This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्षष्ठितमः सर्गः ॥१-६६॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe ṣaṭṣaṣṭhitamaḥ sargaḥ ..1-66..
ततः प्रभाते विमले कृतकर्मा नराधिपः। विश्वामित्रं महात्मानमाजुहाव सराघवम्॥ १॥
tataḥ prabhāte vimale kṛtakarmā narādhipaḥ. viśvāmitraṃ mahātmānamājuhāva sarāghavam.. 1..
तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा। राघवौ च महात्मानौ तदा वाक्यमुवाच ह॥ २॥
tamarcayitvā dharmātmā śāstradṛṣṭena karmaṇā. rāghavau ca mahātmānau tadā vākyamuvāca ha.. 2..
भगवन् स्वागतं तेऽस्तु किं करोमि तवानघ। भवानाज्ञापयतु मामाज्ञाप्यो भवता ह्यहम्॥ ३॥
bhagavan svāgataṃ te'stu kiṃ karomi tavānagha. bhavānājñāpayatu māmājñāpyo bhavatā hyaham.. 3..
एवमुक्तः स धर्मात्मा जनकेन महात्मना। प्रत्युवाच मुनिश्रेष्ठो वाक्यं वाक्यविशारदः॥ ४॥
evamuktaḥ sa dharmātmā janakena mahātmanā. pratyuvāca muniśreṣṭho vākyaṃ vākyaviśāradaḥ.. 4..
पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ। द्रष्टुकामौ धनुःश्रेष्ठं यदेतत्त्वयि तिष्ठति॥ ५॥
putrau daśarathasyemau kṣatriyau lokaviśrutau. draṣṭukāmau dhanuḥśreṣṭhaṃ yadetattvayi tiṣṭhati.. 5..
एतद् दर्शय भद्रं ते कृतकामौ नृपात्मजौ। दर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः॥ ६॥
etad darśaya bhadraṃ te kṛtakāmau nṛpātmajau. darśanādasya dhanuṣo yatheṣṭaṃ pratiyāsyataḥ.. 6..
एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम्। श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति॥ ७॥
evamuktastu janakaḥ pratyuvāca mahāmunim. śrūyatāmasya dhanuṣo yadarthamiha tiṣṭhati.. 7..
देवरात इति ख्यातो निमेर्ज्येष्ठो महीपतिः। न्यासोऽयं तस्य भगवन् हस्ते दत्तो महात्मनः॥ ८॥
devarāta iti khyāto nimerjyeṣṭho mahīpatiḥ. nyāso'yaṃ tasya bhagavan haste datto mahātmanaḥ.. 8..
दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान्। विध्वंस्य त्रिदशान् रोषात् सलीलमिदमब्रवीत्॥ ९॥
dakṣayajñavadhe pūrvaṃ dhanurāyamya vīryavān. vidhvaṃsya tridaśān roṣāt salīlamidamabravīt.. 9..
यस्माद् भागार्थिनो भागं नाकल्पयत मे सुराः। वरांगानि महार्हाणि धनुषा शातयामि वः॥ १०॥
yasmād bhāgārthino bhāgaṃ nākalpayata me surāḥ. varāṃgāni mahārhāṇi dhanuṣā śātayāmi vaḥ.. 10..
ततो विमनसः सर्वे देवा वै मुनिपुंगव। प्रसादयन्त देवेशं तेषां प्रीतोऽभवद् भवः॥ ११॥
tato vimanasaḥ sarve devā vai munipuṃgava. prasādayanta deveśaṃ teṣāṃ prīto'bhavad bhavaḥ.. 11..
प्रीतियुक्तस्तु सर्वेषां ददौ तेषां महात्मनाम्। तदेतद् देवदेवस्य धनूरत्नं महात्मनः॥ १२॥
prītiyuktastu sarveṣāṃ dadau teṣāṃ mahātmanām. tadetad devadevasya dhanūratnaṃ mahātmanaḥ.. 12..
न्यासभूतं तदा न्यस्तमस्माकं पूर्वजे विभौ। अथ मे कृषतः क्षेत्रं लांगलादुत्थिता ततः॥ १३॥
nyāsabhūtaṃ tadā nyastamasmākaṃ pūrvaje vibhau. atha me kṛṣataḥ kṣetraṃ lāṃgalādutthitā tataḥ.. 13..
क्षेत्रं शोधयता लब्धा नाम्ना सीतेति विश्रुता। भूतलादुत्थिता सा तु व्यवर्धत ममात्मजा॥ १४॥
kṣetraṃ śodhayatā labdhā nāmnā sīteti viśrutā. bhūtalādutthitā sā tu vyavardhata mamātmajā.. 14..
वीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा। भूतलादुत्थितां तां तु वर्धमानां ममात्मजाम्॥ १५॥
vīryaśulketi me kanyā sthāpiteyamayonijā. bhūtalādutthitāṃ tāṃ tu vardhamānāṃ mamātmajām.. 15..
वरयामासुरागत्य राजानो मुनिपुंगव। तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम्॥ १६॥
varayāmāsurāgatya rājāno munipuṃgava. teṣāṃ varayatāṃ kanyāṃ sarveṣāṃ pṛthivīkṣitām.. 16..
वीर्यशुल्केति भगवन् न ददामि सुतामहम्। ततः सर्वे नृपतयः समेत्य मुनिपुंगव॥ १७॥
vīryaśulketi bhagavan na dadāmi sutāmaham. tataḥ sarve nṛpatayaḥ sametya munipuṃgava.. 17..
मिथिलामप्युपागम्य वीर्यं जिज्ञासवस्तदा। तेषां जिज्ञासमानानां शैवं धनुरुपाहृतम्॥ १८॥
mithilāmapyupāgamya vīryaṃ jijñāsavastadā. teṣāṃ jijñāsamānānāṃ śaivaṃ dhanurupāhṛtam.. 18..
न शेकुर्ग्रहणे तस्य धनुषस्तोलनेऽपि वा। तेषां वीर्यवतां वीर्यमल्पं ज्ञात्वा महामुने॥ १९॥
na śekurgrahaṇe tasya dhanuṣastolane'pi vā. teṣāṃ vīryavatāṃ vīryamalpaṃ jñātvā mahāmune.. 19..
प्रत्याख्याता नृपतयस्तन्निबोध तपोधन। ततः परमकोपेन राजानो मुनिपुंगव॥ २०॥
pratyākhyātā nṛpatayastannibodha tapodhana. tataḥ paramakopena rājāno munipuṃgava.. 20..
अरुन्धन् मिथिलां सर्वे वीर्यसंदेहमागताः। आत्मानमवधूतं मे विज्ञाय नृपपुंगवाः॥ २१॥
arundhan mithilāṃ sarve vīryasaṃdehamāgatāḥ. ātmānamavadhūtaṃ me vijñāya nṛpapuṃgavāḥ.. 21..
रोषेण महताविष्टाः पीडयन् मिथिलां पुरीम्। ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः॥ २२॥
roṣeṇa mahatāviṣṭāḥ pīḍayan mithilāṃ purīm. tataḥ saṃvatsare pūrṇe kṣayaṃ yātāni sarvaśaḥ.. 22..
साधनानि मुनिश्रेष्ठ ततोऽहं भृशदुःखितः। ततो देवगणान् सर्वांस्तपसाहं प्रसादयम्॥ २३॥
sādhanāni muniśreṣṭha tato'haṃ bhṛśaduḥkhitaḥ. tato devagaṇān sarvāṃstapasāhaṃ prasādayam.. 23..
ददुश्च परमप्रीताश्चतुरंगबलं सुराः। ततो भग्ना नृपतयो हन्यमाना दिशो ययुः॥ २४॥
daduśca paramaprītāścaturaṃgabalaṃ surāḥ. tato bhagnā nṛpatayo hanyamānā diśo yayuḥ.. 24..
अवीर्या वीर्यसंदिग्धाः सामात्याः पापकारिणः। तदेतन्मुनिशार्दूल धनुः परमभास्वरम्॥ २५॥
avīryā vīryasaṃdigdhāḥ sāmātyāḥ pāpakāriṇaḥ. tadetanmuniśārdūla dhanuḥ paramabhāsvaram.. 25..
रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत। यद्यस्य धनुषो रामः कुर्यादारोपणं मुने। सुतामयोनिजां सीतां दद्यां दाशरथेरहम्॥ २६॥
rāmalakṣmaṇayoścāpi darśayiṣyāmi suvrata. yadyasya dhanuṣo rāmaḥ kuryādāropaṇaṃ mune. sutāmayonijāṃ sītāṃ dadyāṃ dāśaratheraham.. 26..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्षष्ठितमः सर्गः ॥१-६६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ṣaṭṣaṣṭhitamaḥ sargaḥ ..1-66..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In