This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्विसप्ततितमः सर्गः ॥१-७२॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe dvisaptatitamaḥ sargaḥ ..1-72..
तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनिः। उवाच वचनं वीरं वसिष्ठसहितो नृपम्॥ १॥
tamuktavantaṃ vaidehaṃ viśvāmitro mahāmuniḥ. uvāca vacanaṃ vīraṃ vasiṣṭhasahito nṛpam.. 1..
अचिन्त्यान्यप्रमेयाणि कुलानि नरपुंगव। इक्ष्वाकूणां विदेहानां नैषां तुल्योऽस्ति कश्चन॥ २॥
acintyānyaprameyāṇi kulāni narapuṃgava. ikṣvākūṇāṃ videhānāṃ naiṣāṃ tulyo'sti kaścana.. 2..
सदृशो धर्मसम्बन्धः सदृशो रूपसम्पदा। रामलक्ष्मणयो राजन् सीता चोर्मिलया सह॥ ३॥
sadṛśo dharmasambandhaḥ sadṛśo rūpasampadā. rāmalakṣmaṇayo rājan sītā cormilayā saha.. 3..
वक्तव्यं च नरश्रेष्ठ श्रूयतां वचनं मम। भ्राता यवीयान् धर्मज्ञ एष राजा कुशध्वजः॥ ४॥
vaktavyaṃ ca naraśreṣṭha śrūyatāṃ vacanaṃ mama. bhrātā yavīyān dharmajña eṣa rājā kuśadhvajaḥ.. 4..
अस्य धर्मात्मनो राजन् रूपेणाप्रतिमं भुवि। सुताद्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे॥ ५॥
asya dharmātmano rājan rūpeṇāpratimaṃ bhuvi. sutādvayaṃ naraśreṣṭha patnyarthaṃ varayāmahe.. 5..
भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः। वरये ते सुते राजंस्तयोरर्थे महात्मनोः॥ ६॥
bharatasya kumārasya śatrughnasya ca dhīmataḥ. varaye te sute rājaṃstayorarthe mahātmanoḥ.. 6..
पुत्रा दशरथस्येमे रूपयौवनशालिनः। लोकपालसमाः सर्वे देवतुल्यपराक्रमाः॥ ७॥
putrā daśarathasyeme rūpayauvanaśālinaḥ. lokapālasamāḥ sarve devatulyaparākramāḥ.. 7..
उभयोरपि राजेन्द्र सम्बन्धेनानुबध्यताम्। इक्ष्वाकुकुलमव्यग्रं भवतः पुण्यकर्मणः॥ ८॥
ubhayorapi rājendra sambandhenānubadhyatām. ikṣvākukulamavyagraṃ bhavataḥ puṇyakarmaṇaḥ.. 8..
विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा। जनकः प्राञ्जलिर्वाक्यमुवाच मुनिपुंगवौ॥ ९॥
viśvāmitravacaḥ śrutvā vasiṣṭhasya mate tadā. janakaḥ prāñjalirvākyamuvāca munipuṃgavau.. 9..
कुलं धन्यमिदं मन्ये येषां तौ मुनिपुंगवौ। सदृशं कुलसम्बन्धं यदाज्ञापयतः स्वयम्॥ १०॥
kulaṃ dhanyamidaṃ manye yeṣāṃ tau munipuṃgavau. sadṛśaṃ kulasambandhaṃ yadājñāpayataḥ svayam.. 10..
एवं भवतु भद्रं वः कुशध्वजसुते इमे। पत्न्यौ भजेतां सहितौ शत्रुघ्नभरतावुभौ॥ ११॥
evaṃ bhavatu bhadraṃ vaḥ kuśadhvajasute ime. patnyau bhajetāṃ sahitau śatrughnabharatāvubhau.. 11..
एकाह्ना राजपुत्रीणां चतसॄणां महामुने। पाणीन् गृह्णन्तु चत्वारो राजपुत्रा महाबलाः॥ १२॥
ekāhnā rājaputrīṇāṃ catasṝṇāṃ mahāmune. pāṇīn gṛhṇantu catvāro rājaputrā mahābalāḥ.. 12..
उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्यां मनीषिणः। वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः॥ १३॥
uttare divase brahman phalgunībhyāṃ manīṣiṇaḥ. vaivāhikaṃ praśaṃsanti bhago yatra prajāpatiḥ.. 13..
एवमुक्त्वा वचः सौम्यं प्रत्युत्थाय कृताञ्जलिः। उभौ मुनिवरौ राजा जनको वाक्यमब्रवीत्॥ १४॥
evamuktvā vacaḥ saumyaṃ pratyutthāya kṛtāñjaliḥ. ubhau munivarau rājā janako vākyamabravīt.. 14..
परो धर्मः कृतो मह्यं शिष्योऽस्मि भवतोस्तथा। इमान्यासनमुख्यानि आस्यतां मुनिपुंगवौ॥ १५॥
paro dharmaḥ kṛto mahyaṃ śiṣyo'smi bhavatostathā. imānyāsanamukhyāni āsyatāṃ munipuṃgavau.. 15..
यथा दशरथस्येयं तथायोध्या पुरी मम। प्रभुत्वे नास्ति संदेहो यथार्हं कर्तुमर्हथ॥ १६॥
yathā daśarathasyeyaṃ tathāyodhyā purī mama. prabhutve nāsti saṃdeho yathārhaṃ kartumarhatha.. 16..
तथा ब्रुवति वैदेहे जनके रघुनन्दनः। राजा दशरथो हृष्टः प्रत्युवाच महीपतिम्॥ १७॥
tathā bruvati vaidehe janake raghunandanaḥ. rājā daśaratho hṛṣṭaḥ pratyuvāca mahīpatim.. 17..
युवामसंख्येयगुणौ भ्रातरौ मिथिलेश्वरौ। ऋषयो राजसङ्घाश्च भवद्भ्यामभिपूजिताः॥ १८॥
yuvāmasaṃkhyeyaguṇau bhrātarau mithileśvarau. ṛṣayo rājasaṅghāśca bhavadbhyāmabhipūjitāḥ.. 18..
स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामः स्वमालयम्। श्राद्धकर्माणि विधिवद्विधास्य इति चाब्रवीत्॥ १९॥
svasti prāpnuhi bhadraṃ te gamiṣyāmaḥ svamālayam. śrāddhakarmāṇi vidhivadvidhāsya iti cābravīt.. 19..
तमापृष्ट्वा नरपतिं राजा दशरथस्तदा। मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः॥ २०॥
tamāpṛṣṭvā narapatiṃ rājā daśarathastadā. munīndrau tau puraskṛtya jagāmāśu mahāyaśāḥ.. 20..
स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः। प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम्॥ २१॥
sa gatvā nilayaṃ rājā śrāddhaṃ kṛtvā vidhānataḥ. prabhāte kālyamutthāya cakre godānamuttamam.. 21..
गवां शतसहस्रं च ब्राह्मणेभ्यो नराधिपः। एकैकशो ददौ राजा पुत्रानुद्दिश्य धर्मतः॥ २२॥
gavāṃ śatasahasraṃ ca brāhmaṇebhyo narādhipaḥ. ekaikaśo dadau rājā putrānuddiśya dharmataḥ.. 22..
सुवर्णशृङ्ग्यः सम्पन्नाः सवत्साः कांस्यदोहनाः। गवां शतसहस्राणि चत्वारि पुरुषर्षभः॥ २३॥
suvarṇaśṛṅgyaḥ sampannāḥ savatsāḥ kāṃsyadohanāḥ. gavāṃ śatasahasrāṇi catvāri puruṣarṣabhaḥ.. 23..
वित्तमन्यच्च सुबहु द्विजेभ्यो रघुनन्दनः। ददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सलः॥ २४॥
vittamanyacca subahu dvijebhyo raghunandanaḥ. dadau godānamuddiśya putrāṇāṃ putravatsalaḥ.. 24..
स सुतैः कृतगोदानैर्वृतः सन्नृपतिस्तदा। लोकपालैरिवाभाति वृतः सौम्यः प्रजापतिः॥ २५॥
sa sutaiḥ kṛtagodānairvṛtaḥ sannṛpatistadā. lokapālairivābhāti vṛtaḥ saumyaḥ prajāpatiḥ.. 25..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विसप्ततितमः सर्गः ॥१-७२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe dvisaptatitamaḥ sargaḥ ..1-72..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In