This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 65

Viswamithra as Brahmarishi

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चषष्ठितमः सर्गः ॥१-६५॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe pañcaṣaṣṭhitamaḥ sargaḥ ||1-65||

Kanda : Bala Kanda

Sarga :   65

Shloka :   0

अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः। पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम्॥ १॥
atha haimavatīṃ rāma diśaṃ tyaktvā mahāmuniḥ|pūrvāṃ diśamanuprāpya tapastepe sudāruṇam|| 1||

Kanda : Bala Kanda

Sarga :   65

Shloka :   1

मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम्। चकाराप्रतिमं राम तपः परमदुष्करम्॥ २॥
maunaṃ varṣasahasrasya kṛtvā vratamanuttamam|cakārāpratimaṃ rāma tapaḥ paramaduṣkaram|| 2||

Kanda : Bala Kanda

Sarga :   65

Shloka :   2

पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम्। विघ्नैर्बहुभिराधूतं क्रोधो नान्तरमाविशत्॥ ३॥
pūrṇe varṣasahasre tu kāṣṭhabhūtaṃ mahāmunim|vighnairbahubhirādhūtaṃ krodho nāntaramāviśat|| 3||

Kanda : Bala Kanda

Sarga :   65

Shloka :   3

स कृत्वा निश्चयं राम तप आतिष्ठताव्ययम्। तस्य वर्षसहस्रस्य व्रते पूर्णे महाव्रतः॥ ४॥
sa kṛtvā niścayaṃ rāma tapa ātiṣṭhatāvyayam|tasya varṣasahasrasya vrate pūrṇe mahāvrataḥ|| 4||

Kanda : Bala Kanda

Sarga :   65

Shloka :   4

भोक्तुमारब्धवानन्नं तस्मिन् काले रघूत्तम। इन्द्रो द्विजातिर्भूत्वा तं सिद्धमन्नमयाचत॥ ५॥
bhoktumārabdhavānannaṃ tasmin kāle raghūttama|indro dvijātirbhūtvā taṃ siddhamannamayācata|| 5||

Kanda : Bala Kanda

Sarga :   65

Shloka :   5

तस्मै दत्त्वा तदा सिद्धं सर्वं विप्राय निश्चितः। निःशेषितेऽन्ने भगवानभुक्त्वैव महातपाः॥ ६॥
tasmai dattvā tadā siddhaṃ sarvaṃ viprāya niścitaḥ|niḥśeṣite'nne bhagavānabhuktvaiva mahātapāḥ|| 6||

Kanda : Bala Kanda

Sarga :   65

Shloka :   6

न किंचिदवदद् विप्रं मौनव्रतमुपास्थितः। तथैवासीत् पुनर्मौनमनुच्छ्वासं चकार ह॥ ७॥
na kiṃcidavadad vipraṃ maunavratamupāsthitaḥ|tathaivāsīt punarmaunamanucchvāsaṃ cakāra ha|| 7||

Kanda : Bala Kanda

Sarga :   65

Shloka :   7

अथ वर्षसहस्रं च नोच्छ्वसन् मुनिपुंगवः। तस्यानुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत॥ ८॥
atha varṣasahasraṃ ca nocchvasan munipuṃgavaḥ|tasyānucchvasamānasya mūrdhni dhūmo vyajāyata|| 8||

Kanda : Bala Kanda

Sarga :   65

Shloka :   8

त्रैलोक्यं येन सम्भ्रान्तमातापितमिवाभवत्। ततो देवर्षिगन्धर्वाः पन्नगोरगराक्षसाः॥ ९॥
trailokyaṃ yena sambhrāntamātāpitamivābhavat|tato devarṣigandharvāḥ pannagoragarākṣasāḥ|| 9||

Kanda : Bala Kanda

Sarga :   65

Shloka :   9

मोहितास्तपसा तस्य तेजसा मन्दरश्मयः। कश्मलोपहताः सर्वे पितामहमथाब्रुवन्॥ १०॥
mohitāstapasā tasya tejasā mandaraśmayaḥ|kaśmalopahatāḥ sarve pitāmahamathābruvan|| 10||

Kanda : Bala Kanda

Sarga :   65

Shloka :   10

बहुभिः कारणैर्देव विश्वामित्रो महामुनिः। लोभितः क्रोधितश्चैव तपसा चाभिवर्धते॥ ११॥
bahubhiḥ kāraṇairdeva viśvāmitro mahāmuniḥ|lobhitaḥ krodhitaścaiva tapasā cābhivardhate|| 11||

Kanda : Bala Kanda

Sarga :   65

Shloka :   11

नह्यस्य वृजिनं किंचिद् दृश्यते सूक्ष्ममप्युत। न दीयते यदि त्वस्य मनसा यदभीप्सितम्॥ १२॥
nahyasya vṛjinaṃ kiṃcid dṛśyate sūkṣmamapyuta|na dīyate yadi tvasya manasā yadabhīpsitam|| 12||

Kanda : Bala Kanda

Sarga :   65

Shloka :   12

विनाशयति त्रैलोक्यं तपसा सचराचरम्। व्याकुलाश्च दिशः सर्वा न च किंचित् प्रकाशते॥ १३॥
vināśayati trailokyaṃ tapasā sacarācaram|vyākulāśca diśaḥ sarvā na ca kiṃcit prakāśate|| 13||

Kanda : Bala Kanda

Sarga :   65

Shloka :   13

सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः। प्रकम्पते च वसुधा वायुर्वातीह संकुलः॥ १४॥
sāgarāḥ kṣubhitāḥ sarve viśīryante ca parvatāḥ|prakampate ca vasudhā vāyurvātīha saṃkulaḥ|| 14||

Kanda : Bala Kanda

Sarga :   65

Shloka :   14

ब्रह्मन् न प्रतिजानीमो नास्तिको जायते जनः। सम्मूढमिव त्रैलोक्यं सम्प्रक्षुभितमानसम्॥ १५॥
brahman na pratijānīmo nāstiko jāyate janaḥ|sammūḍhamiva trailokyaṃ samprakṣubhitamānasam|| 15||

Kanda : Bala Kanda

Sarga :   65

Shloka :   15

भास्करो निष्प्रभश्चैव महर्षेस्तस्य तेजसा। बुद्धिं न कुरुते यावन्नाशे देव महामुनिः॥ १६॥
bhāskaro niṣprabhaścaiva maharṣestasya tejasā|buddhiṃ na kurute yāvannāśe deva mahāmuniḥ|| 16||

Kanda : Bala Kanda

Sarga :   65

Shloka :   16

तावत् प्रसादो भगवन्नग्निरूपो महाद्युतिः। कालाग्निना यथा पूर्वं त्रैलोक्यं दह्यतेऽखिलम्॥ १७॥
tāvat prasādo bhagavannagnirūpo mahādyutiḥ|kālāgninā yathā pūrvaṃ trailokyaṃ dahyate'khilam|| 17||

Kanda : Bala Kanda

Sarga :   65

Shloka :   17

देवराज्यं चिकीर्षेत दीयतामस्य यन्मनः। ततः सुरगणाः सर्वे पितामहपुरोगमाः॥ १८॥
devarājyaṃ cikīrṣeta dīyatāmasya yanmanaḥ|tataḥ suragaṇāḥ sarve pitāmahapurogamāḥ|| 18||

Kanda : Bala Kanda

Sarga :   65

Shloka :   18

विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन्। ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिताः॥ १९॥
viśvāmitraṃ mahātmānaṃ vākyaṃ madhuramabruvan|brahmarṣe svāgataṃ te'stu tapasā sma sutoṣitāḥ|| 19||

Kanda : Bala Kanda

Sarga :   65

Shloka :   19

ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक। दीर्घमायुश्च ते ब्रह्मन् ददामि समरुद्‍गणः॥ २०॥
brāhmaṇyaṃ tapasogreṇa prāptavānasi kauśika|dīrghamāyuśca te brahman dadāmi samarud‍gaṇaḥ|| 20||

Kanda : Bala Kanda

Sarga :   65

Shloka :   20

स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम्। पितामहवचः श्रुत्वा सर्वेषां त्रिदिवौकसाम्॥ २१॥
svasti prāpnuhi bhadraṃ te gaccha saumya yathāsukham|pitāmahavacaḥ śrutvā sarveṣāṃ tridivaukasām|| 21||

Kanda : Bala Kanda

Sarga :   65

Shloka :   21

कृत्वा प्रणामं मुदितो व्याजहार महामुनिः। ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च॥ २२॥
kṛtvā praṇāmaṃ mudito vyājahāra mahāmuniḥ|brāhmaṇyaṃ yadi me prāptaṃ dīrghamāyustathaiva ca|| 22||

Kanda : Bala Kanda

Sarga :   65

Shloka :   22

ॐकारोऽथ वषट्कारो वेदाश्च वरयन्तु माम्। क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि॥ २३॥
ॐkāro'tha vaṣaṭkāro vedāśca varayantu mām|kṣatravedavidāṃ śreṣṭho brahmavedavidāmapi|| 23||

Kanda : Bala Kanda

Sarga :   65

Shloka :   23

ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः। यद्येवं परमः कामः कृतो यान्तु सुरर्षभाः॥ २४॥
brahmaputro vasiṣṭho māmevaṃ vadatu devatāḥ|yadyevaṃ paramaḥ kāmaḥ kṛto yāntu surarṣabhāḥ|| 24||

Kanda : Bala Kanda

Sarga :   65

Shloka :   24

ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः। सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत्॥ २५॥
tataḥ prasādito devairvasiṣṭho japatāṃ varaḥ|sakhyaṃ cakāra brahmarṣirevamastviti cābravīt|| 25||

Kanda : Bala Kanda

Sarga :   65

Shloka :   25

ब्रह्मर्षिस्त्वं न संदेहः सर्वं सम्पद्यते तव। इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम्॥ २६॥
brahmarṣistvaṃ na saṃdehaḥ sarvaṃ sampadyate tava|ityuktvā devatāścāpi sarvā jagmuryathāgatam|| 26||

Kanda : Bala Kanda

Sarga :   65

Shloka :   26

विश्वामित्रोऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यमुत्तमम्। पूजयामास ब्रह्मर्षिं वसिष्ठं जपतां वरम्॥ २७॥
viśvāmitro'pi dharmātmā labdhvā brāhmaṇyamuttamam|pūjayāmāsa brahmarṣiṃ vasiṣṭhaṃ japatāṃ varam|| 27||

Kanda : Bala Kanda

Sarga :   65

Shloka :   27

कृतकामो महीं सर्वां चचार तपसि स्थितः। एवं त्वनेन ब्राह्मण्यं प्राप्तं राम महात्मना॥ २८॥
kṛtakāmo mahīṃ sarvāṃ cacāra tapasi sthitaḥ|evaṃ tvanena brāhmaṇyaṃ prāptaṃ rāma mahātmanā|| 28||

Kanda : Bala Kanda

Sarga :   65

Shloka :   28

एष राम मुनिश्रेष्ठ एष विग्रहवांस्तपः। एष धर्मः परो नित्यं वीर्यस्यैष परायणम्॥ २९॥
eṣa rāma muniśreṣṭha eṣa vigrahavāṃstapaḥ|eṣa dharmaḥ paro nityaṃ vīryasyaiṣa parāyaṇam|| 29||

Kanda : Bala Kanda

Sarga :   65

Shloka :   29

एवमुक्त्वा महातेजा विरराम द्विजोत्तमः। शतानन्दवचः श्रुत्वा रामलक्ष्मणसंनिधौ॥ ३०॥
evamuktvā mahātejā virarāma dvijottamaḥ|śatānandavacaḥ śrutvā rāmalakṣmaṇasaṃnidhau|| 30||

Kanda : Bala Kanda

Sarga :   65

Shloka :   30

जनकः प्राञ्जलिर्वाक्यमुवाच कुशिकात्मजम्। धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगव॥ ३१॥
janakaḥ prāñjalirvākyamuvāca kuśikātmajam|dhanyo'smyanugṛhīto'smi yasya me munipuṃgava|| 31||

Kanda : Bala Kanda

Sarga :   65

Shloka :   31

यज्ञं काकुत्स्थसहितः प्राप्तवानसि कौशिक। पावितोऽहं त्वया ब्रह्मन् दर्शनेन महामुने॥ ३२॥
yajñaṃ kākutsthasahitaḥ prāptavānasi kauśika|pāvito'haṃ tvayā brahman darśanena mahāmune|| 32||

Kanda : Bala Kanda

Sarga :   65

Shloka :   32

गुणा बहुविधाः प्राप्तास्तव संदर्शनान्मया। विस्तरेण च वै ब्रह्मन् कीर्त्यमानं महत्तपः॥ ३३॥
guṇā bahuvidhāḥ prāptāstava saṃdarśanānmayā|vistareṇa ca vai brahman kīrtyamānaṃ mahattapaḥ|| 33||

Kanda : Bala Kanda

Sarga :   65

Shloka :   33

श्रुतं मया महातेजो रामेण च महात्मना। सदस्यैः प्राप्य च सदः श्रुतास्ते बहवो गुणाः॥ ३४॥
śrutaṃ mayā mahātejo rāmeṇa ca mahātmanā|sadasyaiḥ prāpya ca sadaḥ śrutāste bahavo guṇāḥ|| 34||

Kanda : Bala Kanda

Sarga :   65

Shloka :   34

अप्रमेयं तपस्तुभ्यमप्रमेयं च ते बलम्। अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज॥ ३५॥
aprameyaṃ tapastubhyamaprameyaṃ ca te balam|aprameyā guṇāścaiva nityaṃ te kuśikātmaja|| 35||

Kanda : Bala Kanda

Sarga :   65

Shloka :   35

तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो। कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम्॥ ३६॥
tṛptirāścaryabhūtānāṃ kathānāṃ nāsti me vibho|karmakālo muniśreṣṭha lambate ravimaṇḍalam|| 36||

Kanda : Bala Kanda

Sarga :   65

Shloka :   36

श्वः प्रभाते महातेजो द्रष्टुमर्हसि मां पुनः। स्वागतं जपतां श्रेष्ठ मामनुज्ञातुमर्हसि॥ ३७॥
śvaḥ prabhāte mahātejo draṣṭumarhasi māṃ punaḥ|svāgataṃ japatāṃ śreṣṭha māmanujñātumarhasi|| 37||

Kanda : Bala Kanda

Sarga :   65

Shloka :   37

एवमुक्तो मुनिवरः प्रशस्य पुरुषर्षभम्। विससर्जाशु जनकं प्रीतं प्रीतमनास्तदा॥ ३८॥
evamukto munivaraḥ praśasya puruṣarṣabham|visasarjāśu janakaṃ prītaṃ prītamanāstadā|| 38||

Kanda : Bala Kanda

Sarga :   65

Shloka :   38

एवमुक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः। प्रदक्षिणं चकाराशु सोपाध्यायः सबान्धवः॥ ३९॥
evamuktvā muniśreṣṭhaṃ vaideho mithilādhipaḥ|pradakṣiṇaṃ cakārāśu sopādhyāyaḥ sabāndhavaḥ|| 39||

Kanda : Bala Kanda

Sarga :   65

Shloka :   39

विश्वामित्रोऽपि धर्मात्मा सहरामः सलक्ष्मणः। स्ववासमभिचक्राम पूज्यमानो महात्मभिः॥ ४०॥
viśvāmitro'pi dharmātmā saharāmaḥ salakṣmaṇaḥ|svavāsamabhicakrāma pūjyamāno mahātmabhiḥ|| 40||

Kanda : Bala Kanda

Sarga :   65

Shloka :   40

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चषष्ठितमः सर्गः ॥१-६५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe pañcaṣaṣṭhitamaḥ sargaḥ ||1-65||

Kanda : Bala Kanda

Sarga :   65

Shloka :   41

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In