This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकसप्ततितमः सर्गः ॥१-७१॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe ekasaptatitamaḥ sargaḥ ..1-71..
एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिः। श्रोतुमर्हसि भद्रं ते कुलं नः परिकीर्तितम्॥ १॥
evaṃ bruvāṇaṃ janakaḥ pratyuvāca kṛtāñjaliḥ. śrotumarhasi bhadraṃ te kulaṃ naḥ parikīrtitam.. 1..
प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः। वक्तव्यं कुलजातेन तन्निबोध महामते॥ २॥
pradāne hi muniśreṣṭha kulaṃ niravaśeṣataḥ. vaktavyaṃ kulajātena tannibodha mahāmate.. 2..
राजाभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा। निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः॥ ३॥
rājābhūt triṣu lokeṣu viśrutaḥ svena karmaṇā. nimiḥ paramadharmātmā sarvasattvavatāṃ varaḥ.. 3..
तस्य पुत्रो मिथिर्नाम जनको मिथिपुत्रकः। प्रथमो जनको राजा जनकादप्युदावसुः॥ ४॥
tasya putro mithirnāma janako mithiputrakaḥ. prathamo janako rājā janakādapyudāvasuḥ.. 4..
उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्धनः। नन्दिवर्धसुतः शूरः सुकेतुर्नाम नामतः॥ ५॥
udāvasostu dharmātmā jāto vai nandivardhanaḥ. nandivardhasutaḥ śūraḥ suketurnāma nāmataḥ.. 5..
सुकेतोरपि धर्मात्मा देवरातो महाबलः। देवरातस्य राजर्षेर्बृहद्रथ इति स्मृतः॥ ६॥
suketorapi dharmātmā devarāto mahābalaḥ. devarātasya rājarṣerbṛhadratha iti smṛtaḥ.. 6..
बृहद्रथस्य शूरोऽभून्महावीरः प्रतापवान्। महावीरस्य धृतिमान् सुधृतिः सत्यविक्रमः॥ ७॥
bṛhadrathasya śūro'bhūnmahāvīraḥ pratāpavān. mahāvīrasya dhṛtimān sudhṛtiḥ satyavikramaḥ.. 7..
सुधृतेरपि धर्मात्मा धृष्टकेतुः सुधार्मिकः। धृष्टकेतोश्च राजर्षेर्हर्यश्व इति विश्रुतः॥ ८॥
sudhṛterapi dharmātmā dhṛṣṭaketuḥ sudhārmikaḥ. dhṛṣṭaketośca rājarṣerharyaśva iti viśrutaḥ.. 8..
हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतीन्धकः। प्रतीन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः॥ ९॥
haryaśvasya maruḥ putro maroḥ putraḥ pratīndhakaḥ. pratīndhakasya dharmātmā rājā kīrtirathaḥ sutaḥ.. 9..
पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः। देवमीढस्य विबुधो विबुधस्य महीध्रकः॥ १०॥
putraḥ kīrtirathasyāpi devamīḍha iti smṛtaḥ. devamīḍhasya vibudho vibudhasya mahīdhrakaḥ.. 10..
महीध्रकसुतो राजा कीर्तिरातो महाबलः। कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत॥ ११॥
mahīdhrakasuto rājā kīrtirāto mahābalaḥ. kīrtirātasya rājarṣermahāromā vyajāyata.. 11..
महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत। स्वर्णरोम्णस्तु राजर्षेर्ह्रस्वरोमा व्यजायत॥ १२॥
mahāromṇastu dharmātmā svarṇaromā vyajāyata. svarṇaromṇastu rājarṣerhrasvaromā vyajāyata.. 12..
तस्य पुत्रद्वयं राज्ञो धर्मज्ञस्य महात्मनः। ज्येष्ठोऽहमनुजो भ्राता मम वीरः कुशध्वजः॥ १३॥
tasya putradvayaṃ rājño dharmajñasya mahātmanaḥ. jyeṣṭho'hamanujo bhrātā mama vīraḥ kuśadhvajaḥ.. 13..
मां तु ज्येष्ठं पिता राज्ये सोऽभिषिच्य पिता मम। कुशध्वजं समावेश्य भारं मयि वनं गतः॥ १४॥
māṃ tu jyeṣṭhaṃ pitā rājye so'bhiṣicya pitā mama. kuśadhvajaṃ samāveśya bhāraṃ mayi vanaṃ gataḥ.. 14..
वृद्धे पितरि स्वर्याते धर्मेण धुरमावहम्। भ्रातरं देवसंकाशं स्नेहात् पश्यन् कुशध्वजम्॥ १५॥
vṛddhe pitari svaryāte dharmeṇa dhuramāvaham. bhrātaraṃ devasaṃkāśaṃ snehāt paśyan kuśadhvajam.. 15..
कस्यचित्त्वथ कालस्य सांकाश्यादागतः पुरात्। सुधन्वा वीर्यवान् राजा मिथिलामवरोधकः॥ १६॥
kasyacittvatha kālasya sāṃkāśyādāgataḥ purāt. sudhanvā vīryavān rājā mithilāmavarodhakaḥ.. 16..
स च मे प्रेषयामास शैवं धनुरनुत्तमम्। सीता च कन्या पद्माक्षी मह्यं वै दीयतामिति॥ १७॥
sa ca me preṣayāmāsa śaivaṃ dhanuranuttamam. sītā ca kanyā padmākṣī mahyaṃ vai dīyatāmiti.. 17..
तस्याप्रदानान्महर्षे युद्धमासीन्मया सह। स हतोऽभिमुखो राजा सुधन्वा तु मया रणे॥ १८॥
tasyāpradānānmaharṣe yuddhamāsīnmayā saha. sa hato'bhimukho rājā sudhanvā tu mayā raṇe.. 18..
निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम्। सांकाश्ये भ्रातरं शूरमभ्यषिञ्चं कुशध्वजम्॥ १९॥
nihatya taṃ muniśreṣṭha sudhanvānaṃ narādhipam. sāṃkāśye bhrātaraṃ śūramabhyaṣiñcaṃ kuśadhvajam.. 19..
कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने। ददामि परमप्रीतो वध्वौ ते मुनिपुंगव॥ २०॥
kanīyāneṣa me bhrātā ahaṃ jyeṣṭho mahāmune. dadāmi paramaprīto vadhvau te munipuṃgava.. 20..
सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय वै। वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम्॥ २१॥
sītāṃ rāmāya bhadraṃ te ūrmilāṃ lakṣmaṇāya vai. vīryaśulkāṃ mama sutāṃ sītāṃ surasutopamām.. 21..
द्वितीयामूर्मिलां चैव त्रिर्वदामि न संशयः। ददामि परमप्रीतो वध्वौ ते मुनिपुंगव॥ २२॥
dvitīyāmūrmilāṃ caiva trirvadāmi na saṃśayaḥ. dadāmi paramaprīto vadhvau te munipuṃgava.. 22..
रामलक्ष्मणयो राजन् गोदानं कारयस्व ह। पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु॥ २३॥
rāmalakṣmaṇayo rājan godānaṃ kārayasva ha. pitṛkāryaṃ ca bhadraṃ te tato vaivāhikaṃ kuru.. 23..
मघा ह्यद्य महाबाहो तृतीयदिवसे प्रभो। फल्गुन्यामुत्तरे राजंस्तस्मिन् वैवाहिकं कुरु। रामलक्ष्मणयोरर्थे दानं कार्यं सुखोदयम्॥ २४॥
maghā hyadya mahābāho tṛtīyadivase prabho. phalgunyāmuttare rājaṃstasmin vaivāhikaṃ kuru. rāmalakṣmaṇayorarthe dānaṃ kāryaṃ sukhodayam.. 24..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकसप्ततितमः सर्गः ॥१-७१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ekasaptatitamaḥ sargaḥ ..1-71..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In