरम्॥ २॥
tathoktā sāpsarā rāma sahasrākṣeṇa dhīmatā|vrīḍitā prāñjalirvākyaṃ pratyuvāca sureśvaram|| 2||

Kanda : Bala Kanda

Sarga :   64

Shloka :   2

अयं सुरपते घोरो विश्वामित्रो महामुनिः। क्रोधमुत्स्रक्ष्यते घोरं मयि देव न संशयः॥ ३॥
ayaṃ surapate ghoro viśvāmitro mahāmuniḥ|krodhamutsrakṣyate ghoraṃ mayi deva na saṃśayaḥ|| 3||

Kanda : Bala Kanda

Sarga :   64

Shloka :   3

ततो हि मे भयं देव प्रसादं कर्तुुमर्हसि। एवमुक्तस्तया राम सभयं भीतया तदा॥ ४॥
tato hi me bhayaṃ deva prasādaṃ kartu्umarhasi|evamuktastayā rāma sabhayaṃ bhītayā tadā|| 4||

Kanda : Bala Kanda

Sarga :   64

Shloka :   4

तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम्। मा भैषी रम्भे भद्रं ते कुरुष्व मम शासनम्॥ ५॥
tāmuvāca sahasrākṣo vepamānāṃ kṛtāñjalim|mā bhaiṣī rambhe bhadraṃ te kuruṣva mama śāsanam|| 5||

Kanda : Bala Kanda

Sarga :   64

Shloka :   5

कोकिलो हृदयग्राही माधवे रुचिरद्रुमे। अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः॥ ६॥
kokilo hṛdayagrāhī mādhave ruciradrume|ahaṃ kandarpasahitaḥ sthāsyāmi tava pārśvataḥ|| 6||

Kanda : Bala Kanda

Sarga :   64

Shloka :   6

त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम्। तमृषिं कौशिकं भद्रे भेदयस्व तपस्विनम्॥ ७॥
tvaṃ hi rūpaṃ bahuguṇaṃ kṛtvā paramabhāsvaram|tamṛṣiṃ kauśikaṃ bhadre bhedayasva tapasvinam|| 7||

Kanda : Bala Kanda

Sarga :   64

Shloka :   7

सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम्। लोभयामास ललिता विश्वामित्रं शुचिस्मिता॥ ८॥
sā śrutvā vacanaṃ tasya kṛtvā rūpamanuttamam|lobhayāmāsa lalitā viśvāmitraṃ śucismitā|| 8||

Kanda : Bala Kanda

Sarga :   64

Shloka :   8

कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम्। सम्प्रहृष्टेन मनसा स चैनामन्ववैक्षत॥ ९॥
kokilasya tu śuśrāva valgu vyāharataḥ svanam|samprahṛṣṭena manasā sa caināmanvavaikṣata|| 9||

Kanda : Bala Kanda

Sarga :   64

Shloka :   9

अथ तस्य च शब्देन गीतेनाप्रतिमेन च। दर्शनेन च रम्भाया मुनिः संदेहमागतः॥ १०॥
atha tasya ca śabdena gītenāpratimena ca|darśanena ca rambhāyā muniḥ saṃdehamāgataḥ|| 10||

Kanda : Bala Kanda

Sarga :   64

Shloka :   10

सहस्राक्षस्य तत्सर्वं विज्ञाय मुनिपुंगवः। रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः॥ ११॥
sahasrākṣasya tatsarvaṃ vijñāya munipuṃgavaḥ|rambhāṃ krodhasamāviṣṭaḥ śaśāpa kuśikātmajaḥ|| 11||

Kanda : Bala Kanda

Sarga :   64

Shloka :   11

यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम्। दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे॥ १२॥
yanmāṃ lobhayase rambhe kāmakrodhajayaiṣiṇam|daśavarṣasahasrāṇi śailī sthāsyasi durbhage|| 12||

Kanda : Bala Kanda

Sarga :   64

Shloka :   12

ब्राह्मणः सुमहातेजास्तपोबलसमन्वितः। उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम्॥ १३॥
brāhmaṇaḥ sumahātejāstapobalasamanvitaḥ|uddhariṣyati rambhe tvāṃ matkrodhakaluṣīkṛtām|| 13||

Kanda : Bala Kanda

Sarga :   64

Shloka :   13

एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः। अशक्नुवन् धारयितुं कोपं संतापमात्मनः॥ १४॥
evamuktvā mahātejā viśvāmitro mahāmuniḥ|aśaknuvan dhārayituṃ kopaṃ saṃtāpamātmanaḥ|| 14||

Kanda : Bala Kanda

Sarga :   64

Shloka :   14

तस्य शापेन महता रम्भा शैली तदाभवत्। वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः॥ १५॥
tasya śāpena mahatā rambhā śailī tadābhavat|vacaḥ śrutvā ca kandarpo maharṣeḥ sa ca nirgataḥ|| 15||

Kanda : Bala Kanda

Sarga :   64

Shloka :   15

कोपेन च महातेजास्तपोऽपहरणे कृते। इन्द्रियैरजितै राम न लेभे शान्तिमात्मनः॥ १६॥
kopena ca mahātejāstapo'paharaṇe kṛte|indriyairajitai rāma na lebhe śāntimātmanaḥ|| 16||

Kanda : Bala Kanda

Sarga :   64

Shloka :   16

बभूवास्य मनश्चिन्ता तपोऽपहरणे कृते। नैवं क्रोधं गमिष्यामि न च वक्ष्ये कथंचन॥ १७॥
babhūvāsya manaścintā tapo'paharaṇe kṛte|naivaṃ krodhaṃ gamiṣyāmi na ca vakṣye kathaṃcana|| 17||

Kanda : Bala Kanda

Sarga :   64

Shloka :   17

अथवा नोच्छ्वसिष्यामि संवत्सरशतान्यपि। अहं हि शोषयिष्यामि आत्मानं विजितेन्द्रियः॥ १८॥
athavā nocchvasiṣyāmi saṃvatsaraśatānyapi|ahaṃ hi śoṣayiṣyāmi ātmānaṃ vijitendriyaḥ|| 18||

Kanda : Bala Kanda

Sarga :   64

Shloka :   18

तावद् यावद्धि मे प्राप्तं ब्राह्मण्यं तपसार्जितम्। अनुच्छ्वसन्नभुञ्जानस्तिष्ठेयं शाश्वतीः समाः॥ १९॥
tāvad yāvaddhi me prāptaṃ brāhmaṇyaṃ tapasārjitam|anucchvasannabhuñjānastiṣṭheyaṃ śāśvatīḥ samāḥ|| 19||

Kanda : Bala Kanda

Sarga :   64

Shloka :   19

नहि मे तप्यमानस्य क्षयं यास्यन्ति मूर्तयः। एवं वर्षसहस्रस्य दीक्षां स मुनिपुंगवः। चकाराप्रतिमां लोके प्रतिज्ञां रघुनन्दन॥ २०॥
nahi me tapyamānasya kṣayaṃ yāsyanti mūrtayaḥ|evaṃ varṣasahasrasya dīkṣāṃ sa munipuṃgavaḥ|cakārāpratimāṃ loke pratijñāṃ raghunandana|| 20||

Kanda : Bala Kanda

Sarga :   64

Shloka :   20

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःषष्ठितमः सर्गः ॥१-६४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe catuḥṣaṣṭhitamaḥ sargaḥ ||1-64||

Kanda : Bala Kanda

Sarga :   64

Shloka :   21

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In