This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिसप्ततितमः सर्गः ॥१-७३॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe trisaptatitamaḥ sargaḥ ..1-73..
यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम्। तस्मिंस्तु दिवसे वीरो युधाजित् समुपेयिवान्॥ १॥
yasmiṃstu divase rājā cakre godānamuttamam. tasmiṃstu divase vīro yudhājit samupeyivān.. 1..
पुत्रः केकयराजस्य साक्षाद्भरतमातुलः। दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत्॥ २॥
putraḥ kekayarājasya sākṣādbharatamātulaḥ. dṛṣṭvā pṛṣṭvā ca kuśalaṃ rājānamidamabravīt.. 2..
केकयाधिपती राजा स्नेहात् कुशलमब्रवीत्। येषां कुशलकामोऽसि तेषां सम्प्रत्यनामयम्॥ ३॥
kekayādhipatī rājā snehāt kuśalamabravīt. yeṣāṃ kuśalakāmo'si teṣāṃ sampratyanāmayam.. 3..
स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपतिः। तदर्थमुपयातोऽहमयोध्यां रघुनन्दन॥ ४॥
svasrīyaṃ mama rājendra draṣṭukāmo mahīpatiḥ. tadarthamupayāto'hamayodhyāṃ raghunandana.. 4..
श्रुत्वा त्वहमयोध्यायां विवाहार्थं तवात्मजान्। मिथिलामुपयातांस्तु त्वया सह महीपते॥ ५॥
śrutvā tvahamayodhyāyāṃ vivāhārthaṃ tavātmajān. mithilāmupayātāṃstu tvayā saha mahīpate.. 5..
त्वरयाभ्युपयातोऽहं द्रष्टुकामः स्वसुः सुतम्। अथ राजा दशरथः प्रियातिथिमुपस्थितम्॥ ६॥
tvarayābhyupayāto'haṃ draṣṭukāmaḥ svasuḥ sutam. atha rājā daśarathaḥ priyātithimupasthitam.. 6..
दृष्ट्वा परमसत्कारैः पूजनार्हमपूजयत्। ततस्तामुषितो रात्रिं सह पुत्रैर्महात्मभिः॥ ७॥
dṛṣṭvā paramasatkāraiḥ pūjanārhamapūjayat. tatastāmuṣito rātriṃ saha putrairmahātmabhiḥ.. 7..
प्रभाते पुनरुत्थाय कृत्वा कर्माणि तत्त्ववित् । ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत्॥ ८॥
prabhāte punarutthāya kṛtvā karmāṇi tattvavit . ṛṣīṃstadā puraskṛtya yajñavāṭamupāgamat.. 8..
युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः। भ्रातृभिः सहितो रामः कृतकौतुकमंगलः॥ ९॥
yukte muhūrte vijaye sarvābharaṇabhūṣitaiḥ. bhrātṛbhiḥ sahito rāmaḥ kṛtakautukamaṃgalaḥ.. 9..
वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि। वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत्॥ १०॥
vasiṣṭhaṃ purataḥ kṛtvā maharṣīnaparānapi. vasiṣṭho bhagavānetya vaidehamidamabravīt.. 10..
राजा दशरथो राजन् कृतकौतुकमंगलैः। पुत्रैर्नरवरश्रेष्ठो दातारमभिकाङ्क्षते॥ ११॥
rājā daśaratho rājan kṛtakautukamaṃgalaiḥ. putrairnaravaraśreṣṭho dātāramabhikāṅkṣate.. 11..
दातृप्रतिग्रहीतृभ्यां सर्वार्थाः सम्भवन्ति हि। स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम्॥ १२॥
dātṛpratigrahītṛbhyāṃ sarvārthāḥ sambhavanti hi. svadharmaṃ pratipadyasva kṛtvā vaivāhyamuttamam.. 12..
इत्युक्तः परमोदारो वसिष्ठेन महात्मना। प्रत्युवाच महातेजा वाक्यं परमधर्मवित्॥ १३॥
ityuktaḥ paramodāro vasiṣṭhena mahātmanā. pratyuvāca mahātejā vākyaṃ paramadharmavit.. 13..
कः स्थितः प्रतिहारो मे कस्याज्ञां सम्प्रतीक्षते। स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव॥ १४॥
kaḥ sthitaḥ pratihāro me kasyājñāṃ sampratīkṣate. svagṛhe ko vicāro'sti yathā rājyamidaṃ tava.. 14..
कृतकौतुकसर्वस्वा वेदिमूलमुपागताः। मम कन्या मुनिश्रेष्ठ दीप्ता बह्नेरिवार्चिषः॥ १५॥
kṛtakautukasarvasvā vedimūlamupāgatāḥ. mama kanyā muniśreṣṭha dīptā bahnerivārciṣaḥ.. 15..
सद्योऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्ठितः। अविघ्नं क्रियतां सर्वं किमर्थं हि विलम्ब्यते॥ १६॥
sadyo'haṃ tvatpratīkṣo'smi vedyāmasyāṃ pratiṣṭhitaḥ. avighnaṃ kriyatāṃ sarvaṃ kimarthaṃ hi vilambyate.. 16..
तद् वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा। प्रवेशयामास सुतान् सर्वानृषिगणानपि॥ १७॥
tad vākyaṃ janakenoktaṃ śrutvā daśarathastadā. praveśayāmāsa sutān sarvānṛṣigaṇānapi.. 17..
ततो राजा विदेहानां वसिष्ठमिदमब्रवीत्। कारयस्व ऋषे सर्वामृषिभिः सह धार्मिक॥ १८॥
tato rājā videhānāṃ vasiṣṭhamidamabravīt. kārayasva ṛṣe sarvāmṛṣibhiḥ saha dhārmika.. 18..
रामस्य लोकरामस्य क्रियां वैवाहिकीं प्रभो। तथेत्युक्त्वा तु जनकं वसिष्ठो भगवानृषिः॥ १९॥
rāmasya lokarāmasya kriyāṃ vaivāhikīṃ prabho. tathetyuktvā tu janakaṃ vasiṣṭho bhagavānṛṣiḥ.. 19..
विश्वामित्रं पुरस्कृत्य शतानन्दं च धार्मिकम्। प्रपामध्ये तु विधिवद् वेदिं कृत्वा महातपाः॥ २०॥
viśvāmitraṃ puraskṛtya śatānandaṃ ca dhārmikam. prapāmadhye tu vidhivad vediṃ kṛtvā mahātapāḥ.. 20..
अलंचकार तां वेदिं गन्धपुष्पैः समन्ततः। सुवर्णपालिकाभिश्च चित्रकुम्भैश्च साङ्कुरैः॥ २१॥
alaṃcakāra tāṃ vediṃ gandhapuṣpaiḥ samantataḥ. suvarṇapālikābhiśca citrakumbhaiśca sāṅkuraiḥ.. 21..
अङ्कुराढ्यैः शरावैश्च धूपपात्रैः सधूपकैः। शङ्खपात्रैः स्रुवैः स्रग्भिः पात्रैरर्घ्यादिपूजितैः॥ २२॥
aṅkurāḍhyaiḥ śarāvaiśca dhūpapātraiḥ sadhūpakaiḥ. śaṅkhapātraiḥ sruvaiḥ sragbhiḥ pātrairarghyādipūjitaiḥ.. 22..
लाजपूर्णैश्च पात्रीभिरक्षतैरपि संस्कृतैः। दर्भैः समैः समास्तीर्य विधिवन्मन्त्रपूर्वकम्॥ २३॥
lājapūrṇaiśca pātrībhirakṣatairapi saṃskṛtaiḥ. darbhaiḥ samaiḥ samāstīrya vidhivanmantrapūrvakam.. 23..
अग्निमाधाय तं वेद्यां विधिमन्त्रपुरस्कृतम्। जुहावाग्नौ महातेजा वसिष्ठो मुनिपुंगवः॥ २४॥
agnimādhāya taṃ vedyāṃ vidhimantrapuraskṛtam. juhāvāgnau mahātejā vasiṣṭho munipuṃgavaḥ.. 24..
ततः सीतां समानीय सर्वाभरणभूषिताम्। समक्षमग्नेः संस्थाप्य राघवाभिमुखे तदा॥ २५॥
tataḥ sītāṃ samānīya sarvābharaṇabhūṣitām. samakṣamagneḥ saṃsthāpya rāghavābhimukhe tadā.. 25..
अब्रवीज्जनको राजा कौसल्यानन्दवर्धनम्। इयं सीता मम सुता सहधर्मचरी तव॥ २६॥
abravījjanako rājā kausalyānandavardhanam. iyaṃ sītā mama sutā sahadharmacarī tava.. 26..
प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना। पतिव्रता महाभागा छायेवानुगता सदा॥ २७॥
pratīccha caināṃ bhadraṃ te pāṇiṃ gṛhṇīṣva pāṇinā. pativratā mahābhāgā chāyevānugatā sadā.. 27..
इत्युक्त्वा प्राक्षिपद् राजा मन्त्रपूतं जलं तदा। साधुसाध्विति देवानामृषीणां वदतां तदा॥ २८॥
ityuktvā prākṣipad rājā mantrapūtaṃ jalaṃ tadā. sādhusādhviti devānāmṛṣīṇāṃ vadatāṃ tadā.. 28..
देवदुन्दुभिनिर्घोषः पुष्पवर्षो महानभूत्। एवं दत्त्वा सुतां सीतां मन्त्रोदकपुरस्कृताम्॥ २९॥
devadundubhinirghoṣaḥ puṣpavarṣo mahānabhūt. evaṃ dattvā sutāṃ sītāṃ mantrodakapuraskṛtām.. 29..
अब्रवीज्जनको राजा हर्षेणाभिपरिप्लुतः। लक्ष्मणागच्छ भद्रं ते ऊर्मिलामुद्यतां मया॥ ३०॥
abravījjanako rājā harṣeṇābhipariplutaḥ. lakṣmaṇāgaccha bhadraṃ te ūrmilāmudyatāṃ mayā.. 30..
प्रतीच्छ पाणिं गृह्णीष्व मा भूत् कालस्य पर्ययः। तमेवमुक्त्वा जनको भरतं चाभ्यभाषत॥ ३१॥
pratīccha pāṇiṃ gṛhṇīṣva mā bhūt kālasya paryayaḥ. tamevamuktvā janako bharataṃ cābhyabhāṣata.. 31..
गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन। शत्रुघ्नं चापि धर्मात्मा अब्रवीन्मिथिलेश्वरः॥ ३२॥
gṛhāṇa pāṇiṃ māṇḍavyāḥ pāṇinā raghunandana. śatrughnaṃ cāpi dharmātmā abravīnmithileśvaraḥ.. 32..
श्रुतकीर्तेर्महाबाहो पाणिं गृह्णीष्व पाणिना। सर्वे भवन्तः सौम्याश्च सर्वे सुचरितव्रताः॥ ३३॥
śrutakīrtermahābāho pāṇiṃ gṛhṇīṣva pāṇinā. sarve bhavantaḥ saumyāśca sarve sucaritavratāḥ.. 33..
पत्नीभिः सन्तु काकुत्स्था मा भूत् कालस्य पर्ययः। जनकस्य वचः श्रुत्वा पाणीन् पाणिभिरस्पृशन्॥ ३४॥
patnībhiḥ santu kākutsthā mā bhūt kālasya paryayaḥ. janakasya vacaḥ śrutvā pāṇīn pāṇibhiraspṛśan.. 34..
चत्वारस्ते चतसॄणां वसिष्ठस्य मते स्थिताः। अग्निं प्रदक्षिणं कृत्वा वेदिं राजानमेव च॥ ३५॥
catvāraste catasṝṇāṃ vasiṣṭhasya mate sthitāḥ. agniṃ pradakṣiṇaṃ kṛtvā vediṃ rājānameva ca.. 35..
ऋषींश्चापि महात्मानः सहभार्या रघूद्वहाः। यथोक्तेन ततश्चक्रुर्विवाहं विधिपूर्वकम्॥ ३६॥
ṛṣīṃścāpi mahātmānaḥ sahabhāryā raghūdvahāḥ. yathoktena tataścakrurvivāhaṃ vidhipūrvakam.. 36..
पुष्पवृष्टिर्महत्यासीदन्तरिक्षात् सुभास्वरा। दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिःस्वनैः॥ ३७॥
puṣpavṛṣṭirmahatyāsīdantarikṣāt subhāsvarā. divyadundubhinirghoṣairgītavāditraniḥsvanaiḥ.. 37..
ननृतुश्चाप्सरःसङ्घा गन्धर्वाश्च जगुः कलम्। विवाहे रघुमुख्यानां तदद्भुतमदृश्यत॥ ३८॥
nanṛtuścāpsaraḥsaṅghā gandharvāśca jaguḥ kalam. vivāhe raghumukhyānāṃ tadadbhutamadṛśyata.. 38..
ईदृशे वर्तमाने तु तूर्योद्घुष्टनिनादिते। त्रिरग्निं ते परिक्रम्य ऊहुर्भार्या महौजसः॥ ३९॥
īdṛśe vartamāne tu tūryodghuṣṭaninādite. triragniṃ te parikramya ūhurbhāryā mahaujasaḥ.. 39..
अथोपकार्यं जग्मुस्ते सभार्या रघुनन्दनाः। राजाप्यनुययौ पश्यन् सर्षिसङ्घः सबान्धवः॥ ४०॥
athopakāryaṃ jagmuste sabhāryā raghunandanāḥ. rājāpyanuyayau paśyan sarṣisaṅghaḥ sabāndhavaḥ.. 40..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिसप्ततितमः सर्गः ॥१-७३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe trisaptatitamaḥ sargaḥ ..1-73..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In