श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्षष्ठितमः सर्गः ॥१-६६॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe ṣaṭṣaṣṭhitamaḥ sargaḥ ||1-66||
ततः प्रभाते विमले कृतकर्मा नराधिपः। विश्वामित्रं महात्मानमाजुहाव सराघवम्॥ १॥
tataḥ prabhāte vimale kṛtakarmā narādhipaḥ|viśvāmitraṃ mahātmānamājuhāva sarāghavam|| 1||
तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा। राघवौ च महात्मानौ तदा वाक्यमुवाच ह॥ २॥
tamarcayitvā dharmātmā śāstradṛṣṭena karmaṇā|rāghavau ca mahātmānau tadā vākyamuvāca ha|| 2||
भगवन् स्वागतं तेऽस्तु किं करोमि तवानघ। भवानाज्ञापयतु मामाज्ञाप्यो भवता ह्यहम्॥ ३॥
bhagavan svāgataṃ te'stu kiṃ karomi tavānagha|bhavānājñāpayatu māmājñāpyo bhavatā hyaham|| 3||
एवमुक्तः स धर्मात्मा जनकेन महात्मना। प्रत्युवाच मुनिश्रेष्ठो वाक्यं वाक्यविशारदः॥ ४॥
evamuktaḥ sa dharmātmā janakena mahātmanā|pratyuvāca muniśreṣṭho vākyaṃ vākyaviśāradaḥ|| 4||
पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ। द्रष्टुकामौ धनुःश्रेष्ठं यदेतत्त्वयि तिष्ठति॥ ५॥
putrau daśarathasyemau kṣatriyau lokaviśrutau|draṣṭukāmau dhanuḥśreṣṭhaṃ yadetattvayi tiṣṭhati|| 5||
एतद् दर्शय भद्रं ते कृतकामौ नृपात्मजौ। दर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः॥ ६॥
etad darśaya bhadraṃ te kṛtakāmau nṛpātmajau|darśanādasya dhanuṣo yatheṣṭaṃ pratiyāsyataḥ|| 6||
एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम्। श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति॥ ७॥
evamuktastu janakaḥ pratyuvāca mahāmunim|śrūyatāmasya dhanuṣo yadarthamiha tiṣṭhati|| 7||
देवरात इति ख्यातो निमेर्ज्येष्ठो महीपतिः। न्यासोऽयं तस्य भगवन् हस्ते दत्तो महात्मनः॥ ८॥
devarāta iti khyāto nimerjyeṣṭho mahīpatiḥ|nyāso'yaṃ tasya bhagavan haste datto mahātmanaḥ|| 8||
दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान्। विध्वंस्य त्रिदशान् रोषात् सलीलमिदमब्रवीत्॥ ९॥
dakṣayajñavadhe pūrvaṃ dhanurāyamya vīryavān|vidhvaṃsya tridaśān roṣāt salīlamidamabravīt|| 9||
यस्माद् भागार्थिनो भागं नाकल्पयत मे सुराः। वरांगानि महार्हाणि धनुषा शातयामि वः॥ १०॥
yasmād bhāgārthino bhāgaṃ nākalpayata me surāḥ|varāṃgāni mahārhāṇi dhanuṣā śātayāmi vaḥ|| 10||
ततो विमनसः सर्वे देवा वै मुनिपुंगव। प्रसादयन्त देवेशं तेषां प्रीतोऽभवद् भवः॥ ११॥
tato vimanasaḥ sarve devā vai munipuṃgava|prasādayanta deveśaṃ teṣāṃ prīto'bhavad bhavaḥ|| 11||
प्रीतियुक्तस्तु सर्वेषां ददौ तेषां महात्मनाम्। तदेतद् देवदेवस्य धनूरत्नं महात्मनः॥ १२॥
prītiyuktastu sarveṣāṃ dadau teṣāṃ mahātmanām|tadetad devadevasya dhanūratnaṃ mahātmanaḥ|| 12||
न्यासभूतं तदा न्यस्तमस्माकं पूर्वजे विभौ। अथ मे कृषतः क्षेत्रं लांगलादुत्थिता ततः॥ १३॥
nyāsabhūtaṃ tadā nyastamasmākaṃ pūrvaje vibhau|atha me kṛṣataḥ kṣetraṃ lāṃgalādutthitā tataḥ|| 13||
क्षेत्रं शोधयता लब्धा नाम्ना सीतेति विश्रुता। भूतलादुत्थिता सा तु व्यवर्धत ममात्मजा॥ १४॥
kṣetraṃ śodhayatā labdhā nāmnā sīteti viśrutā|bhūtalādutthitā sā tu vyavardhata mamātmajā|| 14||
वीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा। भूतलादुत्थितां तां तु वर्धमानां ममात्मजाम्॥ १५॥
vīryaśulketi me kanyā sthāpiteyamayonijā|bhūtalādutthitāṃ tāṃ tu vardhamānāṃ mamātmajām|| 15||
वरयामासुरागत्य राजानो मुनिपुंगव। तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम्॥ १६॥
varayāmāsurāgatya rājāno munipuṃgava|teṣāṃ varayatāṃ kanyāṃ sarveṣāṃ pṛthivīkṣitām|| 16||
वीर्यशुल्केति भगवन् न ददामि सुतामहम्। ततः सर्वे नृपतयः समेत्य मुनिपुंगव॥ १७॥
vīryaśulketi bhagavan na dadāmi sutāmaham|tataḥ sarve nṛpatayaḥ sametya munipuṃgava|| 17||
मिथिलामप्युपागम्य वीर्यं जिज्ञासवस्तदा। तेषां जिज्ञासमानानां शैवं धनुरुपाहृतम्॥ १८॥
mithilāmapyupāgamya vīryaṃ jijñāsavastadā|teṣāṃ jijñāsamānānāṃ śaivaṃ dhanurupāhṛtam|| 18||
न शेकुर्ग्रहणे तस्य धनुषस्तोलनेऽपि वा। तेषां वीर्यवतां वीर्यमल्पं ज्ञात्वा महामुने॥ १९॥
na śekurgrahaṇe tasya dhanuṣastolane'pi vā|teṣāṃ vīryavatāṃ vīryamalpaṃ jñātvā mahāmune|| 19||
प्रत्याख्याता नृपतयस्तन्निबोध तपोधन। ततः परमकोपेन राजानो मुनिपुंगव॥ २०॥
pratyākhyātā nṛpatayastannibodha tapodhana|tataḥ paramakopena rājāno munipuṃgava|| 20||
अरुन्धन् मिथिलां सर्वे वीर्यसंदेहमागताः। आत्मानमवधूतं मे विज्ञाय नृपपुंगवाः॥ २१॥
arundhan mithilāṃ sarve vīryasaṃdehamāgatāḥ|ātmānamavadhūtaṃ me vijñāya nṛpapuṃgavāḥ|| 21||
रोषेण महताविष्टाः पीडयन् मिथिलां पुरीम्। ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः॥ २२॥
roṣeṇa mahatāviṣṭāḥ pīḍayan mithilāṃ purīm|tataḥ saṃvatsare pūrṇe kṣayaṃ yātāni sarvaśaḥ|| 22||
साधनानि मुनिश्रेष्ठ ततोऽहं भृशदुःखितः। ततो देवगणान् सर्वांस्तपसाहं प्रसादयम्॥ २३॥
sādhanāni muniśreṣṭha tato'haṃ bhṛśaduḥkhitaḥ|tato devagaṇān sarvāṃstapasāhaṃ prasādayam|| 23||
ददुश्च परमप्रीताश्चतुरंगबलं सुराः। ततो भग्ना नृपतयो हन्यमाना दिशो ययुः॥ २४॥
daduśca paramaprītāścaturaṃgabalaṃ surāḥ|tato bhagnā nṛpatayo hanyamānā diśo yayuḥ|| 24||
अवीर्या वीर्यसंदिग्धाः सामात्याः पापकारिणः। तदेतन्मुनिशार्दूल धनुः परमभास्वरम्॥ २५॥
avīryā vīryasaṃdigdhāḥ sāmātyāḥ pāpakāriṇaḥ|tadetanmuniśārdūla dhanuḥ paramabhāsvaram|| 25||
रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत। यद्यस्य धनुषो रामः कुर्यादारोपणं मुने। सुतामयोनिजां सीतां दद्यां दाशरथेरहम्॥ २६॥
rāmalakṣmaṇayoścāpi darśayiṣyāmi suvrata|yadyasya dhanuṣo rāmaḥ kuryādāropaṇaṃ mune|sutāmayonijāṃ sītāṃ dadyāṃ dāśaratheraham|| 26||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्षष्ठितमः सर्गः ॥१-६६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ṣaṭṣaṣṭhitamaḥ sargaḥ ||1-66||