This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 67

Rama's Breaking of Bow

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तषष्ठितमः सर्गः ॥१-६७॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe saptaṣaṣṭhitamaḥ sargaḥ ||1-67||

Kanda : Bala Kanda

Sarga :   67

Shloka :   0

जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः। धनुर्दर्शय रामाय इति होवाच पार्थिवम्॥ १॥
janakasya vacaḥ śrutvā viśvāmitro mahāmuniḥ|dhanurdarśaya rāmāya iti hovāca pārthivam|| 1||

Kanda : Bala Kanda

Sarga :   67

Shloka :   1

ततः स राजा जनकः सचिवान् व्यादिदेश ह। धनुरानीयतां दिव्यं गन्धमाल्यानुलेपितम्॥ २॥
tataḥ sa rājā janakaḥ sacivān vyādideśa ha|dhanurānīyatāṃ divyaṃ gandhamālyānulepitam|| 2||

Kanda : Bala Kanda

Sarga :   67

Shloka :   2

जनकेन समादिष्टाः सचिवाः प्राविशन् पुरम्। तद्धनुः पुरतः कृत्वा निर्जग्मुरमितौजसः॥ ३॥
janakena samādiṣṭāḥ sacivāḥ prāviśan puram|taddhanuḥ purataḥ kṛtvā nirjagmuramitaujasaḥ|| 3||

Kanda : Bala Kanda

Sarga :   67

Shloka :   3

नृणां शतानि पञ्चाशद् व्यायतानां महात्मनाम्। मञ्जूषामष्टचक्रां तां समूहुस्ते कथंचन॥ ४॥
nṛṇāṃ śatāni pañcāśad vyāyatānāṃ mahātmanām|mañjūṣāmaṣṭacakrāṃ tāṃ samūhuste kathaṃcana|| 4||

Kanda : Bala Kanda

Sarga :   67

Shloka :   4

तामादाय सुमञ्जूषामायसीं यत्र तद्धनुः। सुरोपमं ते जनकमूचुर्नृपतिमन्त्रिणः॥ ५॥
tāmādāya sumañjūṣāmāyasīṃ yatra taddhanuḥ|suropamaṃ te janakamūcurnṛpatimantriṇaḥ|| 5||

Kanda : Bala Kanda

Sarga :   67

Shloka :   5

इदं धनुर्वरं राजन् पूजितं सर्वराजभिः। मिथिलाधिप राजेन्द्र दर्शनीयं यदीच्छसि॥ ६॥
idaṃ dhanurvaraṃ rājan pūjitaṃ sarvarājabhiḥ|mithilādhipa rājendra darśanīyaṃ yadīcchasi|| 6||

Kanda : Bala Kanda

Sarga :   67

Shloka :   6

तेषां नृपो वचः श्रुत्वा कृताञ्जलिरभाषत। विश्वामित्रं महात्मानं तावुभौ रामलक्ष्मणौ॥ ७॥
teṣāṃ nṛpo vacaḥ śrutvā kṛtāñjalirabhāṣata|viśvāmitraṃ mahātmānaṃ tāvubhau rāmalakṣmaṇau|| 7||

Kanda : Bala Kanda

Sarga :   67

Shloka :   7

इदं धनुर्वरं ब्रह्मञ्जनकैरभिपूजितम्। राजभिश्च महावीर्यैरशक्तैः पूरितं तदा॥ ८॥
idaṃ dhanurvaraṃ brahmañjanakairabhipūjitam|rājabhiśca mahāvīryairaśaktaiḥ pūritaṃ tadā|| 8||

Kanda : Bala Kanda

Sarga :   67

Shloka :   8

नैतत् सुरगणाः सर्वे सासुरा न च राक्षसाः। गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः॥ ९॥
naitat suragaṇāḥ sarve sāsurā na ca rākṣasāḥ|gandharvayakṣapravarāḥ sakinnaramahoragāḥ|| 9||

Kanda : Bala Kanda

Sarga :   67

Shloka :   9

क्व गतिर्मानुषाणां च धनुषोऽस्य प्रपूरणे। आरोपणे समायोगे वेपने तोलने तथा॥ १०॥
kva gatirmānuṣāṇāṃ ca dhanuṣo'sya prapūraṇe|āropaṇe samāyoge vepane tolane tathā|| 10||

Kanda : Bala Kanda

Sarga :   67

Shloka :   10

तदेतद् धनुषां श्रेष्ठमानीतं मुनिपुंगव। दर्शयैतन्महाभाग अनयो राजपुत्रयोः॥ ११॥
tadetad dhanuṣāṃ śreṣṭhamānītaṃ munipuṃgava|darśayaitanmahābhāga anayo rājaputrayoḥ|| 11||

Kanda : Bala Kanda

Sarga :   67

Shloka :   11

विश्वामित्रः सरामस्तु श्रुत्वा जनकभाषितम्। वत्स राम धनुः पश्य इति राघवमब्रवीत्॥ १२॥
viśvāmitraḥ sarāmastu śrutvā janakabhāṣitam|vatsa rāma dhanuḥ paśya iti rāghavamabravīt|| 12||

Kanda : Bala Kanda

Sarga :   67

Shloka :   12

महर्षेर्वचनाद् रामो यत्र तिष्ठति तद्धनुः। मञ्जूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत्॥ १३॥
maharṣervacanād rāmo yatra tiṣṭhati taddhanuḥ|mañjūṣāṃ tāmapāvṛtya dṛṣṭvā dhanurathābravīt|| 13||

Kanda : Bala Kanda

Sarga :   67

Shloka :   13

इदं धनुर्वरं दिव्यं संस्पृशामीह पाणिना। यत्नवांश्च भविष्यामि तोलने पूरणेऽपि वा॥ १४॥
idaṃ dhanurvaraṃ divyaṃ saṃspṛśāmīha pāṇinā|yatnavāṃśca bhaviṣyāmi tolane pūraṇe'pi vā|| 14||

Kanda : Bala Kanda

Sarga :   67

Shloka :   14

बाढमित्यब्रवीद् राजा मुनिश्च समभाषत। लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः॥ १५॥
bāḍhamityabravīd rājā muniśca samabhāṣata|līlayā sa dhanurmadhye jagrāha vacanānmuneḥ|| 15||

Kanda : Bala Kanda

Sarga :   67

Shloka :   15

पश्यतां नृसहस्राणां बहूनां रघुनन्दनः। आरोपयत् स धर्मात्मा सलीलमिव तद्धनुः॥ १६॥
paśyatāṃ nṛsahasrāṇāṃ bahūnāṃ raghunandanaḥ|āropayat sa dharmātmā salīlamiva taddhanuḥ|| 16||

Kanda : Bala Kanda

Sarga :   67

Shloka :   16

आरोपयित्वा मौर्वीं च पूरयामास तद्धनुः। तद् बभञ्ज धनुर्मध्ये नरश्रेष्ठो महायशाः॥ १७॥
āropayitvā maurvīṃ ca pūrayāmāsa taddhanuḥ|tad babhañja dhanurmadhye naraśreṣṭho mahāyaśāḥ|| 17||

Kanda : Bala Kanda

Sarga :   67

Shloka :   17

तस्य शब्दो महानासीन्निर्घातसमनिःस्वनः। भूमिकम्पश्च सुमहान् पर्वतस्येव दीर्यतः॥ १८॥
tasya śabdo mahānāsīnnirghātasamaniḥsvanaḥ|bhūmikampaśca sumahān parvatasyeva dīryataḥ|| 18||

Kanda : Bala Kanda

Sarga :   67

Shloka :   18

निपेतुश्च नराः सर्वे तेन शब्देन मोहिताः। वर्जयित्वा मुनिवरं राजानं तौ च राघवौ॥ १९॥
nipetuśca narāḥ sarve tena śabdena mohitāḥ|varjayitvā munivaraṃ rājānaṃ tau ca rāghavau|| 19||

Kanda : Bala Kanda

Sarga :   67

Shloka :   19

प्रत्याश्वस्ते जने तस्मिन् राजा विगतसाध्वसः। उवाच प्राञ्जलिर्वाक्यं वाक्यज्ञो मुनिपुंगवम्॥ २०॥
pratyāśvaste jane tasmin rājā vigatasādhvasaḥ|uvāca prāñjalirvākyaṃ vākyajño munipuṃgavam|| 20||

Kanda : Bala Kanda

Sarga :   67

Shloka :   20

भगवन् दृष्टवीर्यो मे रामो दशरथात्मजः। अत्यद्भुतमचिन्त्यं च अतर्कितमिदं मया॥ २१॥
bhagavan dṛṣṭavīryo me rāmo daśarathātmajaḥ|atyadbhutamacintyaṃ ca atarkitamidaṃ mayā|| 21||

Kanda : Bala Kanda

Sarga :   67

Shloka :   21

जनकानां कुले कीर्तिमाहरिष्यति मे सुता। सीता भर्तारमासाद्य रामं दशरथात्मजम्॥ २२॥
janakānāṃ kule kīrtimāhariṣyati me sutā|sītā bhartāramāsādya rāmaṃ daśarathātmajam|| 22||

Kanda : Bala Kanda

Sarga :   67

Shloka :   22

मम सत्या प्रतिज्ञा सा वीर्यशुल्केति कौशिक। सीता प्राणैर्बहुमता देया रामाय मे सुता॥ २३॥
mama satyā pratijñā sā vīryaśulketi kauśika|sītā prāṇairbahumatā deyā rāmāya me sutā|| 23||

Kanda : Bala Kanda

Sarga :   67

Shloka :   23

भवतोऽनुमते ब्रह्मन् शीघ्रं गच्छन्तु मन्त्रिणः। मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः॥ २४॥
bhavato'numate brahman śīghraṃ gacchantu mantriṇaḥ|mama kauśika bhadraṃ te ayodhyāṃ tvaritā rathaiḥ|| 24||

Kanda : Bala Kanda

Sarga :   67

Shloka :   24

राजानं प्रश्रितैर्वाक्यैरानयन्तु पुरं मम। प्रदानं वीर्यशुल्कायाः कथयन्तु च सर्वशः॥ २५॥
rājānaṃ praśritairvākyairānayantu puraṃ mama|pradānaṃ vīryaśulkāyāḥ kathayantu ca sarvaśaḥ|| 25||

Kanda : Bala Kanda

Sarga :   67

Shloka :   25

मुनिगुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै। प्रीतियुक्तं तु राजानमानयन्तु सुशीघ्रगाः॥ २६॥
muniguptau ca kākutsthau kathayantu nṛpāya vai|prītiyuktaṃ tu rājānamānayantu suśīghragāḥ|| 26||

Kanda : Bala Kanda

Sarga :   67

Shloka :   26

कौशिकस्तु तथेत्याह राजा चाभाष्य मन्त्रिणः। अयोध्यां प्रेषयामास धर्मात्मा कृतशासनान्। यथावृत्तं समाख्यातुमानेतुं च नृपं तथा॥ २७॥
kauśikastu tathetyāha rājā cābhāṣya mantriṇaḥ|ayodhyāṃ preṣayāmāsa dharmātmā kṛtaśāsanān|yathāvṛttaṃ samākhyātumānetuṃ ca nṛpaṃ tathā|| 27||

Kanda : Bala Kanda

Sarga :   67

Shloka :   27

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तषष्ठितमः सर्गः ॥१-६७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe saptaṣaṣṭhitamaḥ sargaḥ ||1-67||

Kanda : Bala Kanda

Sarga :   67

Shloka :   28

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In