This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टषष्ठितमः सर्गः ॥१-६८॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe aṣṭaṣaṣṭhitamaḥ sargaḥ ..1-68..
जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाः। त्रिरात्रमुषिता मार्गे तेऽयोध्यां प्राविशन् पुरीम्॥ १॥
janakena samādiṣṭā dūtāste klāntavāhanāḥ. trirātramuṣitā mārge te'yodhyāṃ prāviśan purīm.. 1..
ते राजवचनाद् गत्वा राजवेश्म प्रवेशिताः। ददृशुर्देवसंकाशं वृद्धं दशरथं नृपम्॥ २॥
te rājavacanād gatvā rājaveśma praveśitāḥ. dadṛśurdevasaṃkāśaṃ vṛddhaṃ daśarathaṃ nṛpam.. 2..
बद्धाञ्जलिपुटाः सर्वे दूता विगतसाध्वसाः। राजानं प्रश्रितं वाक्यमब्रुवन् मधुराक्षरम्॥ ३॥
baddhāñjalipuṭāḥ sarve dūtā vigatasādhvasāḥ. rājānaṃ praśritaṃ vākyamabruvan madhurākṣaram.. 3..
मैथिलो जनको राजा साग्निहोत्रपुरस्कृतः। मुहुर्मुहुर्मधुरया स्नेहसंरक्तया गिरा॥ ४॥
maithilo janako rājā sāgnihotrapuraskṛtaḥ. muhurmuhurmadhurayā snehasaṃraktayā girā.. 4..
कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम्। जनकस्त्वां महाराज पृच्छते सपुरःसरम्॥ ५॥
kuśalaṃ cāvyayaṃ caiva sopādhyāyapurohitam. janakastvāṃ mahārāja pṛcchate sapuraḥsaram.. 5..
पृष्ट्वा कुशलमव्यग्रं वैदेहो मिथिलाधिपः। कौशिकानुमते वाक्यं भवन्तमिदमब्रवीत्॥ ६॥
pṛṣṭvā kuśalamavyagraṃ vaideho mithilādhipaḥ. kauśikānumate vākyaṃ bhavantamidamabravīt.. 6..
पूर्वं प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा। राजानश्च कृतामर्षा निर्वीर्या विमुखीकृताः॥ ७॥
pūrvaṃ pratijñā viditā vīryaśulkā mamātmajā. rājānaśca kṛtāmarṣā nirvīryā vimukhīkṛtāḥ.. 7..
सेयं मम सुता राजन् विश्वामित्रपुरस्कृतैः। यदृच्छयागतै राजन् निर्जिता तव पुत्रकैः॥ ८॥
seyaṃ mama sutā rājan viśvāmitrapuraskṛtaiḥ. yadṛcchayāgatai rājan nirjitā tava putrakaiḥ.. 8..
तच्च रत्नं धनुर्दिव्यं मध्ये भग्नं महात्मना। रामेण हि महाबाहो महत्यां जनसंसदि॥ ९॥
tacca ratnaṃ dhanurdivyaṃ madhye bhagnaṃ mahātmanā. rāmeṇa hi mahābāho mahatyāṃ janasaṃsadi.. 9..
अस्मै देया मया सीता वीर्यशुल्का महात्मने। प्रतिज्ञां तर्तुमिच्छामि तदनुज्ञातुमर्हसि॥ १०॥
asmai deyā mayā sītā vīryaśulkā mahātmane. pratijñāṃ tartumicchāmi tadanujñātumarhasi.. 10..
सोपाध्यायो महाराज पुरोहितपुरस्कृतः। शीघ्रमागच्छ भद्रं ते द्रष्टुमर्हसि राघवौ॥ ११॥
sopādhyāyo mahārāja purohitapuraskṛtaḥ. śīghramāgaccha bhadraṃ te draṣṭumarhasi rāghavau.. 11..
प्रतिज्ञां मम राजेन्द्र निर्वर्तयितुमर्हसि। पुत्रयोरुभयोरेव प्रीतिं त्वमुपलप्स्यसे॥ १२॥
pratijñāṃ mama rājendra nirvartayitumarhasi. putrayorubhayoreva prītiṃ tvamupalapsyase.. 12..
एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत्। विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः॥ १३॥
evaṃ videhādhipatirmadhuraṃ vākyamabravīt. viśvāmitrābhyanujñātaḥ śatānandamate sthitaḥ.. 13..
दूतवाक्यं तु तच्छ्रुत्वा राजा परमहर्षितः। वसिष्ठं वामदेवं च मन्त्रिणश्चैवमब्रवीत्॥ १४॥
dūtavākyaṃ tu tacchrutvā rājā paramaharṣitaḥ. vasiṣṭhaṃ vāmadevaṃ ca mantriṇaścaivamabravīt.. 14..
गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्धनः। लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ॥ १५॥
guptaḥ kuśikaputreṇa kausalyānandavardhanaḥ. lakṣmaṇena saha bhrātrā videheṣu vasatyasau.. 15..
दृष्टवीर्यस्तु काकुत्स्थो जनकेन महात्मना। सम्प्रदानं सुतायास्तु राघवे कर्तुमिच्छति॥ १६॥
dṛṣṭavīryastu kākutstho janakena mahātmanā. sampradānaṃ sutāyāstu rāghave kartumicchati.. 16..
यदि वो रोचते वृत्तं जनकस्य महात्मनः। पुरीं गच्छामहे शीघ्रं मा भूत् कालस्य पर्ययः॥ १७॥
yadi vo rocate vṛttaṃ janakasya mahātmanaḥ. purīṃ gacchāmahe śīghraṃ mā bhūt kālasya paryayaḥ.. 17..
मन्त्रिणो बाढमित्याहुः सह सर्वैर्महर्षिभिः। सुप्रीतश्चाब्रवीद् राजा श्वो यात्रेति च मन्त्रिणः॥ १८॥
mantriṇo bāḍhamityāhuḥ saha sarvairmaharṣibhiḥ. suprītaścābravīd rājā śvo yātreti ca mantriṇaḥ.. 18..
मन्त्रिणस्तु नरेन्द्रस्य रात्रिं परमसत्कृताः। ऊषुः प्रमुदिताः सर्वे गुणैः सर्वैः समन्विताः॥ १९॥
mantriṇastu narendrasya rātriṃ paramasatkṛtāḥ. ūṣuḥ pramuditāḥ sarve guṇaiḥ sarvaiḥ samanvitāḥ.. 19..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टषष्ठितमः सर्गः ॥१-६८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe aṣṭaṣaṣṭhitamaḥ sargaḥ ..1-68..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In