This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 69

Dasaratha at Mithila

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनसप्ततितमः सर्गः ॥१-६९॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe ekonasaptatitamaḥ sargaḥ ||1-69||

Kanda : Bala Kanda

Sarga :   69

Shloka :   0

ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः। राजा दशरथो हृष्टः सुमन्त्रमिदमब्रवीत्॥ १॥
tato rātryāṃ vyatītāyāṃ sopādhyāyaḥ sabāndhavaḥ|rājā daśaratho hṛṣṭaḥ sumantramidamabravīt|| 1||

Kanda : Bala Kanda

Sarga :   69

Shloka :   1

अद्य सर्वे धनाध्यक्षा धनमादाय पुष्कलम्। व्रजन्त्वग्रे सुविहिता नानारत्नसमन्विताः॥ २॥
adya sarve dhanādhyakṣā dhanamādāya puṣkalam|vrajantvagre suvihitā nānāratnasamanvitāḥ|| 2||

Kanda : Bala Kanda

Sarga :   69

Shloka :   2

चतुरंगबलं चापि शीघ्रं निर्यातु सर्वशः। ममाज्ञासमकालं च यानं युग्यमनुत्तमम्॥ ३॥
caturaṃgabalaṃ cāpi śīghraṃ niryātu sarvaśaḥ|mamājñāsamakālaṃ ca yānaṃ yugyamanuttamam|| 3||

Kanda : Bala Kanda

Sarga :   69

Shloka :   3

वसिष्ठो वामदेवश्च जाबालिरथ कश्यपः। मार्कण्डेयस्तु दीर्घायुर्ऋषिः कात्यायनस्तथा॥ ४॥
vasiṣṭho vāmadevaśca jābāliratha kaśyapaḥ|mārkaṇḍeyastu dīrghāyurṛṣiḥ kātyāyanastathā|| 4||

Kanda : Bala Kanda

Sarga :   69

Shloka :   4

एते द्विजाः प्रयान्त्वग्रे स्यन्दनं योजयस्व मे। यथा कालात्ययो न स्याद् दूता हि त्वरयन्ति माम्॥ ५॥
ete dvijāḥ prayāntvagre syandanaṃ yojayasva me|yathā kālātyayo na syād dūtā hi tvarayanti mām|| 5||

Kanda : Bala Kanda

Sarga :   69

Shloka :   5

वचनाच्च नरेन्द्रस्य सेना च चतुरंगिणी। राजानमृषिभिः सार्धं व्रजन्तं पृष्ठतोऽन्वयात्॥ ६॥
vacanācca narendrasya senā ca caturaṃgiṇī|rājānamṛṣibhiḥ sārdhaṃ vrajantaṃ pṛṣṭhato'nvayāt|| 6||

Kanda : Bala Kanda

Sarga :   69

Shloka :   6

गत्वा चतुरहं मार्गं विदेहानभ्युपेयिवान्। राजा च जनकः श्रीमान् श्रुत्वा पूजामकल्पयत्॥ ७॥
gatvā caturahaṃ mārgaṃ videhānabhyupeyivān|rājā ca janakaḥ śrīmān śrutvā pūjāmakalpayat|| 7||

Kanda : Bala Kanda

Sarga :   69

Shloka :   7

ततो राजानमासाद्य वृद्धं दशरथं नृपम्। मुदितो जनको राजा प्रहर्षं परमं ययौ॥ ८॥
tato rājānamāsādya vṛddhaṃ daśarathaṃ nṛpam|mudito janako rājā praharṣaṃ paramaṃ yayau|| 8||

Kanda : Bala Kanda

Sarga :   69

Shloka :   8

उवाच वचनं श्रेष्ठो नरश्रेष्ठं मुदान्वितम्। स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव॥ ९॥
uvāca vacanaṃ śreṣṭho naraśreṣṭhaṃ mudānvitam|svāgataṃ te naraśreṣṭha diṣṭyā prāpto'si rāghava|| 9||

Kanda : Bala Kanda

Sarga :   69

Shloka :   9

पुत्रयोरुभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम्। दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवानृषिः॥ १०॥
putrayorubhayoḥ prītiṃ lapsyase vīryanirjitām|diṣṭyā prāpto mahātejā vasiṣṭho bhagavānṛṣiḥ|| 10||

Kanda : Bala Kanda

Sarga :   69

Shloka :   10

सह सर्वैर्द्विजश्रेष्ठैर्देवैरिव शतक्रतुः। दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम्॥ ११॥
saha sarvairdvijaśreṣṭhairdevairiva śatakratuḥ|diṣṭyā me nirjitā vighnā diṣṭyā me pūjitaṃ kulam|| 11||

Kanda : Bala Kanda

Sarga :   69

Shloka :   11

राघवैः सह सम्बन्धाद् वीर्यश्रेष्ठैर्महाबलैः। श्वः प्रभाते नरेन्द्र त्वं संवर्तयितुमर्हसि॥ १२॥
rāghavaiḥ saha sambandhād vīryaśreṣṭhairmahābalaiḥ|śvaḥ prabhāte narendra tvaṃ saṃvartayitumarhasi|| 12||

Kanda : Bala Kanda

Sarga :   69

Shloka :   12

यज्ञस्यान्ते नरश्रेष्ठ विवाहमृषिसत्तमैः। तस्य तद् वचनं श्रुत्वा ऋषिमध्ये नराधिपः॥ १३॥
yajñasyānte naraśreṣṭha vivāhamṛṣisattamaiḥ|tasya tad vacanaṃ śrutvā ṛṣimadhye narādhipaḥ|| 13||

Kanda : Bala Kanda

Sarga :   69

Shloka :   13

वाक्यं वाक्यविदां श्रेष्ठः प्रत्युवाच महीपतिम्। प्रतिग्रहो दातृवशः श्रुतमेतन्मया पुरा॥ १४॥
vākyaṃ vākyavidāṃ śreṣṭhaḥ pratyuvāca mahīpatim|pratigraho dātṛvaśaḥ śrutametanmayā purā|| 14||

Kanda : Bala Kanda

Sarga :   69

Shloka :   14

यथा वक्ष्यसि धर्मज्ञ तत् करिष्यामहे वयम्। तद् धर्मिष्ठं यशस्यं च वचनं सत्यवादिनः॥ १५॥
yathā vakṣyasi dharmajña tat kariṣyāmahe vayam|tad dharmiṣṭhaṃ yaśasyaṃ ca vacanaṃ satyavādinaḥ|| 15||

Kanda : Bala Kanda

Sarga :   69

Shloka :   15

श्रुत्वा विदेहाधिपतिः परं विस्मयमागतः। ततः सर्वे मुनिगणाः परस्परसमागमे॥ १६॥
śrutvā videhādhipatiḥ paraṃ vismayamāgataḥ|tataḥ sarve munigaṇāḥ parasparasamāgame|| 16||

Kanda : Bala Kanda

Sarga :   69

Shloka :   16

हर्षेण महता युक्तास्तां रात्रिमवसन् सुखम्। अथ रामो महातेजा लक्ष्मणेन समं ययौ॥ १७॥
harṣeṇa mahatā yuktāstāṃ rātrimavasan sukham|atha rāmo mahātejā lakṣmaṇena samaṃ yayau|| 17||

Kanda : Bala Kanda

Sarga :   69

Shloka :   17

विश्वामित्रं पुरस्कृत्य पितुः पादावुपस्पृशन्। राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः॥ १८॥
viśvāmitraṃ puraskṛtya pituḥ pādāvupaspṛśan|rājā ca rāghavau putrau niśāmya pariharṣitaḥ|| 18||

Kanda : Bala Kanda

Sarga :   69

Shloka :   18

जनकोऽपि महातेजाः क्रिया धर्मेण तत्त्ववित्। यज्ञस्य च सुताभ्यां च कृत्वा रात्रिमुवास ह॥ १९॥
janako'pi mahātejāḥ kriyā dharmeṇa tattvavit|yajñasya ca sutābhyāṃ ca kṛtvā rātrimuvāsa ha|| 19||

Kanda : Bala Kanda

Sarga :   69

Shloka :   19

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनसप्ततितमः सर्गः ॥१-६९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ekonasaptatitamaḥ sargaḥ ||1-69||

Kanda : Bala Kanda

Sarga :   69

Shloka :   20

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In