This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनसप्ततितमः सर्गः ॥१-६९॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe ekonasaptatitamaḥ sargaḥ ..1-69..
ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः। राजा दशरथो हृष्टः सुमन्त्रमिदमब्रवीत्॥ १॥
tato rātryāṃ vyatītāyāṃ sopādhyāyaḥ sabāndhavaḥ. rājā daśaratho hṛṣṭaḥ sumantramidamabravīt.. 1..
अद्य सर्वे धनाध्यक्षा धनमादाय पुष्कलम्। व्रजन्त्वग्रे सुविहिता नानारत्नसमन्विताः॥ २॥
adya sarve dhanādhyakṣā dhanamādāya puṣkalam. vrajantvagre suvihitā nānāratnasamanvitāḥ.. 2..
चतुरंगबलं चापि शीघ्रं निर्यातु सर्वशः। ममाज्ञासमकालं च यानं युग्यमनुत्तमम्॥ ३॥
caturaṃgabalaṃ cāpi śīghraṃ niryātu sarvaśaḥ. mamājñāsamakālaṃ ca yānaṃ yugyamanuttamam.. 3..
वसिष्ठो वामदेवश्च जाबालिरथ कश्यपः। मार्कण्डेयस्तु दीर्घायुर्ऋषिः कात्यायनस्तथा॥ ४॥
vasiṣṭho vāmadevaśca jābāliratha kaśyapaḥ. mārkaṇḍeyastu dīrghāyurṛṣiḥ kātyāyanastathā.. 4..
एते द्विजाः प्रयान्त्वग्रे स्यन्दनं योजयस्व मे। यथा कालात्ययो न स्याद् दूता हि त्वरयन्ति माम्॥ ५॥
ete dvijāḥ prayāntvagre syandanaṃ yojayasva me. yathā kālātyayo na syād dūtā hi tvarayanti mām.. 5..
वचनाच्च नरेन्द्रस्य सेना च चतुरंगिणी। राजानमृषिभिः सार्धं व्रजन्तं पृष्ठतोऽन्वयात्॥ ६॥
vacanācca narendrasya senā ca caturaṃgiṇī. rājānamṛṣibhiḥ sārdhaṃ vrajantaṃ pṛṣṭhato'nvayāt.. 6..
गत्वा चतुरहं मार्गं विदेहानभ्युपेयिवान्। राजा च जनकः श्रीमान् श्रुत्वा पूजामकल्पयत्॥ ७॥
gatvā caturahaṃ mārgaṃ videhānabhyupeyivān. rājā ca janakaḥ śrīmān śrutvā pūjāmakalpayat.. 7..
ततो राजानमासाद्य वृद्धं दशरथं नृपम्। मुदितो जनको राजा प्रहर्षं परमं ययौ॥ ८॥
tato rājānamāsādya vṛddhaṃ daśarathaṃ nṛpam. mudito janako rājā praharṣaṃ paramaṃ yayau.. 8..
उवाच वचनं श्रेष्ठो नरश्रेष्ठं मुदान्वितम्। स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव॥ ९॥
uvāca vacanaṃ śreṣṭho naraśreṣṭhaṃ mudānvitam. svāgataṃ te naraśreṣṭha diṣṭyā prāpto'si rāghava.. 9..
पुत्रयोरुभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम्। दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवानृषिः॥ १०॥
putrayorubhayoḥ prītiṃ lapsyase vīryanirjitām. diṣṭyā prāpto mahātejā vasiṣṭho bhagavānṛṣiḥ.. 10..
सह सर्वैर्द्विजश्रेष्ठैर्देवैरिव शतक्रतुः। दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम्॥ ११॥
saha sarvairdvijaśreṣṭhairdevairiva śatakratuḥ. diṣṭyā me nirjitā vighnā diṣṭyā me pūjitaṃ kulam.. 11..
राघवैः सह सम्बन्धाद् वीर्यश्रेष्ठैर्महाबलैः। श्वः प्रभाते नरेन्द्र त्वं संवर्तयितुमर्हसि॥ १२॥
rāghavaiḥ saha sambandhād vīryaśreṣṭhairmahābalaiḥ. śvaḥ prabhāte narendra tvaṃ saṃvartayitumarhasi.. 12..
यज्ञस्यान्ते नरश्रेष्ठ विवाहमृषिसत्तमैः। तस्य तद् वचनं श्रुत्वा ऋषिमध्ये नराधिपः॥ १३॥
yajñasyānte naraśreṣṭha vivāhamṛṣisattamaiḥ. tasya tad vacanaṃ śrutvā ṛṣimadhye narādhipaḥ.. 13..
वाक्यं वाक्यविदां श्रेष्ठः प्रत्युवाच महीपतिम्। प्रतिग्रहो दातृवशः श्रुतमेतन्मया पुरा॥ १४॥
vākyaṃ vākyavidāṃ śreṣṭhaḥ pratyuvāca mahīpatim. pratigraho dātṛvaśaḥ śrutametanmayā purā.. 14..
यथा वक्ष्यसि धर्मज्ञ तत् करिष्यामहे वयम्। तद् धर्मिष्ठं यशस्यं च वचनं सत्यवादिनः॥ १५॥
yathā vakṣyasi dharmajña tat kariṣyāmahe vayam. tad dharmiṣṭhaṃ yaśasyaṃ ca vacanaṃ satyavādinaḥ.. 15..
श्रुत्वा विदेहाधिपतिः परं विस्मयमागतः। ततः सर्वे मुनिगणाः परस्परसमागमे॥ १६॥
śrutvā videhādhipatiḥ paraṃ vismayamāgataḥ. tataḥ sarve munigaṇāḥ parasparasamāgame.. 16..
हर्षेण महता युक्तास्तां रात्रिमवसन् सुखम्। अथ रामो महातेजा लक्ष्मणेन समं ययौ॥ १७॥
harṣeṇa mahatā yuktāstāṃ rātrimavasan sukham. atha rāmo mahātejā lakṣmaṇena samaṃ yayau.. 17..
विश्वामित्रं पुरस्कृत्य पितुः पादावुपस्पृशन्। राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः॥ १८॥
viśvāmitraṃ puraskṛtya pituḥ pādāvupaspṛśan. rājā ca rāghavau putrau niśāmya pariharṣitaḥ.. 18..
जनकोऽपि महातेजाः क्रिया धर्मेण तत्त्ववित्। यज्ञस्य च सुताभ्यां च कृत्वा रात्रिमुवास ह॥ १९॥
janako'pi mahātejāḥ kriyā dharmeṇa tattvavit. yajñasya ca sutābhyāṃ ca kṛtvā rātrimuvāsa ha.. 19..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनसप्ततितमः सर्गः ॥१-६९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ekonasaptatitamaḥ sargaḥ ..1-69..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In