This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्ततितमः सर्गः ॥१-७०॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe saptatitamaḥ sargaḥ ..1-70..
ततः प्रभाते जनकः कृतकर्मा महर्षिभिः। उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम्॥ १॥
tataḥ prabhāte janakaḥ kṛtakarmā maharṣibhiḥ. uvāca vākyaṃ vākyajñaḥ śatānandaṃ purohitam.. 1..
भ्राता मम महातेजा वीर्यवानतिधार्मिकः। कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम्॥ २॥
bhrātā mama mahātejā vīryavānatidhārmikaḥ. kuśadhvaja iti khyātaḥ purīmadhyavasacchubhām.. 2..
वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम्। सांकाश्यां पुण्यसंकाशां विमानमिव पुष्पकम्॥ ३॥
vāryāphalakaparyantāṃ pibannikṣumatīṃ nadīm. sāṃkāśyāṃ puṇyasaṃkāśāṃ vimānamiva puṣpakam.. 3..
तमहं द्रष्टुमिच्छामि यज्ञगोप्ता स मे मतः। प्रीतिं सोऽपि महातेजा इमां भोक्ता मया सह॥ ४॥
tamahaṃ draṣṭumicchāmi yajñagoptā sa me mataḥ. prītiṃ so'pi mahātejā imāṃ bhoktā mayā saha.. 4..
एवमुक्ते तु वचने शतानन्दस्य संनिधौ। आगताः केचिदव्यग्रा जनकस्तान् समादिशत्॥ ५॥
evamukte tu vacane śatānandasya saṃnidhau. āgatāḥ kecidavyagrā janakastān samādiśat.. 5..
शासनात् तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः। समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा॥ ६॥
śāsanāt tu narendrasya prayayuḥ śīghravājibhiḥ. samānetuṃ naravyāghraṃ viṣṇumindrājñayā yathā.. 6..
सांकाश्यां ते समागम्य ददृशुश्च कुशध्वजम्। न्यवेदयन् यथावृत्तं जनकस्य च चिन्तितम्॥ ७॥
sāṃkāśyāṃ te samāgamya dadṛśuśca kuśadhvajam. nyavedayan yathāvṛttaṃ janakasya ca cintitam.. 7..
तद्वृत्तं नृपतिः श्रुत्वा दूतश्रेष्ठैर्महाजवैः। आज्ञया तु नरेन्द्रस्य आजगाम कुशध्वजः॥ ८॥
tadvṛttaṃ nṛpatiḥ śrutvā dūtaśreṣṭhairmahājavaiḥ. ājñayā tu narendrasya ājagāma kuśadhvajaḥ.. 8..
स ददर्श महात्मानं जनकं धर्मवत्सलम्। सोऽभिवाद्य शतानन्दं जनकं चातिधार्मिकम्॥ ९॥
sa dadarśa mahātmānaṃ janakaṃ dharmavatsalam. so'bhivādya śatānandaṃ janakaṃ cātidhārmikam.. 9..
राजार्हं परमं दिव्यमासनं सोऽध्यरोहत। उपविष्टावुभौ तौ तु भ्रातरावमितद्युती॥ १०॥
rājārhaṃ paramaṃ divyamāsanaṃ so'dhyarohata. upaviṣṭāvubhau tau tu bhrātarāvamitadyutī.. 10..
प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं सुदामनम्। गच्छ मन्त्रिपते शीघ्रमिक्ष्वाकुममितप्रभम्॥ ११॥
preṣayāmāsaturvīrau mantriśreṣṭhaṃ sudāmanam. gaccha mantripate śīghramikṣvākumamitaprabham.. 11..
आत्मजैः सह दुर्धर्षमानयस्व समन्त्रिणम्। औपकार्यां स गत्वा तु रघूणां कुलवर्धनम्॥ १२॥
ātmajaiḥ saha durdharṣamānayasva samantriṇam. aupakāryāṃ sa gatvā tu raghūṇāṃ kulavardhanam.. 12..
ददर्श शिरसा चैनमभिवाद्येदमब्रवीत्। अयोध्याधिपते वीर वैदेहो मिथिलाधिपः॥ १३॥
dadarśa śirasā cainamabhivādyedamabravīt. ayodhyādhipate vīra vaideho mithilādhipaḥ.. 13..
स त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम्। मन्त्रिश्रेष्ठवचः श्रुत्वा राजा सर्षिगणस्तथा॥ १४॥
sa tvāṃ draṣṭuṃ vyavasitaḥ sopādhyāyapurohitam. mantriśreṣṭhavacaḥ śrutvā rājā sarṣigaṇastathā.. 14..
सबन्धुरगमत् तत्र जनको यत्र वर्तते। राजा च मन्त्रिसहितः सोपाध्यायः सबान्धवः॥ १५॥
sabandhuragamat tatra janako yatra vartate. rājā ca mantrisahitaḥ sopādhyāyaḥ sabāndhavaḥ.. 15..
वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत्। विदितं ते महाराज इक्ष्वाकुकुलदैवतम्॥ १६॥
vākyaṃ vākyavidāṃ śreṣṭho vaidehamidamabravīt. viditaṃ te mahārāja ikṣvākukuladaivatam.. 16..
वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवानृषिः। विश्वामित्राभ्यनुज्ञातः सह सर्वैर्महर्षिभिः॥ १७॥
vaktā sarveṣu kṛtyeṣu vasiṣṭho bhagavānṛṣiḥ. viśvāmitrābhyanujñātaḥ saha sarvairmaharṣibhiḥ.. 17..
एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम्। तूष्णींभूते दशरथे वसिष्ठो भगवानृषिः॥ १८॥
eṣa vakṣyati dharmātmā vasiṣṭho me yathākramam. tūṣṇīṃbhūte daśarathe vasiṣṭho bhagavānṛṣiḥ.. 18..
उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोधसम्। अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः॥ १९॥
uvāca vākyaṃ vākyajño vaidehaṃ sapurodhasam. avyaktaprabhavo brahmā śāśvato nitya avyayaḥ.. 19..
तस्मान्मरीचिः संजज्ञे मरीचेः कश्यपः सुतः। विवस्वान् कश्यपाज्जज्ञे मनुर्वैवस्वतः स्मृतः॥ २०॥
tasmānmarīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ. vivasvān kaśyapājjajñe manurvaivasvataḥ smṛtaḥ.. 20..
मनुः प्रजापतिः पूर्वमिक्ष्वाकुश्च मनोः सुतः। तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम्॥ २१॥
manuḥ prajāpatiḥ pūrvamikṣvākuśca manoḥ sutaḥ. tamikṣvākumayodhyāyāṃ rājānaṃ viddhi pūrvakam.. 21..
इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरित्येव विश्रुतः। कुक्षेरथात्मजः श्रीमान् विकुक्षिरुदपद्यत॥ २२॥
ikṣvākostu sutaḥ śrīmān kukṣirityeva viśrutaḥ. kukṣerathātmajaḥ śrīmān vikukṣirudapadyata.. 22..
विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान्। बाणस्य तु महातेजा अनरण्यः प्रतापवान्॥ २३॥
vikukṣestu mahātejā bāṇaḥ putraḥ pratāpavān. bāṇasya tu mahātejā anaraṇyaḥ pratāpavān.. 23..
अनरण्यात् पृथुर्जज्ञे त्रिशङ्कुस्तु पृथोरपि। त्रिशङ्कोरभवत् पुत्रो धुन्धुमारो महायशाः॥ २४॥
anaraṇyāt pṛthurjajñe triśaṅkustu pṛthorapi. triśaṅkorabhavat putro dhundhumāro mahāyaśāḥ.. 24..
धुन्धुमारान्महातेजा युवनाश्वो महारथः। युवनाश्वसुतश्चासीन्मान्धाता पृथिवीपतिः॥ २५॥
dhundhumārānmahātejā yuvanāśvo mahārathaḥ. yuvanāśvasutaścāsīnmāndhātā pṛthivīpatiḥ.. 25..
मान्धातुस्तु सुतः श्रीमान् सुसन्धिरुदपद्यत। सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित्॥ २६॥
māndhātustu sutaḥ śrīmān susandhirudapadyata. susandherapi putrau dvau dhruvasandhiḥ prasenajit.. 26..
यशस्वी ध्रुवसन्धेस्तु भरतो नाम नामतः। भरतात् तु महातेजा असितो नाम जायत॥ २७॥
yaśasvī dhruvasandhestu bharato nāma nāmataḥ. bharatāt tu mahātejā asito nāma jāyata.. 27..
यस्यैते प्रतिराजान उदपद्यन्त शत्रवः। हैहयास्तालजङ्घाश्च शूराश्च शशबिन्दवः॥ २८॥
yasyaite pratirājāna udapadyanta śatravaḥ. haihayāstālajaṅghāśca śūrāśca śaśabindavaḥ.. 28..
तांश्च स प्रतियुध्यन् वै युद्धे राजा प्रवासितः। हिमवन्तमुपागम्य भार्याभ्यां सहितस्तदा॥ २९॥
tāṃśca sa pratiyudhyan vai yuddhe rājā pravāsitaḥ. himavantamupāgamya bhāryābhyāṃ sahitastadā.. 29..
असितोऽल्पबलो राजा कालधर्ममुपेयिवान्। द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः॥ ३०॥
asito'lpabalo rājā kāladharmamupeyivān. dve cāsya bhārye garbhiṇyau babhūvaturiti śrutiḥ.. 30..
एका गर्भविनाशार्थं सपत्न्यै सगरं ददौ। ततः शैलवरे रम्ये बभूवाभिरतो मुनिः॥ ३१॥
ekā garbhavināśārthaṃ sapatnyai sagaraṃ dadau. tataḥ śailavare ramye babhūvābhirato muniḥ.. 31..
भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः। तत्र चैका महाभागा भार्गवं देववर्चसम्॥ ३२॥
bhārgavaścyavano nāma himavantamupāśritaḥ. tatra caikā mahābhāgā bhārgavaṃ devavarcasam.. 32..
ववन्दे पद्मपत्राक्षी कांक्षन्ती सुतमुत्तमम्। तमृषिं साभ्युपागम्य कालिन्दी चाभ्यवादयत्॥ ३३॥
vavande padmapatrākṣī kāṃkṣantī sutamuttamam. tamṛṣiṃ sābhyupāgamya kālindī cābhyavādayat.. 33..
स तामभ्यवदद् विप्रः पुत्रेप्सुं पुत्रजन्मनि। तव कुक्षौ महाभागे सुपुत्रः सुमहाबलः॥ ३४॥
sa tāmabhyavadad vipraḥ putrepsuṃ putrajanmani. tava kukṣau mahābhāge suputraḥ sumahābalaḥ.. 34..
महावीर्यो महातेजा अचिरात् संजनिष्यति। गरेण सहितः श्रीमान् मा शुचः कमलेक्षणे॥ ३५॥
mahāvīryo mahātejā acirāt saṃjaniṣyati. gareṇa sahitaḥ śrīmān mā śucaḥ kamalekṣaṇe.. 35..
च्यवनं च नमस्कृत्य राजपुत्री पतिव्रता। पत्या विरहिता तस्मात् पुत्रं देवी व्यजायत॥ ३६॥
cyavanaṃ ca namaskṛtya rājaputrī pativratā. patyā virahitā tasmāt putraṃ devī vyajāyata.. 36..
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया। सह तेन गरेणैव संजातः सगरोऽभवत्॥ ३७॥
sapatnyā tu garastasyai datto garbhajighāṃsayā. saha tena gareṇaiva saṃjātaḥ sagaro'bhavat.. 37..
सगरस्यासमञ्जस्तु असमञ्जादथांशुमान्। दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः॥ ३८॥
sagarasyāsamañjastu asamañjādathāṃśumān. dilīpoṃ'śumataḥ putro dilīpasya bhagīrathaḥ.. 38..
भगीरथात् ककुत्स्थश्च ककुत्स्थाच्च रघुस्तथा। रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः॥ ३९॥
bhagīrathāt kakutsthaśca kakutsthācca raghustathā. raghostu putrastejasvī pravṛddhaḥ puruṣādakaḥ.. 39..
कल्माषपादोऽप्यभवत् तस्माज्जातस्तु शङ्खणः। सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात्॥ ४०॥
kalmāṣapādo'pyabhavat tasmājjātastu śaṅkhaṇaḥ. sudarśanaḥ śaṅkhaṇasya agnivarṇaḥ sudarśanāt.. 40..
शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरुः सुतः। मरोः प्रशुश्रुकस्त्वासीदम्बरीषः प्रशुश्रुकात्॥ ४१॥
śīghragastvagnivarṇasya śīghragasya maruḥ sutaḥ. maroḥ praśuśrukastvāsīdambarīṣaḥ praśuśrukāt.. 41..
अम्बरीषस्य पुत्रोऽभून्नहुषश्च महीपतिः। नहुषस्य ययातिस्तु नाभागस्तु ययातिजः॥ ४२॥
ambarīṣasya putro'bhūnnahuṣaśca mahīpatiḥ. nahuṣasya yayātistu nābhāgastu yayātijaḥ.. 42..
नाभागस्य बभूवाज अजाद् दशरथोऽभवत्। अस्माद् दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ॥ ४३॥
nābhāgasya babhūvāja ajād daśaratho'bhavat. asmād daśarathājjātau bhrātarau rāmalakṣmaṇau.. 43..
आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम्। इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम्॥ ४४॥
ādivaṃśaviśuddhānāṃ rājñāṃ paramadharmiṇām. ikṣvākukulajātānāṃ vīrāṇāṃ satyavādinām.. 44..
रामलक्ष्मणयोरर्थे त्वत्सुते वरये नृप। सदृशाभ्यां नरश्रेष्ठ सदृशे दातुमर्हसि॥ ४५॥
rāmalakṣmaṇayorarthe tvatsute varaye nṛpa. sadṛśābhyāṃ naraśreṣṭha sadṛśe dātumarhasi.. 45..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्ततितमः सर्गः ॥१-७०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe saptatitamaḥ sargaḥ ..1-70..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In