This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 74

Ayodhya Journey

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुःसप्ततितमः सर्गः ॥१-७४॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe catuḥsaptatitamaḥ sargaḥ ||1-74||

Kanda : Bala Kanda

Sarga :   74

Shloka :   0

अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः। आपृष्ट्वा तौ च राजानौ जगामोत्तरपर्वतम्॥ १॥
atha rātryāṃ vyatītāyāṃ viśvāmitro mahāmuniḥ|āpṛṣṭvā tau ca rājānau jagāmottaraparvatam|| 1||

Kanda : Bala Kanda

Sarga :   74

Shloka :   1

विश्वामित्रे गते राजा वैदेहं मिथिलाधिपम्। आपृष्ट्वैव जगामाशु राजा दशरथः पुरीम्॥ २॥
viśvāmitre gate rājā vaidehaṃ mithilādhipam|āpṛṣṭvaiva jagāmāśu rājā daśarathaḥ purīm|| 2||

Kanda : Bala Kanda

Sarga :   74

Shloka :   2

अथ राजा विदेहानां ददौ कन्याधनं बहु। गवां शतसहस्राणि बहूनि मिथिलेश्वरः॥ ३॥
atha rājā videhānāṃ dadau kanyādhanaṃ bahu|gavāṃ śatasahasrāṇi bahūni mithileśvaraḥ|| 3||

Kanda : Bala Kanda

Sarga :   74

Shloka :   3

कम्बलानां च मुख्यानां क्षौमान् कोट्यम्बराणि च। हस्त्यश्वरथपादातं दिव्यरूपं स्वलंकृतम्॥ ४॥
kambalānāṃ ca mukhyānāṃ kṣaumān koṭyambarāṇi ca|hastyaśvarathapādātaṃ divyarūpaṃ svalaṃkṛtam|| 4||

Kanda : Bala Kanda

Sarga :   74

Shloka :   4

ददौ कन्याशतं तासां दासीदासमनुत्तमम्। हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च॥ ५॥
dadau kanyāśataṃ tāsāṃ dāsīdāsamanuttamam|hiraṇyasya suvarṇasya muktānāṃ vidrumasya ca|| 5||

Kanda : Bala Kanda

Sarga :   74

Shloka :   5

ददौ राजा सुसंहृष्टः कन्याधनमनुत्तमम्। दत्त्वा बहुविधं राजा समनुज्ञाप्य पार्थिवम्॥ ६॥
dadau rājā susaṃhṛṣṭaḥ kanyādhanamanuttamam|dattvā bahuvidhaṃ rājā samanujñāpya pārthivam|| 6||

Kanda : Bala Kanda

Sarga :   74

Shloka :   6

प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः। राजाप्ययोध्याधिपतिः सह पुत्रैर्महात्मभिः॥ ७॥
praviveśa svanilayaṃ mithilāṃ mithileśvaraḥ|rājāpyayodhyādhipatiḥ saha putrairmahātmabhiḥ|| 7||

Kanda : Bala Kanda

Sarga :   74

Shloka :   7

ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुगः। गच्छन्तं तु नरव्याघ्रं सर्षिसङ्घं सराघवम्॥ ८॥
ṛṣīn sarvān puraskṛtya jagāma sabalānugaḥ|gacchantaṃ tu naravyāghraṃ sarṣisaṅghaṃ sarāghavam|| 8||

Kanda : Bala Kanda

Sarga :   74

Shloka :   8

घोरास्तु पक्षिणो वाचो व्याहरन्ति समन्ततः। भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम्॥ ९॥
ghorāstu pakṣiṇo vāco vyāharanti samantataḥ|bhaumāścaiva mṛgāḥ sarve gacchanti sma pradakṣiṇam|| 9||

Kanda : Bala Kanda

Sarga :   74

Shloka :   9

तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत। असौम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः॥ १०॥
tān dṛṣṭvā rājaśārdūlo vasiṣṭhaṃ paryapṛcchata|asaumyāḥ pakṣiṇo ghorā mṛgāścāpi pradakṣiṇāḥ|| 10||

Kanda : Bala Kanda

Sarga :   74

Shloka :   10

किमिदं हृदयोत्कम्पि मनो मम विषीदति। राज्ञो दशरथस्यैतच्छ्रुत्वा वाक्यं महानृषिः॥ ११॥
kimidaṃ hṛdayotkampi mano mama viṣīdati|rājño daśarathasyaitacchrutvā vākyaṃ mahānṛṣiḥ|| 11||

Kanda : Bala Kanda

Sarga :   74

Shloka :   11

उवाच मधुरां वाणीं श्रूयतामस्य यत् फलम्। उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्च्युतम्॥ १२॥
uvāca madhurāṃ vāṇīṃ śrūyatāmasya yat phalam|upasthitaṃ bhayaṃ ghoraṃ divyaṃ pakṣimukhāccyutam|| 12||

Kanda : Bala Kanda

Sarga :   74

Shloka :   12

मृगाः प्रशमयन्त्येते संतापस्त्यज्यतामयम्। तेषां संवदतां तत्र वायुः प्रादुर्बभूव ह॥ १३॥
mṛgāḥ praśamayantyete saṃtāpastyajyatāmayam|teṣāṃ saṃvadatāṃ tatra vāyuḥ prādurbabhūva ha|| 13||

Kanda : Bala Kanda

Sarga :   74

Shloka :   13

कम्पयन् मेदिनीं सर्वां पातयंश्च महाद्रुमान्। तमसा संवृतः सूर्यः सर्वे नावेदिषुर्दिशः॥ १४॥
kampayan medinīṃ sarvāṃ pātayaṃśca mahādrumān|tamasā saṃvṛtaḥ sūryaḥ sarve nāvediṣurdiśaḥ|| 14||

Kanda : Bala Kanda

Sarga :   74

Shloka :   14

भस्मना चावृतं सर्वं सम्मूढमिव तद‍्बलम्। वसिष्ठ ऋषयश्चान्ये राजा च ससुतस्तदा॥ १५॥
bhasmanā cāvṛtaṃ sarvaṃ sammūḍhamiva tada‍्balam|vasiṣṭha ṛṣayaścānye rājā ca sasutastadā|| 15||

Kanda : Bala Kanda

Sarga :   74

Shloka :   15

ससंज्ञा इव तत्रासन् सर्वमन्यद्विचेतनम्। तस्मिंस्तमसि घोरे तु भस्मच्छन्नेव सा चमूः॥ १६॥
sasaṃjñā iva tatrāsan sarvamanyadvicetanam|tasmiṃstamasi ghore tu bhasmacchanneva sā camūḥ|| 16||

Kanda : Bala Kanda

Sarga :   74

Shloka :   16

ददर्श भीमसंकाशं जटामण्डलधारिणम्। भार्गवं जामदग्न्येयं राजा राजविमर्दनम्॥ १७॥
dadarśa bhīmasaṃkāśaṃ jaṭāmaṇḍaladhāriṇam|bhārgavaṃ jāmadagnyeyaṃ rājā rājavimardanam|| 17||

Kanda : Bala Kanda

Sarga :   74

Shloka :   17

कैलासमिव दुर्धर्षं कालाग्निमिव दुःसहम्। ज्वलन्तमिव तेजोभिर्दुर्निरीक्ष्यं पृथग्जनैः॥ १८॥
kailāsamiva durdharṣaṃ kālāgnimiva duḥsaham|jvalantamiva tejobhirdurnirīkṣyaṃ pṛthagjanaiḥ|| 18||

Kanda : Bala Kanda

Sarga :   74

Shloka :   18

स्कन्धे चासज्ज्य परशुं धनुर्विद्युद‍्गणोपमम्। प्रगृह्य शरमुग्रं च त्रिपुरघ्नं यथा शिवम्॥ १९॥
skandhe cāsajjya paraśuṃ dhanurvidyuda‍्gaṇopamam|pragṛhya śaramugraṃ ca tripuraghnaṃ yathā śivam|| 19||

Kanda : Bala Kanda

Sarga :   74

Shloka :   19

तं दृष्ट्वा भीमसंकाशं ज्वलन्तमिव पावकम्। वसिष्ठप्रमुखा विप्रा जपहोमपरायणाः॥ २०॥
taṃ dṛṣṭvā bhīmasaṃkāśaṃ jvalantamiva pāvakam|vasiṣṭhapramukhā viprā japahomaparāyaṇāḥ|| 20||

Kanda : Bala Kanda

Sarga :   74

Shloka :   20

संगता मुनयः सर्वे संजजल्पुरथो मिथः। कच्चित् पितृवधामर्षी क्षत्रं नोत्सादयिष्यति॥ २१॥
saṃgatā munayaḥ sarve saṃjajalpuratho mithaḥ|kaccit pitṛvadhāmarṣī kṣatraṃ notsādayiṣyati|| 21||

Kanda : Bala Kanda

Sarga :   74

Shloka :   21

पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः। क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम्॥ २२॥
pūrvaṃ kṣatravadhaṃ kṛtvā gatamanyurgatajvaraḥ|kṣatrasyotsādanaṃ bhūyo na khalvasya cikīrṣitam|| 22||

Kanda : Bala Kanda

Sarga :   74

Shloka :   22

एवमुक्त्वार्घ्यमादाय भार्गवं भीमदर्शनम्। ऋषयो राम रामेति मधुरं वाक्यमब्रुवन्॥ २३॥
evamuktvārghyamādāya bhārgavaṃ bhīmadarśanam|ṛṣayo rāma rāmeti madhuraṃ vākyamabruvan|| 23||

Kanda : Bala Kanda

Sarga :   74

Shloka :   23

प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान्। रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत॥ २४॥
pratigṛhya tu tāṃ pūjāmṛṣidattāṃ pratāpavān|rāmaṃ dāśarathiṃ rāmo jāmadagnyo'bhyabhāṣata|| 24||

Kanda : Bala Kanda

Sarga :   74

Shloka :   24

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःसप्ततितमः सर्गः ॥१-७४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe catuḥsaptatitamaḥ sargaḥ ||1-74||

Kanda : Bala Kanda

Sarga :   74

Shloka :   25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In