This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 70

Rama's Clan Details

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्ततितमः सर्गः ॥१-७०॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe saptatitamaḥ sargaḥ ||1-70||

Kanda : Bala Kanda

Sarga :   70

Shloka :   0

ततः प्रभाते जनकः कृतकर्मा महर्षिभिः। उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम्॥ १॥
tataḥ prabhāte janakaḥ kṛtakarmā maharṣibhiḥ|uvāca vākyaṃ vākyajñaḥ śatānandaṃ purohitam|| 1||

Kanda : Bala Kanda

Sarga :   70

Shloka :   1

भ्राता मम महातेजा वीर्यवानतिधार्मिकः। कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम्॥ २॥
bhrātā mama mahātejā vīryavānatidhārmikaḥ|kuśadhvaja iti khyātaḥ purīmadhyavasacchubhām|| 2||

Kanda : Bala Kanda

Sarga :   70

Shloka :   2

वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम्। सांकाश्यां पुण्यसंकाशां विमानमिव पुष्पकम्॥ ३॥
vāryāphalakaparyantāṃ pibannikṣumatīṃ nadīm|sāṃkāśyāṃ puṇyasaṃkāśāṃ vimānamiva puṣpakam|| 3||

Kanda : Bala Kanda

Sarga :   70

Shloka :   3

तमहं द्रष्टुमिच्छामि यज्ञगोप्ता स मे मतः। प्रीतिं सोऽपि महातेजा इमां भोक्ता मया सह॥ ४॥
tamahaṃ draṣṭumicchāmi yajñagoptā sa me mataḥ|prītiṃ so'pi mahātejā imāṃ bhoktā mayā saha|| 4||

Kanda : Bala Kanda

Sarga :   70

Shloka :   4

एवमुक्ते तु वचने शतानन्दस्य संनिधौ। आगताः केचिदव्यग्रा जनकस्तान् समादिशत्॥ ५॥
evamukte tu vacane śatānandasya saṃnidhau|āgatāḥ kecidavyagrā janakastān samādiśat|| 5||

Kanda : Bala Kanda

Sarga :   70

Shloka :   5

शासनात् तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः। समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा॥ ६॥
śāsanāt tu narendrasya prayayuḥ śīghravājibhiḥ|samānetuṃ naravyāghraṃ viṣṇumindrājñayā yathā|| 6||

Kanda : Bala Kanda

Sarga :   70

Shloka :   6

सांकाश्यां ते समागम्य ददृशुश्च कुशध्वजम्। न्यवेदयन् यथावृत्तं जनकस्य च चिन्तितम्॥ ७॥
sāṃkāśyāṃ te samāgamya dadṛśuśca kuśadhvajam|nyavedayan yathāvṛttaṃ janakasya ca cintitam|| 7||

Kanda : Bala Kanda

Sarga :   70

Shloka :   7

तद‍्वृत्तं नृपतिः श्रुत्वा दूतश्रेष्ठैर्महाजवैः। आज्ञया तु नरेन्द्रस्य आजगाम कुशध्वजः॥ ८॥
tada‍्vṛttaṃ nṛpatiḥ śrutvā dūtaśreṣṭhairmahājavaiḥ|ājñayā tu narendrasya ājagāma kuśadhvajaḥ|| 8||

Kanda : Bala Kanda

Sarga :   70

Shloka :   8

स ददर्श महात्मानं जनकं धर्मवत्सलम्। सोऽभिवाद्य शतानन्दं जनकं चातिधार्मिकम्॥ ९॥
sa dadarśa mahātmānaṃ janakaṃ dharmavatsalam|so'bhivādya śatānandaṃ janakaṃ cātidhārmikam|| 9||

Kanda : Bala Kanda

Sarga :   70

Shloka :   9

राजार्हं परमं दिव्यमासनं सोऽध्यरोहत। उपविष्टावुभौ तौ तु भ्रातरावमितद्युती॥ १०॥
rājārhaṃ paramaṃ divyamāsanaṃ so'dhyarohata|upaviṣṭāvubhau tau tu bhrātarāvamitadyutī|| 10||

Kanda : Bala Kanda

Sarga :   70

Shloka :   10

प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं सुदामनम्। गच्छ मन्त्रिपते शीघ्रमिक्ष्वाकुममितप्रभम्॥ ११॥
preṣayāmāsaturvīrau mantriśreṣṭhaṃ sudāmanam|gaccha mantripate śīghramikṣvākumamitaprabham|| 11||

Kanda : Bala Kanda

Sarga :   70

Shloka :   11

आत्मजैः सह दुर्धर्षमानयस्व समन्त्रिणम्। औपकार्यां स गत्वा तु रघूणां कुलवर्धनम्॥ १२॥
ātmajaiḥ saha durdharṣamānayasva samantriṇam|aupakāryāṃ sa gatvā tu raghūṇāṃ kulavardhanam|| 12||

Kanda : Bala Kanda

Sarga :   70

Shloka :   12

ददर्श शिरसा चैनमभिवाद्येदमब्रवीत्। अयोध्याधिपते वीर वैदेहो मिथिलाधिपः॥ १३॥
dadarśa śirasā cainamabhivādyedamabravīt|ayodhyādhipate vīra vaideho mithilādhipaḥ|| 13||

Kanda : Bala Kanda

Sarga :   70

Shloka :   13

स त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम्। मन्त्रिश्रेष्ठवचः श्रुत्वा राजा सर्षिगणस्तथा॥ १४॥
sa tvāṃ draṣṭuṃ vyavasitaḥ sopādhyāyapurohitam|mantriśreṣṭhavacaḥ śrutvā rājā sarṣigaṇastathā|| 14||

Kanda : Bala Kanda

Sarga :   70

Shloka :   14

सबन्धुरगमत् तत्र जनको यत्र वर्तते। राजा च मन्त्रिसहितः सोपाध्यायः सबान्धवः॥ १५॥
sabandhuragamat tatra janako yatra vartate|rājā ca mantrisahitaḥ sopādhyāyaḥ sabāndhavaḥ|| 15||

Kanda : Bala Kanda

Sarga :   70

Shloka :   15

वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत्। विदितं ते महाराज इक्ष्वाकुकुलदैवतम्॥ १६॥
vākyaṃ vākyavidāṃ śreṣṭho vaidehamidamabravīt|viditaṃ te mahārāja ikṣvākukuladaivatam|| 16||

Kanda : Bala Kanda

Sarga :   70

Shloka :   16

वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवानृषिः। विश्वामित्राभ्यनुज्ञातः सह सर्वैर्महर्षिभिः॥ १७॥
vaktā sarveṣu kṛtyeṣu vasiṣṭho bhagavānṛṣiḥ|viśvāmitrābhyanujñātaḥ saha sarvairmaharṣibhiḥ|| 17||

Kanda : Bala Kanda

Sarga :   70

Shloka :   17

एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम्। तूष्णींभूते दशरथे वसिष्ठो भगवानृषिः॥ १८॥
eṣa vakṣyati dharmātmā vasiṣṭho me yathākramam|tūṣṇīṃbhūte daśarathe vasiṣṭho bhagavānṛṣiḥ|| 18||

Kanda : Bala Kanda

Sarga :   70

Shloka :   18

उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोधसम्। अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः॥ १९॥
uvāca vākyaṃ vākyajño vaidehaṃ sapurodhasam|avyaktaprabhavo brahmā śāśvato nitya avyayaḥ|| 19||

Kanda : Bala Kanda

Sarga :   70

Shloka :   19

तस्मान्मरीचिः संजज्ञे मरीचेः कश्यपः सुतः। विवस्वान् कश्यपाज्जज्ञे मनुर्वैवस्वतः स्मृतः॥ २०॥
tasmānmarīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ|vivasvān kaśyapājjajñe manurvaivasvataḥ smṛtaḥ|| 20||

Kanda : Bala Kanda

Sarga :   70

Shloka :   20

मनुः प्रजापतिः पूर्वमिक्ष्वाकुश्च मनोः सुतः। तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम्॥ २१॥
manuḥ prajāpatiḥ pūrvamikṣvākuśca manoḥ sutaḥ|tamikṣvākumayodhyāyāṃ rājānaṃ viddhi pūrvakam|| 21||

Kanda : Bala Kanda

Sarga :   70

Shloka :   21

इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरित्येव विश्रुतः। कुक्षेरथात्मजः श्रीमान् विकुक्षिरुदपद्यत॥ २२॥
ikṣvākostu sutaḥ śrīmān kukṣirityeva viśrutaḥ|kukṣerathātmajaḥ śrīmān vikukṣirudapadyata|| 22||

Kanda : Bala Kanda

Sarga :   70

Shloka :   22

विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान्। बाणस्य तु महातेजा अनरण्यः प्रतापवान्॥ २३॥
vikukṣestu mahātejā bāṇaḥ putraḥ pratāpavān|bāṇasya tu mahātejā anaraṇyaḥ pratāpavān|| 23||

Kanda : Bala Kanda

Sarga :   70

Shloka :   23

अनरण्यात् पृथुर्जज्ञे त्रिशङ्कुस्तु पृथोरपि। त्रिशङ्कोरभवत् पुत्रो धुन्धुमारो महायशाः॥ २४॥
anaraṇyāt pṛthurjajñe triśaṅkustu pṛthorapi|triśaṅkorabhavat putro dhundhumāro mahāyaśāḥ|| 24||

Kanda : Bala Kanda

Sarga :   70

Shloka :   24

धुन्धुमारान्महातेजा युवनाश्वो महारथः। युवनाश्वसुतश्चासीन्मान्धाता पृथिवीपतिः॥ २५॥
dhundhumārānmahātejā yuvanāśvo mahārathaḥ|yuvanāśvasutaścāsīnmāndhātā pṛthivīpatiḥ|| 25||

Kanda : Bala Kanda

Sarga :   70

Shloka :   25

मान्धातुस्तु सुतः श्रीमान् सुसन्धिरुदपद्यत। सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित्॥ २६॥
māndhātustu sutaḥ śrīmān susandhirudapadyata|susandherapi putrau dvau dhruvasandhiḥ prasenajit|| 26||

Kanda : Bala Kanda

Sarga :   70

Shloka :   26

यशस्वी ध्रुवसन्धेस्तु भरतो नाम नामतः। भरतात् तु महातेजा असितो नाम जायत॥ २७॥
yaśasvī dhruvasandhestu bharato nāma nāmataḥ|bharatāt tu mahātejā asito nāma jāyata|| 27||

Kanda : Bala Kanda

Sarga :   70

Shloka :   27

यस्यैते प्रतिराजान उदपद्यन्त शत्रवः। हैहयास्तालजङ्घाश्च शूराश्च शशबिन्दवः॥ २८॥
yasyaite pratirājāna udapadyanta śatravaḥ|haihayāstālajaṅghāśca śūrāśca śaśabindavaḥ|| 28||

Kanda : Bala Kanda

Sarga :   70

Shloka :   28

तांश्च स प्रतियुध्यन् वै युद्धे राजा प्रवासितः। हिमवन्तमुपागम्य भार्याभ्यां सहितस्तदा॥ २९॥
tāṃśca sa pratiyudhyan vai yuddhe rājā pravāsitaḥ|himavantamupāgamya bhāryābhyāṃ sahitastadā|| 29||

Kanda : Bala Kanda

Sarga :   70

Shloka :   29

असितोऽल्पबलो राजा कालधर्ममुपेयिवान्। द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः॥ ३०॥
asito'lpabalo rājā kāladharmamupeyivān|dve cāsya bhārye garbhiṇyau babhūvaturiti śrutiḥ|| 30||

Kanda : Bala Kanda

Sarga :   70

Shloka :   30

एका गर्भविनाशार्थं सपत्न्यै सगरं ददौ। ततः शैलवरे रम्ये बभूवाभिरतो मुनिः॥ ३१॥
ekā garbhavināśārthaṃ sapatnyai sagaraṃ dadau|tataḥ śailavare ramye babhūvābhirato muniḥ|| 31||

Kanda : Bala Kanda

Sarga :   70

Shloka :   31

भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः। तत्र चैका महाभागा भार्गवं देववर्चसम्॥ ३२॥
bhārgavaścyavano nāma himavantamupāśritaḥ|tatra caikā mahābhāgā bhārgavaṃ devavarcasam|| 32||

Kanda : Bala Kanda

Sarga :   70

Shloka :   32

ववन्दे पद्मपत्राक्षी कांक्षन्ती सुतमुत्तमम्। तमृषिं साभ्युपागम्य कालिन्दी चाभ्यवादयत्॥ ३३॥
vavande padmapatrākṣī kāṃkṣantī sutamuttamam|tamṛṣiṃ sābhyupāgamya kālindī cābhyavādayat|| 33||

Kanda : Bala Kanda

Sarga :   70

Shloka :   33

स तामभ्यवदद् विप्रः पुत्रेप्सुं पुत्रजन्मनि। तव कुक्षौ महाभागे सुपुत्रः सुमहाबलः॥ ३४॥
sa tāmabhyavadad vipraḥ putrepsuṃ putrajanmani|tava kukṣau mahābhāge suputraḥ sumahābalaḥ|| 34||

Kanda : Bala Kanda

Sarga :   70

Shloka :   34

महावीर्यो महातेजा अचिरात् संजनिष्यति। गरेण सहितः श्रीमान् मा शुचः कमलेक्षणे॥ ३५॥
mahāvīryo mahātejā acirāt saṃjaniṣyati|gareṇa sahitaḥ śrīmān mā śucaḥ kamalekṣaṇe|| 35||

Kanda : Bala Kanda

Sarga :   70

Shloka :   35

च्यवनं च नमस्कृत्य राजपुत्री पतिव्रता। पत्या विरहिता तस्मात् पुत्रं देवी व्यजायत॥ ३६॥
cyavanaṃ ca namaskṛtya rājaputrī pativratā|patyā virahitā tasmāt putraṃ devī vyajāyata|| 36||

Kanda : Bala Kanda

Sarga :   70

Shloka :   36

सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया। सह तेन गरेणैव संजातः सगरोऽभवत्॥ ३७॥
sapatnyā tu garastasyai datto garbhajighāṃsayā|saha tena gareṇaiva saṃjātaḥ sagaro'bhavat|| 37||

Kanda : Bala Kanda

Sarga :   70

Shloka :   37

सगरस्यासमञ्जस्तु असमञ्जादथांशुमान्। दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः॥ ३८॥
sagarasyāsamañjastu asamañjādathāṃśumān|dilīpoṃ'śumataḥ putro dilīpasya bhagīrathaḥ|| 38||

Kanda : Bala Kanda

Sarga :   70

Shloka :   38

भगीरथात् ककुत्स्थश्च ककुत्स्थाच्च रघुस्तथा। रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः॥ ३९॥
bhagīrathāt kakutsthaśca kakutsthācca raghustathā|raghostu putrastejasvī pravṛddhaḥ puruṣādakaḥ|| 39||

Kanda : Bala Kanda

Sarga :   70

Shloka :   39

कल्माषपादोऽप्यभवत् तस्माज्जातस्तु शङ्खणः। सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात्॥ ४०॥
kalmāṣapādo'pyabhavat tasmājjātastu śaṅkhaṇaḥ|sudarśanaḥ śaṅkhaṇasya agnivarṇaḥ sudarśanāt|| 40||

Kanda : Bala Kanda

Sarga :   70

Shloka :   40

शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरुः सुतः। मरोः प्रशुश्रुकस्त्वासीदम्बरीषः प्रशुश्रुकात्॥ ४१॥
śīghragastvagnivarṇasya śīghragasya maruḥ sutaḥ|maroḥ praśuśrukastvāsīdambarīṣaḥ praśuśrukāt|| 41||

Kanda : Bala Kanda

Sarga :   70

Shloka :   41

अम्बरीषस्य पुत्रोऽभून्नहुषश्च महीपतिः। नहुषस्य ययातिस्तु नाभागस्तु ययातिजः॥ ४२॥
ambarīṣasya putro'bhūnnahuṣaśca mahīpatiḥ|nahuṣasya yayātistu nābhāgastu yayātijaḥ|| 42||

Kanda : Bala Kanda

Sarga :   70

Shloka :   42

नाभागस्य बभूवाज अजाद् दशरथोऽभवत्। अस्माद् दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ॥ ४३॥
nābhāgasya babhūvāja ajād daśaratho'bhavat|asmād daśarathājjātau bhrātarau rāmalakṣmaṇau|| 43||

Kanda : Bala Kanda

Sarga :   70

Shloka :   43

आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम्। इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम्॥ ४४॥
ādivaṃśaviśuddhānāṃ rājñāṃ paramadharmiṇām|ikṣvākukulajātānāṃ vīrāṇāṃ satyavādinām|| 44||

Kanda : Bala Kanda

Sarga :   70

Shloka :   44

रामलक्ष्मणयोरर्थे त्वत्सुते वरये नृप। सदृशाभ्यां नरश्रेष्ठ सदृशे दातुमर्हसि॥ ४५॥
rāmalakṣmaṇayorarthe tvatsute varaye nṛpa|sadṛśābhyāṃ naraśreṣṭha sadṛśe dātumarhasi|| 45||

Kanda : Bala Kanda

Sarga :   70

Shloka :   45

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्ततितमः सर्गः ॥१-७०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe saptatitamaḥ sargaḥ ||1-70||

Kanda : Bala Kanda

Sarga :   70

Shloka :   46

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In