This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 73

Marriage Celebration

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिसप्ततितमः सर्गः ॥१-७३॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe trisaptatitamaḥ sargaḥ ||1-73||

Kanda : Bala Kanda

Sarga :   73

Shloka :   0

यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम्। तस्मिंस्तु दिवसे वीरो युधाजित् समुपेयिवान्॥ १॥
yasmiṃstu divase rājā cakre godānamuttamam|tasmiṃstu divase vīro yudhājit samupeyivān|| 1||

Kanda : Bala Kanda

Sarga :   73

Shloka :   1

पुत्रः केकयराजस्य साक्षाद्भरतमातुलः। दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत्॥ २॥
putraḥ kekayarājasya sākṣādbharatamātulaḥ|dṛṣṭvā pṛṣṭvā ca kuśalaṃ rājānamidamabravīt|| 2||

Kanda : Bala Kanda

Sarga :   73

Shloka :   2

केकयाधिपती राजा स्नेहात् कुशलमब्रवीत्। येषां कुशलकामोऽसि तेषां सम्प्रत्यनामयम्॥ ३॥
kekayādhipatī rājā snehāt kuśalamabravīt|yeṣāṃ kuśalakāmo'si teṣāṃ sampratyanāmayam|| 3||

Kanda : Bala Kanda

Sarga :   73

Shloka :   3

स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपतिः। तदर्थमुपयातोऽहमयोध्यां रघुनन्दन॥ ४॥
svasrīyaṃ mama rājendra draṣṭukāmo mahīpatiḥ|tadarthamupayāto'hamayodhyāṃ raghunandana|| 4||

Kanda : Bala Kanda

Sarga :   73

Shloka :   4

श्रुत्वा त्वहमयोध्यायां विवाहार्थं तवात्मजान्। मिथिलामुपयातांस्तु त्वया सह महीपते॥ ५॥
śrutvā tvahamayodhyāyāṃ vivāhārthaṃ tavātmajān|mithilāmupayātāṃstu tvayā saha mahīpate|| 5||

Kanda : Bala Kanda

Sarga :   73

Shloka :   5

त्वरयाभ्युपयातोऽहं द्रष्टुकामः स्वसुः सुतम्। अथ राजा दशरथः प्रियातिथिमुपस्थितम्॥ ६॥
tvarayābhyupayāto'haṃ draṣṭukāmaḥ svasuḥ sutam|atha rājā daśarathaḥ priyātithimupasthitam|| 6||

Kanda : Bala Kanda

Sarga :   73

Shloka :   6

दृष्ट्वा परमसत्कारैः पूजनार्हमपूजयत्। ततस्तामुषितो रात्रिं सह पुत्रैर्महात्मभिः॥ ७॥
dṛṣṭvā paramasatkāraiḥ pūjanārhamapūjayat|tatastāmuṣito rātriṃ saha putrairmahātmabhiḥ|| 7||

Kanda : Bala Kanda

Sarga :   73

Shloka :   7

प्रभाते पुनरुत्थाय कृत्वा कर्माणि तत्त्ववित् । ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत्॥ ८॥
prabhāte punarutthāya kṛtvā karmāṇi tattvavit |ṛṣīṃstadā puraskṛtya yajñavāṭamupāgamat|| 8||

Kanda : Bala Kanda

Sarga :   73

Shloka :   8

युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः। भ्रातृभिः सहितो रामः कृतकौतुकमंगलः॥ ९॥
yukte muhūrte vijaye sarvābharaṇabhūṣitaiḥ|bhrātṛbhiḥ sahito rāmaḥ kṛtakautukamaṃgalaḥ|| 9||

Kanda : Bala Kanda

Sarga :   73

Shloka :   9

वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि। वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत्॥ १०॥
vasiṣṭhaṃ purataḥ kṛtvā maharṣīnaparānapi|vasiṣṭho bhagavānetya vaidehamidamabravīt|| 10||

Kanda : Bala Kanda

Sarga :   73

Shloka :   10

राजा दशरथो राजन् कृतकौतुकमंगलैः। पुत्रैर्नरवरश्रेष्ठो दातारमभिकाङ्क्षते॥ ११॥
rājā daśaratho rājan kṛtakautukamaṃgalaiḥ|putrairnaravaraśreṣṭho dātāramabhikāṅkṣate|| 11||

Kanda : Bala Kanda

Sarga :   73

Shloka :   11

दातृप्रतिग्रहीतृभ्यां सर्वार्थाः सम्भवन्ति हि। स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम्॥ १२॥
dātṛpratigrahītṛbhyāṃ sarvārthāḥ sambhavanti hi|svadharmaṃ pratipadyasva kṛtvā vaivāhyamuttamam|| 12||

Kanda : Bala Kanda

Sarga :   73

Shloka :   12

इत्युक्तः परमोदारो वसिष्ठेन महात्मना। प्रत्युवाच महातेजा वाक्यं परमधर्मवित्॥ १३॥
ityuktaḥ paramodāro vasiṣṭhena mahātmanā|pratyuvāca mahātejā vākyaṃ paramadharmavit|| 13||

Kanda : Bala Kanda

Sarga :   73

Shloka :   13

कः स्थितः प्रतिहारो मे कस्याज्ञां सम्प्रतीक्षते। स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव॥ १४॥
kaḥ sthitaḥ pratihāro me kasyājñāṃ sampratīkṣate|svagṛhe ko vicāro'sti yathā rājyamidaṃ tava|| 14||

Kanda : Bala Kanda

Sarga :   73

Shloka :   14

कृतकौतुकसर्वस्वा वेदिमूलमुपागताः। मम कन्या मुनिश्रेष्ठ दीप्ता बह्नेरिवार्चिषः॥ १५॥
kṛtakautukasarvasvā vedimūlamupāgatāḥ|mama kanyā muniśreṣṭha dīptā bahnerivārciṣaḥ|| 15||

Kanda : Bala Kanda

Sarga :   73

Shloka :   15

सद्योऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्ठितः। अविघ्नं क्रियतां सर्वं किमर्थं हि विलम्ब्यते॥ १६॥
sadyo'haṃ tvatpratīkṣo'smi vedyāmasyāṃ pratiṣṭhitaḥ|avighnaṃ kriyatāṃ sarvaṃ kimarthaṃ hi vilambyate|| 16||

Kanda : Bala Kanda

Sarga :   73

Shloka :   16

तद् वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा। प्रवेशयामास सुतान् सर्वानृषिगणानपि॥ १७॥
tad vākyaṃ janakenoktaṃ śrutvā daśarathastadā|praveśayāmāsa sutān sarvānṛṣigaṇānapi|| 17||

Kanda : Bala Kanda

Sarga :   73

Shloka :   17

ततो राजा विदेहानां वसिष्ठमिदमब्रवीत्। कारयस्व ऋषे सर्वामृषिभिः सह धार्मिक॥ १८॥
tato rājā videhānāṃ vasiṣṭhamidamabravīt|kārayasva ṛṣe sarvāmṛṣibhiḥ saha dhārmika|| 18||

Kanda : Bala Kanda

Sarga :   73

Shloka :   18

रामस्य लोकरामस्य क्रियां वैवाहिकीं प्रभो। तथेत्युक्त्वा तु जनकं वसिष्ठो भगवानृषिः॥ १९॥
rāmasya lokarāmasya kriyāṃ vaivāhikīṃ prabho|tathetyuktvā tu janakaṃ vasiṣṭho bhagavānṛṣiḥ|| 19||

Kanda : Bala Kanda

Sarga :   73

Shloka :   19

विश्वामित्रं पुरस्कृत्य शतानन्दं च धार्मिकम्। प्रपामध्ये तु विधिवद् वेदिं कृत्वा महातपाः॥ २०॥
viśvāmitraṃ puraskṛtya śatānandaṃ ca dhārmikam|prapāmadhye tu vidhivad vediṃ kṛtvā mahātapāḥ|| 20||

Kanda : Bala Kanda

Sarga :   73

Shloka :   20

अलंचकार तां वेदिं गन्धपुष्पैः समन्ततः। सुवर्णपालिकाभिश्च चित्रकुम्भैश्च साङ्कुरैः॥ २१॥
alaṃcakāra tāṃ vediṃ gandhapuṣpaiḥ samantataḥ|suvarṇapālikābhiśca citrakumbhaiśca sāṅkuraiḥ|| 21||

Kanda : Bala Kanda

Sarga :   73

Shloka :   21

अङ्कुराढ्यैः शरावैश्च धूपपात्रैः सधूपकैः। शङ्खपात्रैः स्रुवैः स्रग्भिः पात्रैरर्घ्यादिपूजितैः॥ २२॥
aṅkurāḍhyaiḥ śarāvaiśca dhūpapātraiḥ sadhūpakaiḥ|śaṅkhapātraiḥ sruvaiḥ sragbhiḥ pātrairarghyādipūjitaiḥ|| 22||

Kanda : Bala Kanda

Sarga :   73

Shloka :   22

लाजपूर्णैश्च पात्रीभिरक्षतैरपि संस्कृतैः। दर्भैः समैः समास्तीर्य विधिवन्मन्त्रपूर्वकम्॥ २३॥
lājapūrṇaiśca pātrībhirakṣatairapi saṃskṛtaiḥ|darbhaiḥ samaiḥ samāstīrya vidhivanmantrapūrvakam|| 23||

Kanda : Bala Kanda

Sarga :   73

Shloka :   23

अग्निमाधाय तं वेद्यां विधिमन्त्रपुरस्कृतम्। जुहावाग्नौ महातेजा वसिष्ठो मुनिपुंगवः॥ २४॥
agnimādhāya taṃ vedyāṃ vidhimantrapuraskṛtam|juhāvāgnau mahātejā vasiṣṭho munipuṃgavaḥ|| 24||

Kanda : Bala Kanda

Sarga :   73

Shloka :   24

ततः सीतां समानीय सर्वाभरणभूषिताम्। समक्षमग्नेः संस्थाप्य राघवाभिमुखे तदा॥ २५॥
tataḥ sītāṃ samānīya sarvābharaṇabhūṣitām|samakṣamagneḥ saṃsthāpya rāghavābhimukhe tadā|| 25||

Kanda : Bala Kanda

Sarga :   73

Shloka :   25

अब्रवीज्जनको राजा कौसल्यानन्दवर्धनम्। इयं सीता मम सुता सहधर्मचरी तव॥ २६॥
abravījjanako rājā kausalyānandavardhanam|iyaṃ sītā mama sutā sahadharmacarī tava|| 26||

Kanda : Bala Kanda

Sarga :   73

Shloka :   26

प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना। पतिव्रता महाभागा छायेवानुगता सदा॥ २७॥
pratīccha caināṃ bhadraṃ te pāṇiṃ gṛhṇīṣva pāṇinā|pativratā mahābhāgā chāyevānugatā sadā|| 27||

Kanda : Bala Kanda

Sarga :   73

Shloka :   27

इत्युक्त्वा प्राक्षिपद् राजा मन्त्रपूतं जलं तदा। साधुसाध्विति देवानामृषीणां वदतां तदा॥ २८॥
ityuktvā prākṣipad rājā mantrapūtaṃ jalaṃ tadā|sādhusādhviti devānāmṛṣīṇāṃ vadatāṃ tadā|| 28||

Kanda : Bala Kanda

Sarga :   73

Shloka :   28

देवदुन्दुभिनिर्घोषः पुष्पवर्षो महानभूत्। एवं दत्त्वा सुतां सीतां मन्त्रोदकपुरस्कृताम्॥ २९॥
devadundubhinirghoṣaḥ puṣpavarṣo mahānabhūt|evaṃ dattvā sutāṃ sītāṃ mantrodakapuraskṛtām|| 29||

Kanda : Bala Kanda

Sarga :   73

Shloka :   29

अब्रवीज्जनको राजा हर्षेणाभिपरिप्लुतः। लक्ष्मणागच्छ भद्रं ते ऊर्मिलामुद्यतां मया॥ ३०॥
abravījjanako rājā harṣeṇābhipariplutaḥ|lakṣmaṇāgaccha bhadraṃ te ūrmilāmudyatāṃ mayā|| 30||

Kanda : Bala Kanda

Sarga :   73

Shloka :   30

प्रतीच्छ पाणिं गृह्णीष्व मा भूत् कालस्य पर्ययः। तमेवमुक्त्वा जनको भरतं चाभ्यभाषत॥ ३१॥
pratīccha pāṇiṃ gṛhṇīṣva mā bhūt kālasya paryayaḥ|tamevamuktvā janako bharataṃ cābhyabhāṣata|| 31||

Kanda : Bala Kanda

Sarga :   73

Shloka :   31

गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन। शत्रुघ्नं चापि धर्मात्मा अब्रवीन्मिथिलेश्वरः॥ ३२॥
gṛhāṇa pāṇiṃ māṇḍavyāḥ pāṇinā raghunandana|śatrughnaṃ cāpi dharmātmā abravīnmithileśvaraḥ|| 32||

Kanda : Bala Kanda

Sarga :   73

Shloka :   32

श्रुतकीर्तेर्महाबाहो पाणिं गृह्णीष्व पाणिना। सर्वे भवन्तः सौम्याश्च सर्वे सुचरितव्रताः॥ ३३॥
śrutakīrtermahābāho pāṇiṃ gṛhṇīṣva pāṇinā|sarve bhavantaḥ saumyāśca sarve sucaritavratāḥ|| 33||

Kanda : Bala Kanda

Sarga :   73

Shloka :   33

पत्नीभिः सन्तु काकुत्स्था मा भूत् कालस्य पर्ययः। जनकस्य वचः श्रुत्वा पाणीन् पाणिभिरस्पृशन्॥ ३४॥
patnībhiḥ santu kākutsthā mā bhūt kālasya paryayaḥ|janakasya vacaḥ śrutvā pāṇīn pāṇibhiraspṛśan|| 34||

Kanda : Bala Kanda

Sarga :   73

Shloka :   34

चत्वारस्ते चतसॄणां वसिष्ठस्य मते स्थिताः। अग्निं प्रदक्षिणं कृत्वा वेदिं राजानमेव च॥ ३५॥
catvāraste catasṝṇāṃ vasiṣṭhasya mate sthitāḥ|agniṃ pradakṣiṇaṃ kṛtvā vediṃ rājānameva ca|| 35||

Kanda : Bala Kanda

Sarga :   73

Shloka :   35

ऋषींश्चापि महात्मानः सहभार्या रघूद्वहाः। यथोक्तेन ततश्चक्रुर्विवाहं विधिपूर्वकम्॥ ३६॥
ṛṣīṃścāpi mahātmānaḥ sahabhāryā raghūdvahāḥ|yathoktena tataścakrurvivāhaṃ vidhipūrvakam|| 36||

Kanda : Bala Kanda

Sarga :   73

Shloka :   36

पुष्पवृष्टिर्महत्यासीदन्तरिक्षात् सुभास्वरा। दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिःस्वनैः॥ ३७॥
puṣpavṛṣṭirmahatyāsīdantarikṣāt subhāsvarā|divyadundubhinirghoṣairgītavāditraniḥsvanaiḥ|| 37||

Kanda : Bala Kanda

Sarga :   73

Shloka :   37

ननृतुश्चाप्सरःसङ्घा गन्धर्वाश्च जगुः कलम्। विवाहे रघुमुख्यानां तदद्भुतमदृश्यत॥ ३८॥
nanṛtuścāpsaraḥsaṅghā gandharvāśca jaguḥ kalam|vivāhe raghumukhyānāṃ tadadbhutamadṛśyata|| 38||

Kanda : Bala Kanda

Sarga :   73

Shloka :   38

ईदृशे वर्तमाने तु तूर्योद‍्घुष्टनिनादिते। त्रिरग्निं ते परिक्रम्य ऊहुर्भार्या महौजसः॥ ३९॥
īdṛśe vartamāne tu tūryoda‍्ghuṣṭaninādite|triragniṃ te parikramya ūhurbhāryā mahaujasaḥ|| 39||

Kanda : Bala Kanda

Sarga :   73

Shloka :   39

अथोपकार्यं जग्मुस्ते सभार्या रघुनन्दनाः। राजाप्यनुययौ पश्यन् सर्षिसङ्घः सबान्धवः॥ ४०॥
athopakāryaṃ jagmuste sabhāryā raghunandanāḥ|rājāpyanuyayau paśyan sarṣisaṅghaḥ sabāndhavaḥ|| 40||

Kanda : Bala Kanda

Sarga :   73

Shloka :   40

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिसप्ततितमः सर्गः ॥१-७३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe trisaptatitamaḥ sargaḥ ||1-73||

Kanda : Bala Kanda

Sarga :   73

Shloka :   41

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In