श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्विसप्ततितमः सर्गः ॥१-७२॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe dvisaptatitamaḥ sargaḥ ||1-72||
तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनिः। उवाच वचनं वीरं वसिष्ठसहितो नृपम्॥ १॥
tamuktavantaṃ vaidehaṃ viśvāmitro mahāmuniḥ|uvāca vacanaṃ vīraṃ vasiṣṭhasahito nṛpam|| 1||
अचिन्त्यान्यप्रमेयाणि कुलानि नरपुंगव। इक्ष्वाकूणां विदेहानां नैषां तुल्योऽस्ति कश्चन॥ २॥
acintyānyaprameyāṇi kulāni narapuṃgava|ikṣvākūṇāṃ videhānāṃ naiṣāṃ tulyo'sti kaścana|| 2||
सदृशो धर्मसम्बन्धः सदृशो रूपसम्पदा। रामलक्ष्मणयो राजन् सीता चोर्मिलया सह॥ ३॥
sadṛśo dharmasambandhaḥ sadṛśo rūpasampadā|rāmalakṣmaṇayo rājan sītā cormilayā saha|| 3||
वक्तव्यं च नरश्रेष्ठ श्रूयतां वचनं मम। भ्राता यवीयान् धर्मज्ञ एष राजा कुशध्वजः॥ ४॥
vaktavyaṃ ca naraśreṣṭha śrūyatāṃ vacanaṃ mama|bhrātā yavīyān dharmajña eṣa rājā kuśadhvajaḥ|| 4||
अस्य धर्मात्मनो राजन् रूपेणाप्रतिमं भुवि। सुताद्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे॥ ५॥
asya dharmātmano rājan rūpeṇāpratimaṃ bhuvi|sutādvayaṃ naraśreṣṭha patnyarthaṃ varayāmahe|| 5||
भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः। वरये ते सुते राजंस्तयोरर्थे महात्मनोः॥ ६॥
bharatasya kumārasya śatrughnasya ca dhīmataḥ|varaye te sute rājaṃstayorarthe mahātmanoḥ|| 6||
पुत्रा दशरथस्येमे रूपयौवनशालिनः। लोकपालसमाः सर्वे देवतुल्यपराक्रमाः॥ ७॥
putrā daśarathasyeme rūpayauvanaśālinaḥ|lokapālasamāḥ sarve devatulyaparākramāḥ|| 7||
उभयोरपि राजेन्द्र सम्बन्धेनानुबध्यताम्। इक्ष्वाकुकुलमव्यग्रं भवतः पुण्यकर्मणः॥ ८॥
ubhayorapi rājendra sambandhenānubadhyatām|ikṣvākukulamavyagraṃ bhavataḥ puṇyakarmaṇaḥ|| 8||
विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा। जनकः प्राञ्जलिर्वाक्यमुवाच मुनिपुंगवौ॥ ९॥
viśvāmitravacaḥ śrutvā vasiṣṭhasya mate tadā|janakaḥ prāñjalirvākyamuvāca munipuṃgavau|| 9||
कुलं धन्यमिदं मन्ये येषां तौ मुनिपुंगवौ। सदृशं कुलसम्बन्धं यदाज्ञापयतः स्वयम्॥ १०॥
kulaṃ dhanyamidaṃ manye yeṣāṃ tau munipuṃgavau|sadṛśaṃ kulasambandhaṃ yadājñāpayataḥ svayam|| 10||
एवं भवतु भद्रं वः कुशध्वजसुते इमे। पत्न्यौ भजेतां सहितौ शत्रुघ्नभरतावुभौ॥ ११॥
evaṃ bhavatu bhadraṃ vaḥ kuśadhvajasute ime|patnyau bhajetāṃ sahitau śatrughnabharatāvubhau|| 11||
एकाह्ना राजपुत्रीणां चतसॄणां महामुने। पाणीन् गृह्णन्तु चत्वारो राजपुत्रा महाबलाः॥ १२॥
ekāhnā rājaputrīṇāṃ catasṝṇāṃ mahāmune|pāṇīn gṛhṇantu catvāro rājaputrā mahābalāḥ|| 12||
उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्यां मनीषिणः। वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः॥ १३॥
uttare divase brahman phalgunībhyāṃ manīṣiṇaḥ|vaivāhikaṃ praśaṃsanti bhago yatra prajāpatiḥ|| 13||
एवमुक्त्वा वचः सौम्यं प्रत्युत्थाय कृताञ्जलिः। उभौ मुनिवरौ राजा जनको वाक्यमब्रवीत्॥ १४॥
evamuktvā vacaḥ saumyaṃ pratyutthāya kṛtāñjaliḥ|ubhau munivarau rājā janako vākyamabravīt|| 14||
परो धर्मः कृतो मह्यं शिष्योऽस्मि भवतोस्तथा। इमान्यासनमुख्यानि आस्यतां मुनिपुंगवौ॥ १५॥
paro dharmaḥ kṛto mahyaṃ śiṣyo'smi bhavatostathā|imānyāsanamukhyāni āsyatāṃ munipuṃgavau|| 15||
यथा दशरथस्येयं तथायोध्या पुरी मम। प्रभुत्वे नास्ति संदेहो यथार्हं कर्तुमर्हथ॥ १६॥
yathā daśarathasyeyaṃ tathāyodhyā purī mama|prabhutve nāsti saṃdeho yathārhaṃ kartumarhatha|| 16||
तथा ब्रुवति वैदेहे जनके रघुनन्दनः। राजा दशरथो हृष्टः प्रत्युवाच महीपतिम्॥ १७॥
tathā bruvati vaidehe janake raghunandanaḥ|rājā daśaratho hṛṣṭaḥ pratyuvāca mahīpatim|| 17||
युवामसंख्येयगुणौ भ्रातरौ मिथिलेश्वरौ। ऋषयो राजसङ्घाश्च भवद्भ्यामभिपूजिताः॥ १८॥
yuvāmasaṃkhyeyaguṇau bhrātarau mithileśvarau|ṛṣayo rājasaṅghāśca bhavadbhyāmabhipūjitāḥ|| 18||
स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामः स्वमालयम्। श्राद्धकर्माणि विधिवद्विधास्य इति चाब्रवीत्॥ १९॥
svasti prāpnuhi bhadraṃ te gamiṣyāmaḥ svamālayam|śrāddhakarmāṇi vidhivadvidhāsya iti cābravīt|| 19||
तमापृष्ट्वा नरपतिं राजा दशरथस्तदा। मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः॥ २०॥
tamāpṛṣṭvā narapatiṃ rājā daśarathastadā|munīndrau tau puraskṛtya jagāmāśu mahāyaśāḥ|| 20||
स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः। प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम्॥ २१॥
sa gatvā nilayaṃ rājā śrāddhaṃ kṛtvā vidhānataḥ|prabhāte kālyamutthāya cakre godānamuttamam|| 21||
गवां शतसहस्रं च ब्राह्मणेभ्यो नराधिपः। एकैकशो ददौ राजा पुत्रानुद्दिश्य धर्मतः॥ २२॥
gavāṃ śatasahasraṃ ca brāhmaṇebhyo narādhipaḥ|ekaikaśo dadau rājā putrānuddiśya dharmataḥ|| 22||
सुवर्णशृङ्ग्यः सम्पन्नाः सवत्साः कांस्यदोहनाः। गवां शतसहस्राणि चत्वारि पुरुषर्षभः॥ २३॥
suvarṇaśṛṅgyaḥ sampannāḥ savatsāḥ kāṃsyadohanāḥ|gavāṃ śatasahasrāṇi catvāri puruṣarṣabhaḥ|| 23||
वित्तमन्यच्च सुबहु द्विजेभ्यो रघुनन्दनः। ददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सलः॥ २४॥
vittamanyacca subahu dvijebhyo raghunandanaḥ|dadau godānamuddiśya putrāṇāṃ putravatsalaḥ|| 24||
स सुतैः कृतगोदानैर्वृतः सन्नृपतिस्तदा। लोकपालैरिवाभाति वृतः सौम्यः प्रजापतिः॥ २५॥
sa sutaiḥ kṛtagodānairvṛtaḥ sannṛpatistadā|lokapālairivābhāti vṛtaḥ saumyaḥ prajāpatiḥ|| 25||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विसप्ततितमः सर्गः ॥१-७२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe dvisaptatitamaḥ sargaḥ ||1-72||