This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 71

Janaka's Clan Details

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकसप्ततितमः सर्गः ॥१-७१॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe ekasaptatitamaḥ sargaḥ ||1-71||

Kanda : Bala Kanda

Sarga :   71

Shloka :   0

एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिः। श्रोतुमर्हसि भद्रं ते कुलं नः परिकीर्तितम्॥ १॥
evaṃ bruvāṇaṃ janakaḥ pratyuvāca kṛtāñjaliḥ|śrotumarhasi bhadraṃ te kulaṃ naḥ parikīrtitam|| 1||

Kanda : Bala Kanda

Sarga :   71

Shloka :   1

प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः। वक्तव्यं कुलजातेन तन्निबोध महामते॥ २॥
pradāne hi muniśreṣṭha kulaṃ niravaśeṣataḥ|vaktavyaṃ kulajātena tannibodha mahāmate|| 2||

Kanda : Bala Kanda

Sarga :   71

Shloka :   2

राजाभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा। निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः॥ ३॥
rājābhūt triṣu lokeṣu viśrutaḥ svena karmaṇā|nimiḥ paramadharmātmā sarvasattvavatāṃ varaḥ|| 3||

Kanda : Bala Kanda

Sarga :   71

Shloka :   3

तस्य पुत्रो मिथिर्नाम जनको मिथिपुत्रकः। प्रथमो जनको राजा जनकादप्युदावसुः॥ ४॥
tasya putro mithirnāma janako mithiputrakaḥ|prathamo janako rājā janakādapyudāvasuḥ|| 4||

Kanda : Bala Kanda

Sarga :   71

Shloka :   4

उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्धनः। नन्दिवर्धसुतः शूरः सुकेतुर्नाम नामतः॥ ५॥
udāvasostu dharmātmā jāto vai nandivardhanaḥ|nandivardhasutaḥ śūraḥ suketurnāma nāmataḥ|| 5||

Kanda : Bala Kanda

Sarga :   71

Shloka :   5

सुकेतोरपि धर्मात्मा देवरातो महाबलः। देवरातस्य राजर्षेर्बृहद्रथ इति स्मृतः॥ ६॥
suketorapi dharmātmā devarāto mahābalaḥ|devarātasya rājarṣerbṛhadratha iti smṛtaḥ|| 6||

Kanda : Bala Kanda

Sarga :   71

Shloka :   6

बृहद्रथस्य शूरोऽभून्महावीरः प्रतापवान्। महावीरस्य धृतिमान् सुधृतिः सत्यविक्रमः॥ ७॥
bṛhadrathasya śūro'bhūnmahāvīraḥ pratāpavān|mahāvīrasya dhṛtimān sudhṛtiḥ satyavikramaḥ|| 7||

Kanda : Bala Kanda

Sarga :   71

Shloka :   7

सुधृतेरपि धर्मात्मा धृष्टकेतुः सुधार्मिकः। धृष्टकेतोश्च राजर्षेर्हर्यश्व इति विश्रुतः॥ ८॥
sudhṛterapi dharmātmā dhṛṣṭaketuḥ sudhārmikaḥ|dhṛṣṭaketośca rājarṣerharyaśva iti viśrutaḥ|| 8||

Kanda : Bala Kanda

Sarga :   71

Shloka :   8

हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतीन्धकः। प्रतीन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः॥ ९॥
haryaśvasya maruḥ putro maroḥ putraḥ pratīndhakaḥ|pratīndhakasya dharmātmā rājā kīrtirathaḥ sutaḥ|| 9||

Kanda : Bala Kanda

Sarga :   71

Shloka :   9

पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः। देवमीढस्य विबुधो विबुधस्य महीध्रकः॥ १०॥
putraḥ kīrtirathasyāpi devamīḍha iti smṛtaḥ|devamīḍhasya vibudho vibudhasya mahīdhrakaḥ|| 10||

Kanda : Bala Kanda

Sarga :   71

Shloka :   10

महीध्रकसुतो राजा कीर्तिरातो महाबलः। कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत॥ ११॥
mahīdhrakasuto rājā kīrtirāto mahābalaḥ|kīrtirātasya rājarṣermahāromā vyajāyata|| 11||

Kanda : Bala Kanda

Sarga :   71

Shloka :   11

महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत। स्वर्णरोम्णस्तु राजर्षेर्ह्रस्वरोमा व्यजायत॥ १२॥
mahāromṇastu dharmātmā svarṇaromā vyajāyata|svarṇaromṇastu rājarṣerhrasvaromā vyajāyata|| 12||

Kanda : Bala Kanda

Sarga :   71

Shloka :   12

तस्य पुत्रद्वयं राज्ञो धर्मज्ञस्य महात्मनः। ज्येष्ठोऽहमनुजो भ्राता मम वीरः कुशध्वजः॥ १३॥
tasya putradvayaṃ rājño dharmajñasya mahātmanaḥ|jyeṣṭho'hamanujo bhrātā mama vīraḥ kuśadhvajaḥ|| 13||

Kanda : Bala Kanda

Sarga :   71

Shloka :   13

मां तु ज्येष्ठं पिता राज्ये सोऽभिषिच्य पिता मम। कुशध्वजं समावेश्य भारं मयि वनं गतः॥ १४॥
māṃ tu jyeṣṭhaṃ pitā rājye so'bhiṣicya pitā mama|kuśadhvajaṃ samāveśya bhāraṃ mayi vanaṃ gataḥ|| 14||

Kanda : Bala Kanda

Sarga :   71

Shloka :   14

वृद्धे पितरि स्वर्याते धर्मेण धुरमावहम्। भ्रातरं देवसंकाशं स्नेहात् पश्यन् कुशध्वजम्॥ १५॥
vṛddhe pitari svaryāte dharmeṇa dhuramāvaham|bhrātaraṃ devasaṃkāśaṃ snehāt paśyan kuśadhvajam|| 15||

Kanda : Bala Kanda

Sarga :   71

Shloka :   15

कस्यचित्त्वथ कालस्य सांकाश्यादागतः पुरात्। सुधन्वा वीर्यवान् राजा मिथिलामवरोधकः॥ १६॥
kasyacittvatha kālasya sāṃkāśyādāgataḥ purāt|sudhanvā vīryavān rājā mithilāmavarodhakaḥ|| 16||

Kanda : Bala Kanda

Sarga :   71

Shloka :   16

स च मे प्रेषयामास शैवं धनुरनुत्तमम्। सीता च कन्या पद्माक्षी मह्यं वै दीयतामिति॥ १७॥
sa ca me preṣayāmāsa śaivaṃ dhanuranuttamam|sītā ca kanyā padmākṣī mahyaṃ vai dīyatāmiti|| 17||

Kanda : Bala Kanda

Sarga :   71

Shloka :   17

तस्याप्रदानान्महर्षे युद्धमासीन्मया सह। स हतोऽभिमुखो राजा सुधन्वा तु मया रणे॥ १८॥
tasyāpradānānmaharṣe yuddhamāsīnmayā saha|sa hato'bhimukho rājā sudhanvā tu mayā raṇe|| 18||

Kanda : Bala Kanda

Sarga :   71

Shloka :   18

निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम्। सांकाश्ये भ्रातरं शूरमभ्यषिञ्चं कुशध्वजम्॥ १९॥
nihatya taṃ muniśreṣṭha sudhanvānaṃ narādhipam|sāṃkāśye bhrātaraṃ śūramabhyaṣiñcaṃ kuśadhvajam|| 19||

Kanda : Bala Kanda

Sarga :   71

Shloka :   19

कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने। ददामि परमप्रीतो वध्वौ ते मुनिपुंगव॥ २०॥
kanīyāneṣa me bhrātā ahaṃ jyeṣṭho mahāmune|dadāmi paramaprīto vadhvau te munipuṃgava|| 20||

Kanda : Bala Kanda

Sarga :   71

Shloka :   20

सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय वै। वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम्॥ २१॥
sītāṃ rāmāya bhadraṃ te ūrmilāṃ lakṣmaṇāya vai|vīryaśulkāṃ mama sutāṃ sītāṃ surasutopamām|| 21||

Kanda : Bala Kanda

Sarga :   71

Shloka :   21

द्वितीयामूर्मिलां चैव त्रिर्वदामि न संशयः। ददामि परमप्रीतो वध्वौ ते मुनिपुंगव॥ २२॥
dvitīyāmūrmilāṃ caiva trirvadāmi na saṃśayaḥ|dadāmi paramaprīto vadhvau te munipuṃgava|| 22||

Kanda : Bala Kanda

Sarga :   71

Shloka :   22

रामलक्ष्मणयो राजन् गोदानं कारयस्व ह। पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु॥ २३॥
rāmalakṣmaṇayo rājan godānaṃ kārayasva ha|pitṛkāryaṃ ca bhadraṃ te tato vaivāhikaṃ kuru|| 23||

Kanda : Bala Kanda

Sarga :   71

Shloka :   23

मघा ह्यद्य महाबाहो तृतीयदिवसे प्रभो। फल्गुन्यामुत्तरे राजंस्तस्मिन् वैवाहिकं कुरु। रामलक्ष्मणयोरर्थे दानं कार्यं सुखोदयम्॥ २४॥
maghā hyadya mahābāho tṛtīyadivase prabho|phalgunyāmuttare rājaṃstasmin vaivāhikaṃ kuru|rāmalakṣmaṇayorarthe dānaṃ kāryaṃ sukhodayam|| 24||

Kanda : Bala Kanda

Sarga :   71

Shloka :   24

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकसप्ततितमः सर्गः ॥१-७१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ekasaptatitamaḥ sargaḥ ||1-71||

Kanda : Bala Kanda

Sarga :   71

Shloka :   25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In