This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 72

Kusadwaja's Daughters

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्विसप्ततितमः सर्गः ॥१-७२॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe dvisaptatitamaḥ sargaḥ ||1-72||

Kanda : Bala Kanda

Sarga :   72

Shloka :   0

तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनिः। उवाच वचनं वीरं वसिष्ठसहितो नृपम्॥ १॥
tamuktavantaṃ vaidehaṃ viśvāmitro mahāmuniḥ|uvāca vacanaṃ vīraṃ vasiṣṭhasahito nṛpam|| 1||

Kanda : Bala Kanda

Sarga :   72

Shloka :   1

अचिन्त्यान्यप्रमेयाणि कुलानि नरपुंगव। इक्ष्वाकूणां विदेहानां नैषां तुल्योऽस्ति कश्चन॥ २॥
acintyānyaprameyāṇi kulāni narapuṃgava|ikṣvākūṇāṃ videhānāṃ naiṣāṃ tulyo'sti kaścana|| 2||

Kanda : Bala Kanda

Sarga :   72

Shloka :   2

सदृशो धर्मसम्बन्धः सदृशो रूपसम्पदा। रामलक्ष्मणयो राजन् सीता चोर्मिलया सह॥ ३॥
sadṛśo dharmasambandhaḥ sadṛśo rūpasampadā|rāmalakṣmaṇayo rājan sītā cormilayā saha|| 3||

Kanda : Bala Kanda

Sarga :   72

Shloka :   3

वक्तव्यं च नरश्रेष्ठ श्रूयतां वचनं मम। भ्राता यवीयान् धर्मज्ञ एष राजा कुशध्वजः॥ ४॥
vaktavyaṃ ca naraśreṣṭha śrūyatāṃ vacanaṃ mama|bhrātā yavīyān dharmajña eṣa rājā kuśadhvajaḥ|| 4||

Kanda : Bala Kanda

Sarga :   72

Shloka :   4

अस्य धर्मात्मनो राजन् रूपेणाप्रतिमं भुवि। सुताद्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे॥ ५॥
asya dharmātmano rājan rūpeṇāpratimaṃ bhuvi|sutādvayaṃ naraśreṣṭha patnyarthaṃ varayāmahe|| 5||

Kanda : Bala Kanda

Sarga :   72

Shloka :   5

भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः। वरये ते सुते राजंस्तयोरर्थे महात्मनोः॥ ६॥
bharatasya kumārasya śatrughnasya ca dhīmataḥ|varaye te sute rājaṃstayorarthe mahātmanoḥ|| 6||

Kanda : Bala Kanda

Sarga :   72

Shloka :   6

पुत्रा दशरथस्येमे रूपयौवनशालिनः। लोकपालसमाः सर्वे देवतुल्यपराक्रमाः॥ ७॥
putrā daśarathasyeme rūpayauvanaśālinaḥ|lokapālasamāḥ sarve devatulyaparākramāḥ|| 7||

Kanda : Bala Kanda

Sarga :   72

Shloka :   7

उभयोरपि राजेन्द्र सम्बन्धेनानुबध्यताम्। इक्ष्वाकुकुलमव्यग्रं भवतः पुण्यकर्मणः॥ ८॥
ubhayorapi rājendra sambandhenānubadhyatām|ikṣvākukulamavyagraṃ bhavataḥ puṇyakarmaṇaḥ|| 8||

Kanda : Bala Kanda

Sarga :   72

Shloka :   8

विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा। जनकः प्राञ्जलिर्वाक्यमुवाच मुनिपुंगवौ॥ ९॥
viśvāmitravacaḥ śrutvā vasiṣṭhasya mate tadā|janakaḥ prāñjalirvākyamuvāca munipuṃgavau|| 9||

Kanda : Bala Kanda

Sarga :   72

Shloka :   9

कुलं धन्यमिदं मन्ये येषां तौ मुनिपुंगवौ। सदृशं कुलसम्बन्धं यदाज्ञापयतः स्वयम्॥ १०॥
kulaṃ dhanyamidaṃ manye yeṣāṃ tau munipuṃgavau|sadṛśaṃ kulasambandhaṃ yadājñāpayataḥ svayam|| 10||

Kanda : Bala Kanda

Sarga :   72

Shloka :   10

एवं भवतु भद्रं वः कुशध्वजसुते इमे। पत्न्यौ भजेतां सहितौ शत्रुघ्नभरतावुभौ॥ ११॥
evaṃ bhavatu bhadraṃ vaḥ kuśadhvajasute ime|patnyau bhajetāṃ sahitau śatrughnabharatāvubhau|| 11||

Kanda : Bala Kanda

Sarga :   72

Shloka :   11

एकाह्ना राजपुत्रीणां चतसॄणां महामुने। पाणीन् गृह्णन्तु चत्वारो राजपुत्रा महाबलाः॥ १२॥
ekāhnā rājaputrīṇāṃ catasṝṇāṃ mahāmune|pāṇīn gṛhṇantu catvāro rājaputrā mahābalāḥ|| 12||

Kanda : Bala Kanda

Sarga :   72

Shloka :   12

उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्यां मनीषिणः। वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः॥ १३॥
uttare divase brahman phalgunībhyāṃ manīṣiṇaḥ|vaivāhikaṃ praśaṃsanti bhago yatra prajāpatiḥ|| 13||

Kanda : Bala Kanda

Sarga :   72

Shloka :   13

एवमुक्त्वा वचः सौम्यं प्रत्युत्थाय कृताञ्जलिः। उभौ मुनिवरौ राजा जनको वाक्यमब्रवीत्॥ १४॥
evamuktvā vacaḥ saumyaṃ pratyutthāya kṛtāñjaliḥ|ubhau munivarau rājā janako vākyamabravīt|| 14||

Kanda : Bala Kanda

Sarga :   72

Shloka :   14

परो धर्मः कृतो मह्यं शिष्योऽस्मि भवतोस्तथा। इमान्यासनमुख्यानि आस्यतां मुनिपुंगवौ॥ १५॥
paro dharmaḥ kṛto mahyaṃ śiṣyo'smi bhavatostathā|imānyāsanamukhyāni āsyatāṃ munipuṃgavau|| 15||

Kanda : Bala Kanda

Sarga :   72

Shloka :   15

यथा दशरथस्येयं तथायोध्या पुरी मम। प्रभुत्वे नास्ति संदेहो यथार्हं कर्तुमर्हथ॥ १६॥
yathā daśarathasyeyaṃ tathāyodhyā purī mama|prabhutve nāsti saṃdeho yathārhaṃ kartumarhatha|| 16||

Kanda : Bala Kanda

Sarga :   72

Shloka :   16

तथा ब्रुवति वैदेहे जनके रघुनन्दनः। राजा दशरथो हृष्टः प्रत्युवाच महीपतिम्॥ १७॥
tathā bruvati vaidehe janake raghunandanaḥ|rājā daśaratho hṛṣṭaḥ pratyuvāca mahīpatim|| 17||

Kanda : Bala Kanda

Sarga :   72

Shloka :   17

युवामसंख्येयगुणौ भ्रातरौ मिथिलेश्वरौ। ऋषयो राजसङ्घाश्च भवद्भ्यामभिपूजिताः॥ १८॥
yuvāmasaṃkhyeyaguṇau bhrātarau mithileśvarau|ṛṣayo rājasaṅghāśca bhavadbhyāmabhipūjitāḥ|| 18||

Kanda : Bala Kanda

Sarga :   72

Shloka :   18

स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामः स्वमालयम्। श्राद्धकर्माणि विधिवद्विधास्य इति चाब्रवीत्॥ १९॥
svasti prāpnuhi bhadraṃ te gamiṣyāmaḥ svamālayam|śrāddhakarmāṇi vidhivadvidhāsya iti cābravīt|| 19||

Kanda : Bala Kanda

Sarga :   72

Shloka :   19

तमापृष्ट्वा नरपतिं राजा दशरथस्तदा। मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः॥ २०॥
tamāpṛṣṭvā narapatiṃ rājā daśarathastadā|munīndrau tau puraskṛtya jagāmāśu mahāyaśāḥ|| 20||

Kanda : Bala Kanda

Sarga :   72

Shloka :   20

स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः। प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम्॥ २१॥
sa gatvā nilayaṃ rājā śrāddhaṃ kṛtvā vidhānataḥ|prabhāte kālyamutthāya cakre godānamuttamam|| 21||

Kanda : Bala Kanda

Sarga :   72

Shloka :   21

गवां शतसहस्रं च ब्राह्मणेभ्यो नराधिपः। एकैकशो ददौ राजा पुत्रानुद्दिश्य धर्मतः॥ २२॥
gavāṃ śatasahasraṃ ca brāhmaṇebhyo narādhipaḥ|ekaikaśo dadau rājā putrānuddiśya dharmataḥ|| 22||

Kanda : Bala Kanda

Sarga :   72

Shloka :   22

सुवर्णशृङ्ग्यः सम्पन्नाः सवत्साः कांस्यदोहनाः। गवां शतसहस्राणि चत्वारि पुरुषर्षभः॥ २३॥
suvarṇaśṛṅgyaḥ sampannāḥ savatsāḥ kāṃsyadohanāḥ|gavāṃ śatasahasrāṇi catvāri puruṣarṣabhaḥ|| 23||

Kanda : Bala Kanda

Sarga :   72

Shloka :   23

वित्तमन्यच्च सुबहु द्विजेभ्यो रघुनन्दनः। ददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सलः॥ २४॥
vittamanyacca subahu dvijebhyo raghunandanaḥ|dadau godānamuddiśya putrāṇāṃ putravatsalaḥ|| 24||

Kanda : Bala Kanda

Sarga :   72

Shloka :   24

स सुतैः कृतगोदानैर्वृतः सन्नृपतिस्तदा। लोकपालैरिवाभाति वृतः सौम्यः प्रजापतिः॥ २५॥
sa sutaiḥ kṛtagodānairvṛtaḥ sannṛpatistadā|lokapālairivābhāti vṛtaḥ saumyaḥ prajāpatiḥ|| 25||

Kanda : Bala Kanda

Sarga :   72

Shloka :   25

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विसप्ततितमः सर्गः ॥१-७२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe dvisaptatitamaḥ sargaḥ ||1-72||

Kanda : Bala Kanda

Sarga :   72

Shloka :   26

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In