This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तषष्ठितमः सर्गः ॥१-६७॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe saptaṣaṣṭhitamaḥ sargaḥ ..1-67..
जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः। धनुर्दर्शय रामाय इति होवाच पार्थिवम्॥ १॥
janakasya vacaḥ śrutvā viśvāmitro mahāmuniḥ. dhanurdarśaya rāmāya iti hovāca pārthivam.. 1..
ततः स राजा जनकः सचिवान् व्यादिदेश ह। धनुरानीयतां दिव्यं गन्धमाल्यानुलेपितम्॥ २॥
tataḥ sa rājā janakaḥ sacivān vyādideśa ha. dhanurānīyatāṃ divyaṃ gandhamālyānulepitam.. 2..
जनकेन समादिष्टाः सचिवाः प्राविशन् पुरम्। तद्धनुः पुरतः कृत्वा निर्जग्मुरमितौजसः॥ ३॥
janakena samādiṣṭāḥ sacivāḥ prāviśan puram. taddhanuḥ purataḥ kṛtvā nirjagmuramitaujasaḥ.. 3..
नृणां शतानि पञ्चाशद् व्यायतानां महात्मनाम्। मञ्जूषामष्टचक्रां तां समूहुस्ते कथंचन॥ ४॥
nṛṇāṃ śatāni pañcāśad vyāyatānāṃ mahātmanām. mañjūṣāmaṣṭacakrāṃ tāṃ samūhuste kathaṃcana.. 4..
तामादाय सुमञ्जूषामायसीं यत्र तद्धनुः। सुरोपमं ते जनकमूचुर्नृपतिमन्त्रिणः॥ ५॥
tāmādāya sumañjūṣāmāyasīṃ yatra taddhanuḥ. suropamaṃ te janakamūcurnṛpatimantriṇaḥ.. 5..
इदं धनुर्वरं राजन् पूजितं सर्वराजभिः। मिथिलाधिप राजेन्द्र दर्शनीयं यदीच्छसि॥ ६॥
idaṃ dhanurvaraṃ rājan pūjitaṃ sarvarājabhiḥ. mithilādhipa rājendra darśanīyaṃ yadīcchasi.. 6..
तेषां नृपो वचः श्रुत्वा कृताञ्जलिरभाषत। विश्वामित्रं महात्मानं तावुभौ रामलक्ष्मणौ॥ ७॥
teṣāṃ nṛpo vacaḥ śrutvā kṛtāñjalirabhāṣata. viśvāmitraṃ mahātmānaṃ tāvubhau rāmalakṣmaṇau.. 7..
इदं धनुर्वरं ब्रह्मञ्जनकैरभिपूजितम्। राजभिश्च महावीर्यैरशक्तैः पूरितं तदा॥ ८॥
idaṃ dhanurvaraṃ brahmañjanakairabhipūjitam. rājabhiśca mahāvīryairaśaktaiḥ pūritaṃ tadā.. 8..
नैतत् सुरगणाः सर्वे सासुरा न च राक्षसाः। गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः॥ ९॥
naitat suragaṇāḥ sarve sāsurā na ca rākṣasāḥ. gandharvayakṣapravarāḥ sakinnaramahoragāḥ.. 9..
क्व गतिर्मानुषाणां च धनुषोऽस्य प्रपूरणे। आरोपणे समायोगे वेपने तोलने तथा॥ १०॥
kva gatirmānuṣāṇāṃ ca dhanuṣo'sya prapūraṇe. āropaṇe samāyoge vepane tolane tathā.. 10..
तदेतद् धनुषां श्रेष्ठमानीतं मुनिपुंगव। दर्शयैतन्महाभाग अनयो राजपुत्रयोः॥ ११॥
tadetad dhanuṣāṃ śreṣṭhamānītaṃ munipuṃgava. darśayaitanmahābhāga anayo rājaputrayoḥ.. 11..
विश्वामित्रः सरामस्तु श्रुत्वा जनकभाषितम्। वत्स राम धनुः पश्य इति राघवमब्रवीत्॥ १२॥
viśvāmitraḥ sarāmastu śrutvā janakabhāṣitam. vatsa rāma dhanuḥ paśya iti rāghavamabravīt.. 12..
महर्षेर्वचनाद् रामो यत्र तिष्ठति तद्धनुः। मञ्जूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत्॥ १३॥
maharṣervacanād rāmo yatra tiṣṭhati taddhanuḥ. mañjūṣāṃ tāmapāvṛtya dṛṣṭvā dhanurathābravīt.. 13..
इदं धनुर्वरं दिव्यं संस्पृशामीह पाणिना। यत्नवांश्च भविष्यामि तोलने पूरणेऽपि वा॥ १४॥
idaṃ dhanurvaraṃ divyaṃ saṃspṛśāmīha pāṇinā. yatnavāṃśca bhaviṣyāmi tolane pūraṇe'pi vā.. 14..
बाढमित्यब्रवीद् राजा मुनिश्च समभाषत। लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः॥ १५॥
bāḍhamityabravīd rājā muniśca samabhāṣata. līlayā sa dhanurmadhye jagrāha vacanānmuneḥ.. 15..
पश्यतां नृसहस्राणां बहूनां रघुनन्दनः। आरोपयत् स धर्मात्मा सलीलमिव तद्धनुः॥ १६॥
paśyatāṃ nṛsahasrāṇāṃ bahūnāṃ raghunandanaḥ. āropayat sa dharmātmā salīlamiva taddhanuḥ.. 16..
आरोपयित्वा मौर्वीं च पूरयामास तद्धनुः। तद् बभञ्ज धनुर्मध्ये नरश्रेष्ठो महायशाः॥ १७॥
āropayitvā maurvīṃ ca pūrayāmāsa taddhanuḥ. tad babhañja dhanurmadhye naraśreṣṭho mahāyaśāḥ.. 17..
तस्य शब्दो महानासीन्निर्घातसमनिःस्वनः। भूमिकम्पश्च सुमहान् पर्वतस्येव दीर्यतः॥ १८॥
tasya śabdo mahānāsīnnirghātasamaniḥsvanaḥ. bhūmikampaśca sumahān parvatasyeva dīryataḥ.. 18..
निपेतुश्च नराः सर्वे तेन शब्देन मोहिताः। वर्जयित्वा मुनिवरं राजानं तौ च राघवौ॥ १९॥
nipetuśca narāḥ sarve tena śabdena mohitāḥ. varjayitvā munivaraṃ rājānaṃ tau ca rāghavau.. 19..
प्रत्याश्वस्ते जने तस्मिन् राजा विगतसाध्वसः। उवाच प्राञ्जलिर्वाक्यं वाक्यज्ञो मुनिपुंगवम्॥ २०॥
pratyāśvaste jane tasmin rājā vigatasādhvasaḥ. uvāca prāñjalirvākyaṃ vākyajño munipuṃgavam.. 20..
भगवन् दृष्टवीर्यो मे रामो दशरथात्मजः। अत्यद्भुतमचिन्त्यं च अतर्कितमिदं मया॥ २१॥
bhagavan dṛṣṭavīryo me rāmo daśarathātmajaḥ. atyadbhutamacintyaṃ ca atarkitamidaṃ mayā.. 21..
जनकानां कुले कीर्तिमाहरिष्यति मे सुता। सीता भर्तारमासाद्य रामं दशरथात्मजम्॥ २२॥
janakānāṃ kule kīrtimāhariṣyati me sutā. sītā bhartāramāsādya rāmaṃ daśarathātmajam.. 22..
मम सत्या प्रतिज्ञा सा वीर्यशुल्केति कौशिक। सीता प्राणैर्बहुमता देया रामाय मे सुता॥ २३॥
mama satyā pratijñā sā vīryaśulketi kauśika. sītā prāṇairbahumatā deyā rāmāya me sutā.. 23..
भवतोऽनुमते ब्रह्मन् शीघ्रं गच्छन्तु मन्त्रिणः। मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः॥ २४॥
bhavato'numate brahman śīghraṃ gacchantu mantriṇaḥ. mama kauśika bhadraṃ te ayodhyāṃ tvaritā rathaiḥ.. 24..
राजानं प्रश्रितैर्वाक्यैरानयन्तु पुरं मम। प्रदानं वीर्यशुल्कायाः कथयन्तु च सर्वशः॥ २५॥
rājānaṃ praśritairvākyairānayantu puraṃ mama. pradānaṃ vīryaśulkāyāḥ kathayantu ca sarvaśaḥ.. 25..
मुनिगुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै। प्रीतियुक्तं तु राजानमानयन्तु सुशीघ्रगाः॥ २६॥
muniguptau ca kākutsthau kathayantu nṛpāya vai. prītiyuktaṃ tu rājānamānayantu suśīghragāḥ.. 26..
कौशिकस्तु तथेत्याह राजा चाभाष्य मन्त्रिणः। अयोध्यां प्रेषयामास धर्मात्मा कृतशासनान्। यथावृत्तं समाख्यातुमानेतुं च नृपं तथा॥ २७॥
kauśikastu tathetyāha rājā cābhāṣya mantriṇaḥ. ayodhyāṃ preṣayāmāsa dharmātmā kṛtaśāsanān. yathāvṛttaṃ samākhyātumānetuṃ ca nṛpaṃ tathā.. 27..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तषष्ठितमः सर्गः ॥१-६७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe saptaṣaṣṭhitamaḥ sargaḥ ..1-67..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In