This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चषष्ठितमः सर्गः ॥१-६५॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe pañcaṣaṣṭhitamaḥ sargaḥ ..1-65..
अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः। पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम्॥ १॥
atha haimavatīṃ rāma diśaṃ tyaktvā mahāmuniḥ. pūrvāṃ diśamanuprāpya tapastepe sudāruṇam.. 1..
मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम्। चकाराप्रतिमं राम तपः परमदुष्करम्॥ २॥
maunaṃ varṣasahasrasya kṛtvā vratamanuttamam. cakārāpratimaṃ rāma tapaḥ paramaduṣkaram.. 2..
पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम्। विघ्नैर्बहुभिराधूतं क्रोधो नान्तरमाविशत्॥ ३॥
pūrṇe varṣasahasre tu kāṣṭhabhūtaṃ mahāmunim. vighnairbahubhirādhūtaṃ krodho nāntaramāviśat.. 3..
स कृत्वा निश्चयं राम तप आतिष्ठताव्ययम्। तस्य वर्षसहस्रस्य व्रते पूर्णे महाव्रतः॥ ४॥
sa kṛtvā niścayaṃ rāma tapa ātiṣṭhatāvyayam. tasya varṣasahasrasya vrate pūrṇe mahāvrataḥ.. 4..
भोक्तुमारब्धवानन्नं तस्मिन् काले रघूत्तम। इन्द्रो द्विजातिर्भूत्वा तं सिद्धमन्नमयाचत॥ ५॥
bhoktumārabdhavānannaṃ tasmin kāle raghūttama. indro dvijātirbhūtvā taṃ siddhamannamayācata.. 5..
तस्मै दत्त्वा तदा सिद्धं सर्वं विप्राय निश्चितः। निःशेषितेऽन्ने भगवानभुक्त्वैव महातपाः॥ ६॥
tasmai dattvā tadā siddhaṃ sarvaṃ viprāya niścitaḥ. niḥśeṣite'nne bhagavānabhuktvaiva mahātapāḥ.. 6..
न किंचिदवदद् विप्रं मौनव्रतमुपास्थितः। तथैवासीत् पुनर्मौनमनुच्छ्वासं चकार ह॥ ७॥
na kiṃcidavadad vipraṃ maunavratamupāsthitaḥ. tathaivāsīt punarmaunamanucchvāsaṃ cakāra ha.. 7..
अथ वर्षसहस्रं च नोच्छ्वसन् मुनिपुंगवः। तस्यानुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत॥ ८॥
atha varṣasahasraṃ ca nocchvasan munipuṃgavaḥ. tasyānucchvasamānasya mūrdhni dhūmo vyajāyata.. 8..
त्रैलोक्यं येन सम्भ्रान्तमातापितमिवाभवत्। ततो देवर्षिगन्धर्वाः पन्नगोरगराक्षसाः॥ ९॥
trailokyaṃ yena sambhrāntamātāpitamivābhavat. tato devarṣigandharvāḥ pannagoragarākṣasāḥ.. 9..
मोहितास्तपसा तस्य तेजसा मन्दरश्मयः। कश्मलोपहताः सर्वे पितामहमथाब्रुवन्॥ १०॥
mohitāstapasā tasya tejasā mandaraśmayaḥ. kaśmalopahatāḥ sarve pitāmahamathābruvan.. 10..
बहुभिः कारणैर्देव विश्वामित्रो महामुनिः। लोभितः क्रोधितश्चैव तपसा चाभिवर्धते॥ ११॥
bahubhiḥ kāraṇairdeva viśvāmitro mahāmuniḥ. lobhitaḥ krodhitaścaiva tapasā cābhivardhate.. 11..
नह्यस्य वृजिनं किंचिद् दृश्यते सूक्ष्ममप्युत। न दीयते यदि त्वस्य मनसा यदभीप्सितम्॥ १२॥
nahyasya vṛjinaṃ kiṃcid dṛśyate sūkṣmamapyuta. na dīyate yadi tvasya manasā yadabhīpsitam.. 12..
विनाशयति त्रैलोक्यं तपसा सचराचरम्। व्याकुलाश्च दिशः सर्वा न च किंचित् प्रकाशते॥ १३॥
vināśayati trailokyaṃ tapasā sacarācaram. vyākulāśca diśaḥ sarvā na ca kiṃcit prakāśate.. 13..
सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः। प्रकम्पते च वसुधा वायुर्वातीह संकुलः॥ १४॥
sāgarāḥ kṣubhitāḥ sarve viśīryante ca parvatāḥ. prakampate ca vasudhā vāyurvātīha saṃkulaḥ.. 14..
ब्रह्मन् न प्रतिजानीमो नास्तिको जायते जनः। सम्मूढमिव त्रैलोक्यं सम्प्रक्षुभितमानसम्॥ १५॥
brahman na pratijānīmo nāstiko jāyate janaḥ. sammūḍhamiva trailokyaṃ samprakṣubhitamānasam.. 15..
भास्करो निष्प्रभश्चैव महर्षेस्तस्य तेजसा। बुद्धिं न कुरुते यावन्नाशे देव महामुनिः॥ १६॥
bhāskaro niṣprabhaścaiva maharṣestasya tejasā. buddhiṃ na kurute yāvannāśe deva mahāmuniḥ.. 16..
तावत् प्रसादो भगवन्नग्निरूपो महाद्युतिः। कालाग्निना यथा पूर्वं त्रैलोक्यं दह्यतेऽखिलम्॥ १७॥
tāvat prasādo bhagavannagnirūpo mahādyutiḥ. kālāgninā yathā pūrvaṃ trailokyaṃ dahyate'khilam.. 17..
देवराज्यं चिकीर्षेत दीयतामस्य यन्मनः। ततः सुरगणाः सर्वे पितामहपुरोगमाः॥ १८॥
devarājyaṃ cikīrṣeta dīyatāmasya yanmanaḥ. tataḥ suragaṇāḥ sarve pitāmahapurogamāḥ.. 18..
विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन्। ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिताः॥ १९॥
viśvāmitraṃ mahātmānaṃ vākyaṃ madhuramabruvan. brahmarṣe svāgataṃ te'stu tapasā sma sutoṣitāḥ.. 19..
ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक। दीर्घमायुश्च ते ब्रह्मन् ददामि समरुद्गणः॥ २०॥
brāhmaṇyaṃ tapasogreṇa prāptavānasi kauśika. dīrghamāyuśca te brahman dadāmi samarudgaṇaḥ.. 20..
स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम्। पितामहवचः श्रुत्वा सर्वेषां त्रिदिवौकसाम्॥ २१॥
svasti prāpnuhi bhadraṃ te gaccha saumya yathāsukham. pitāmahavacaḥ śrutvā sarveṣāṃ tridivaukasām.. 21..
कृत्वा प्रणामं मुदितो व्याजहार महामुनिः। ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च॥ २२॥
kṛtvā praṇāmaṃ mudito vyājahāra mahāmuniḥ. brāhmaṇyaṃ yadi me prāptaṃ dīrghamāyustathaiva ca.. 22..
ॐकारोऽथ वषट्कारो वेदाश्च वरयन्तु माम्। क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि॥ २३॥
oṃkāro'tha vaṣaṭkāro vedāśca varayantu mām. kṣatravedavidāṃ śreṣṭho brahmavedavidāmapi.. 23..
ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः। यद्येवं परमः कामः कृतो यान्तु सुरर्षभाः॥ २४॥
brahmaputro vasiṣṭho māmevaṃ vadatu devatāḥ. yadyevaṃ paramaḥ kāmaḥ kṛto yāntu surarṣabhāḥ.. 24..
ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः। सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत्॥ २५॥
tataḥ prasādito devairvasiṣṭho japatāṃ varaḥ. sakhyaṃ cakāra brahmarṣirevamastviti cābravīt.. 25..
ब्रह्मर्षिस्त्वं न संदेहः सर्वं सम्पद्यते तव। इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम्॥ २६॥
brahmarṣistvaṃ na saṃdehaḥ sarvaṃ sampadyate tava. ityuktvā devatāścāpi sarvā jagmuryathāgatam.. 26..
विश्वामित्रोऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यमुत्तमम्। पूजयामास ब्रह्मर्षिं वसिष्ठं जपतां वरम्॥ २७॥
viśvāmitro'pi dharmātmā labdhvā brāhmaṇyamuttamam. pūjayāmāsa brahmarṣiṃ vasiṣṭhaṃ japatāṃ varam.. 27..
कृतकामो महीं सर्वां चचार तपसि स्थितः। एवं त्वनेन ब्राह्मण्यं प्राप्तं राम महात्मना॥ २८॥
kṛtakāmo mahīṃ sarvāṃ cacāra tapasi sthitaḥ. evaṃ tvanena brāhmaṇyaṃ prāptaṃ rāma mahātmanā.. 28..
एष राम मुनिश्रेष्ठ एष विग्रहवांस्तपः। एष धर्मः परो नित्यं वीर्यस्यैष परायणम्॥ २९॥
eṣa rāma muniśreṣṭha eṣa vigrahavāṃstapaḥ. eṣa dharmaḥ paro nityaṃ vīryasyaiṣa parāyaṇam.. 29..
एवमुक्त्वा महातेजा विरराम द्विजोत्तमः। शतानन्दवचः श्रुत्वा रामलक्ष्मणसंनिधौ॥ ३०॥
evamuktvā mahātejā virarāma dvijottamaḥ. śatānandavacaḥ śrutvā rāmalakṣmaṇasaṃnidhau.. 30..
जनकः प्राञ्जलिर्वाक्यमुवाच कुशिकात्मजम्। धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगव॥ ३१॥
janakaḥ prāñjalirvākyamuvāca kuśikātmajam. dhanyo'smyanugṛhīto'smi yasya me munipuṃgava.. 31..
यज्ञं काकुत्स्थसहितः प्राप्तवानसि कौशिक। पावितोऽहं त्वया ब्रह्मन् दर्शनेन महामुने॥ ३२॥
yajñaṃ kākutsthasahitaḥ prāptavānasi kauśika. pāvito'haṃ tvayā brahman darśanena mahāmune.. 32..
गुणा बहुविधाः प्राप्तास्तव संदर्शनान्मया। विस्तरेण च वै ब्रह्मन् कीर्त्यमानं महत्तपः॥ ३३॥
guṇā bahuvidhāḥ prāptāstava saṃdarśanānmayā. vistareṇa ca vai brahman kīrtyamānaṃ mahattapaḥ.. 33..
श्रुतं मया महातेजो रामेण च महात्मना। सदस्यैः प्राप्य च सदः श्रुतास्ते बहवो गुणाः॥ ३४॥
śrutaṃ mayā mahātejo rāmeṇa ca mahātmanā. sadasyaiḥ prāpya ca sadaḥ śrutāste bahavo guṇāḥ.. 34..
अप्रमेयं तपस्तुभ्यमप्रमेयं च ते बलम्। अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज॥ ३५॥
aprameyaṃ tapastubhyamaprameyaṃ ca te balam. aprameyā guṇāścaiva nityaṃ te kuśikātmaja.. 35..
तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो। कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम्॥ ३६॥
tṛptirāścaryabhūtānāṃ kathānāṃ nāsti me vibho. karmakālo muniśreṣṭha lambate ravimaṇḍalam.. 36..
श्वः प्रभाते महातेजो द्रष्टुमर्हसि मां पुनः। स्वागतं जपतां श्रेष्ठ मामनुज्ञातुमर्हसि॥ ३७॥
śvaḥ prabhāte mahātejo draṣṭumarhasi māṃ punaḥ. svāgataṃ japatāṃ śreṣṭha māmanujñātumarhasi.. 37..
एवमुक्तो मुनिवरः प्रशस्य पुरुषर्षभम्। विससर्जाशु जनकं प्रीतं प्रीतमनास्तदा॥ ३८॥
evamukto munivaraḥ praśasya puruṣarṣabham. visasarjāśu janakaṃ prītaṃ prītamanāstadā.. 38..
एवमुक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः। प्रदक्षिणं चकाराशु सोपाध्यायः सबान्धवः॥ ३९॥
evamuktvā muniśreṣṭhaṃ vaideho mithilādhipaḥ. pradakṣiṇaṃ cakārāśu sopādhyāyaḥ sabāndhavaḥ.. 39..
विश्वामित्रोऽपि धर्मात्मा सहरामः सलक्ष्मणः। स्ववासमभिचक्राम पूज्यमानो महात्मभिः॥ ४०॥
viśvāmitro'pi dharmātmā saharāmaḥ salakṣmaṇaḥ. svavāsamabhicakrāma pūjyamāno mahātmabhiḥ.. 40..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चषष्ठितमः सर्गः ॥१-६५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe pañcaṣaṣṭhitamaḥ sargaḥ ..1-65..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In