This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 68

Dasaratha's Journey to Mithila

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टषष्ठितमः सर्गः ॥१-६८॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe aṣṭaṣaṣṭhitamaḥ sargaḥ ||1-68||

Kanda : Bala Kanda

Sarga :   68

Shloka :   0

जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाः। त्रिरात्रमुषिता मार्गे तेऽयोध्यां प्राविशन् पुरीम्॥ १॥
janakena samādiṣṭā dūtāste klāntavāhanāḥ|trirātramuṣitā mārge te'yodhyāṃ prāviśan purīm|| 1||

Kanda : Bala Kanda

Sarga :   68

Shloka :   1

ते राजवचनाद् गत्वा राजवेश्म प्रवेशिताः। ददृशुर्देवसंकाशं वृद्धं दशरथं नृपम्॥ २॥
te rājavacanād gatvā rājaveśma praveśitāḥ|dadṛśurdevasaṃkāśaṃ vṛddhaṃ daśarathaṃ nṛpam|| 2||

Kanda : Bala Kanda

Sarga :   68

Shloka :   2

बद्धाञ्जलिपुटाः सर्वे दूता विगतसाध्वसाः। राजानं प्रश्रितं वाक्यमब्रुवन् मधुराक्षरम्॥ ३॥
baddhāñjalipuṭāḥ sarve dūtā vigatasādhvasāḥ|rājānaṃ praśritaṃ vākyamabruvan madhurākṣaram|| 3||

Kanda : Bala Kanda

Sarga :   68

Shloka :   3

मैथिलो जनको राजा साग्निहोत्रपुरस्कृतः। मुहुर्मुहुर्मधुरया स्नेहसंरक्तया गिरा॥ ४॥
maithilo janako rājā sāgnihotrapuraskṛtaḥ|muhurmuhurmadhurayā snehasaṃraktayā girā|| 4||

Kanda : Bala Kanda

Sarga :   68

Shloka :   4

कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम्। जनकस्त्वां महाराज पृच्छते सपुरःसरम्॥ ५॥
kuśalaṃ cāvyayaṃ caiva sopādhyāyapurohitam|janakastvāṃ mahārāja pṛcchate sapuraḥsaram|| 5||

Kanda : Bala Kanda

Sarga :   68

Shloka :   5

पृष्ट्वा कुशलमव्यग्रं वैदेहो मिथिलाधिपः। कौशिकानुमते वाक्यं भवन्तमिदमब्रवीत्॥ ६॥
pṛṣṭvā kuśalamavyagraṃ vaideho mithilādhipaḥ|kauśikānumate vākyaṃ bhavantamidamabravīt|| 6||

Kanda : Bala Kanda

Sarga :   68

Shloka :   6

पूर्वं प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा। राजानश्च कृतामर्षा निर्वीर्या विमुखीकृताः॥ ७॥
pūrvaṃ pratijñā viditā vīryaśulkā mamātmajā|rājānaśca kṛtāmarṣā nirvīryā vimukhīkṛtāḥ|| 7||

Kanda : Bala Kanda

Sarga :   68

Shloka :   7

सेयं मम सुता राजन् विश्वामित्रपुरस्कृतैः। यदृच्छयागतै राजन् निर्जिता तव पुत्रकैः॥ ८॥
seyaṃ mama sutā rājan viśvāmitrapuraskṛtaiḥ|yadṛcchayāgatai rājan nirjitā tava putrakaiḥ|| 8||

Kanda : Bala Kanda

Sarga :   68

Shloka :   8

तच्च रत्नं धनुर्दिव्यं मध्ये भग्नं महात्मना। रामेण हि महाबाहो महत्यां जनसंसदि॥ ९॥
tacca ratnaṃ dhanurdivyaṃ madhye bhagnaṃ mahātmanā|rāmeṇa hi mahābāho mahatyāṃ janasaṃsadi|| 9||

Kanda : Bala Kanda

Sarga :   68

Shloka :   9

अस्मै देया मया सीता वीर्यशुल्का महात्मने। प्रतिज्ञां तर्तुमिच्छामि तदनुज्ञातुमर्हसि॥ १०॥
asmai deyā mayā sītā vīryaśulkā mahātmane|pratijñāṃ tartumicchāmi tadanujñātumarhasi|| 10||

Kanda : Bala Kanda

Sarga :   68

Shloka :   10

सोपाध्यायो महाराज पुरोहितपुरस्कृतः। शीघ्रमागच्छ भद्रं ते द्रष्टुमर्हसि राघवौ॥ ११॥
sopādhyāyo mahārāja purohitapuraskṛtaḥ|śīghramāgaccha bhadraṃ te draṣṭumarhasi rāghavau|| 11||

Kanda : Bala Kanda

Sarga :   68

Shloka :   11

प्रतिज्ञां मम राजेन्द्र निर्वर्तयितुमर्हसि। पुत्रयोरुभयोरेव प्रीतिं त्वमुपलप्स्यसे॥ १२॥
pratijñāṃ mama rājendra nirvartayitumarhasi|putrayorubhayoreva prītiṃ tvamupalapsyase|| 12||

Kanda : Bala Kanda

Sarga :   68

Shloka :   12

एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत्। विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः॥ १३॥
evaṃ videhādhipatirmadhuraṃ vākyamabravīt|viśvāmitrābhyanujñātaḥ śatānandamate sthitaḥ|| 13||

Kanda : Bala Kanda

Sarga :   68

Shloka :   13

दूतवाक्यं तु तच्छ्रुत्वा राजा परमहर्षितः। वसिष्ठं वामदेवं च मन्त्रिणश्चैवमब्रवीत्॥ १४॥
dūtavākyaṃ tu tacchrutvā rājā paramaharṣitaḥ|vasiṣṭhaṃ vāmadevaṃ ca mantriṇaścaivamabravīt|| 14||

Kanda : Bala Kanda

Sarga :   68

Shloka :   14

गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्धनः। लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ॥ १५॥
guptaḥ kuśikaputreṇa kausalyānandavardhanaḥ|lakṣmaṇena saha bhrātrā videheṣu vasatyasau|| 15||

Kanda : Bala Kanda

Sarga :   68

Shloka :   15

दृष्टवीर्यस्तु काकुत्स्थो जनकेन महात्मना। सम्प्रदानं सुतायास्तु राघवे कर्तुमिच्छति॥ १६॥
dṛṣṭavīryastu kākutstho janakena mahātmanā|sampradānaṃ sutāyāstu rāghave kartumicchati|| 16||

Kanda : Bala Kanda

Sarga :   68

Shloka :   16

यदि वो रोचते वृत्तं जनकस्य महात्मनः। पुरीं गच्छामहे शीघ्रं मा भूत् कालस्य पर्ययः॥ १७॥
yadi vo rocate vṛttaṃ janakasya mahātmanaḥ|purīṃ gacchāmahe śīghraṃ mā bhūt kālasya paryayaḥ|| 17||

Kanda : Bala Kanda

Sarga :   68

Shloka :   17

मन्त्रिणो बाढमित्याहुः सह सर्वैर्महर्षिभिः। सुप्रीतश्चाब्रवीद् राजा श्वो यात्रेति च मन्त्रिणः॥ १८॥
mantriṇo bāḍhamityāhuḥ saha sarvairmaharṣibhiḥ|suprītaścābravīd rājā śvo yātreti ca mantriṇaḥ|| 18||

Kanda : Bala Kanda

Sarga :   68

Shloka :   18

मन्त्रिणस्तु नरेन्द्रस्य रात्रिं परमसत्कृताः। ऊषुः प्रमुदिताः सर्वे गुणैः सर्वैः समन्विताः॥ १९॥
mantriṇastu narendrasya rātriṃ paramasatkṛtāḥ|ūṣuḥ pramuditāḥ sarve guṇaiḥ sarvaiḥ samanvitāḥ|| 19||

Kanda : Bala Kanda

Sarga :   68

Shloka :   19

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टषष्ठितमः सर्गः ॥१-६८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe aṣṭaṣaṣṭhitamaḥ sargaḥ ||1-68||

Kanda : Bala Kanda

Sarga :   68

Shloka :   20

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In