This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तमः सर्गः ॥१-७॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe saptamaḥ sargaḥ ..1-7..
तस्यामात्या गुणैरासन्विक्ष्वाकोः सुमहात्मनः । मन्त्रज्ञाश्चेङ्गितज्ञाश्च नित्यं प्रियहिते रताः ॥१-७-१॥
tasyāmātyā guṇairāsanvikṣvākoḥ sumahātmanaḥ . mantrajñāśceṅgitajñāśca nityaṃ priyahite ratāḥ ..1-7-1..
अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः । शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः ॥१-७-२॥
aṣṭau babhūvurvīrasya tasyāmātyā yaśasvinaḥ . śucayaścānuraktāśca rājakṛtyeṣu nityaśaḥ ..1-7-2..
धृष्टिर्जयन्तो विजयः सुराष्ट्रो राष्ट्र्वर्धनः । अकोपो धर्मपालश्च सुमन्त्रश्चाष्टमोऽर्थवित् ॥१-७-३॥
dhṛṣṭirjayanto vijayaḥ surāṣṭro rāṣṭrvardhanaḥ . akopo dharmapālaśca sumantraścāṣṭamo'rthavit ..1-7-3..
ऋत्विजौ द्वावभिमतौ तस्यास्तामृषिसत्तमौ । वसिष्ठो वामदेवश्च मन्त्रिणश्च तथापरे ॥१-७-४॥
ṛtvijau dvāvabhimatau tasyāstāmṛṣisattamau . vasiṣṭho vāmadevaśca mantriṇaśca tathāpare ..1-7-4..
सुयज्ञोऽप्यथ जाबालिः काश्यपोऽप्यथ गौतमः । मार्कण्डेयस्तु दीर्घायुस्तथा कात्यायनो द्विजः ॥१-७-५॥
suyajño'pyatha jābāliḥ kāśyapo'pyatha gautamaḥ . mārkaṇḍeyastu dīrghāyustathā kātyāyano dvijaḥ ..1-7-5..
एतैर्ब्रह्मर्षिभिर्नित्यमृत्विजस्तस्य पौर्वकाः । विद्याविनीता ह्रीमन्तः कुशला नियतेन्द्रियाः ॥१-७-६॥
etairbrahmarṣibhirnityamṛtvijastasya paurvakāḥ . vidyāvinītā hrīmantaḥ kuśalā niyatendriyāḥ ..1-7-6..
श्रीमन्तश्च महात्मानः शास्त्रज्ञा दृढविक्रमाः । कीर्तिमन्तः प्रणिहिता यथावचनकारिणः ॥१-७-७॥
śrīmantaśca mahātmānaḥ śāstrajñā dṛḍhavikramāḥ . kīrtimantaḥ praṇihitā yathāvacanakāriṇaḥ ..1-7-7..
तेजःक्षमायशःप्राप्ताः स्मितपूर्वाभिभाषिणः । क्रोधात् कामार्थहेतोर्वा न ब्रूयुरनृतं वचः ॥१-७-८॥
tejaḥkṣamāyaśaḥprāptāḥ smitapūrvābhibhāṣiṇaḥ . krodhāt kāmārthahetorvā na brūyuranṛtaṃ vacaḥ ..1-7-8..
तेषामविदितं किंचित् स्वेषु नास्ति परेषु वा । क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् ॥१-७-९॥
teṣāmaviditaṃ kiṃcit sveṣu nāsti pareṣu vā . kriyamāṇaṃ kṛtaṃ vāpi cāreṇāpi cikīrṣitam ..1-7-9..
कुशला व्यवहारेषु सौहृदेषु परीक्षिताः । प्राप्तकालं यथा दण्डं धारयेयुः सुतेष्वपि ॥१-७-१०॥
kuśalā vyavahāreṣu sauhṛdeṣu parīkṣitāḥ . prāptakālaṃ yathā daṇḍaṃ dhārayeyuḥ suteṣvapi ..1-7-10..
कोशसंग्रहणे युक्ता बलस्य च परिग्रहे । अहितं चापि पुरुषं न हिंस्युरविदूषकम् ॥१-७-११॥
kośasaṃgrahaṇe yuktā balasya ca parigrahe . ahitaṃ cāpi puruṣaṃ na hiṃsyuravidūṣakam ..1-7-11..
वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः। शुचीनां रक्षितारश्च नित्यं विषयवासिनाम् ॥१-७-१२॥
vīrāśca niyatotsāhā rājaśāstramanuṣṭhitāḥ. śucīnāṃ rakṣitāraśca nityaṃ viṣayavāsinām ..1-7-12..
ब्रह्मक्षत्रमहिंसन्तस्ते कोशं समपूरयन् । सुतीक्ष्णदण्डाः सम्प्रेक्ष्य पुरुषस्य बलाबलम् ॥१-७-१३॥
brahmakṣatramahiṃsantaste kośaṃ samapūrayan . sutīkṣṇadaṇḍāḥ samprekṣya puruṣasya balābalam ..1-7-13..
शुचीनामेकबुद्धीनां सर्वेषां सम्प्रजानताम् । नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्वचित् ॥१-७-१४॥
śucīnāmekabuddhīnāṃ sarveṣāṃ samprajānatām . nāsītpure vā rāṣṭre vā mṛṣāvādī naraḥ kvacit ..1-7-14..
क्वचिन्न दुष्टस्तत्रासीत् परदाररतिर्नरः । प्रशान्तं सर्वमेवासीद् राष्ट्रं पुरवरं च तत् ॥१-७-१५॥
kvacinna duṣṭastatrāsīt paradāraratirnaraḥ . praśāntaṃ sarvamevāsīd rāṣṭraṃ puravaraṃ ca tat ..1-7-15..
सुवाससः सुवेशाश्च ते च सर्वे शुचिव्रताः । हितार्थाश्च नरेन्द्रस्य जाग्रतो नयचक्षुषा ॥१-७-१६॥
suvāsasaḥ suveśāśca te ca sarve śucivratāḥ . hitārthāśca narendrasya jāgrato nayacakṣuṣā ..1-7-16..
गुरोर्गुणगृहीताश्च प्रख्याताश्च पराक्रमैः । विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयाः ॥१-७-१७॥
gurorguṇagṛhītāśca prakhyātāśca parākramaiḥ . videśeṣvapi vijñātāḥ sarvato buddhiniścayāḥ ..1-7-17..
अभितो गुणवन्तश्च न चासन् गुणवर्जिताः । सन्धिविग्रहतत्वज्ञाः प्रकृत्या सम्पदान्विताः ॥१-७-१८॥
abhito guṇavantaśca na cāsan guṇavarjitāḥ . sandhivigrahatatvajñāḥ prakṛtyā sampadānvitāḥ ..1-7-18..
मंत्रसंवरणे शक्ताः शक्ताः सूक्ष्मासु बुद्धिषु । नीतिशास्त्रविशेषज्ञाः सततं प्रियवादिनः ॥१-७-१९॥
maṃtrasaṃvaraṇe śaktāḥ śaktāḥ sūkṣmāsu buddhiṣu . nītiśāstraviśeṣajñāḥ satataṃ priyavādinaḥ ..1-7-19..
ईदृशैस्तैरमात्यैश्च राजा दशरथोऽनघः । उपपन्नो गुणोपेतैरन्वशासद् वसुन्धराम् ॥१-७-२०॥
īdṛśaistairamātyaiśca rājā daśaratho'naghaḥ . upapanno guṇopetairanvaśāsad vasundharām ..1-7-20..
अवेक्ष्यमाणश्चारेण प्रजा धर्मेण रक्षयन् । प्रजानां पालनं कुर्वन्नधर्मं परिवर्जयन् ॥१-७-२१॥
avekṣyamāṇaścāreṇa prajā dharmeṇa rakṣayan . prajānāṃ pālanaṃ kurvannadharmaṃ parivarjayan ..1-7-21..
विश्रुतस्त्रिषु लोकेषु वदान्यः सत्यसंगरः । स तत्र पुरुषव्याघ्रः शशास पृथिवीमिमाम् ॥१-७-२२॥
viśrutastriṣu lokeṣu vadānyaḥ satyasaṃgaraḥ . sa tatra puruṣavyāghraḥ śaśāsa pṛthivīmimām ..1-7-22..
नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः । मित्रवान्नतसामन्तः प्रतापहतकण्टकः । स शशास जगद् राजा दिवि देवपतिर्यथा ॥१-७-२३॥
nādhyagacchadviśiṣṭaṃ vā tulyaṃ vā śatrumātmanaḥ . mitravānnatasāmantaḥ pratāpahatakaṇṭakaḥ . sa śaśāsa jagad rājā divi devapatiryathā ..1-7-23..
तैर्मन्त्रिभिर्मन्त्रहितै निविष्टै- र्वृतोऽनुरक्तैः कुशलैः समर्थैः । स पार्थिवो दीप्तिमवाप युक्त- स्तेजोमयैर्गोभिरिवोदितोऽर्कः ॥१-७-२४॥
tairmantribhirmantrahitai niviṣṭai- rvṛto'nuraktaiḥ kuśalaiḥ samarthaiḥ . sa pārthivo dīptimavāpa yukta- stejomayairgobhirivodito'rkaḥ ..1-7-24..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तमः सर्गः ॥१-७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe saptamaḥ sargaḥ ..1-7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In