This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तसप्ततितमः सर्गः ॥१-७७॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe saptasaptatitamaḥ sargaḥ ..1-77..
गते रामे प्रशान्तात्मा रामो दाशरथिर्धनुः। वरुणायाप्रमेयाय ददौ हस्ते महायशाः॥ १॥
gate rāme praśāntātmā rāmo dāśarathirdhanuḥ. varuṇāyāprameyāya dadau haste mahāyaśāḥ.. 1..
अभिवाद्य ततो रामो वसिष्ठप्रमुखानृषीन्। पितरं विकलं दृष्ट्वा प्रोवाच रघुनन्दनः॥ २॥
abhivādya tato rāmo vasiṣṭhapramukhānṛṣīn. pitaraṃ vikalaṃ dṛṣṭvā provāca raghunandanaḥ.. 2..
जामदग्न्यो गतो रामः प्रयातु चतुरंगिणी। अयोध्याभिमुखी सेना त्वया नाथेन पालिता॥ ३॥
jāmadagnyo gato rāmaḥ prayātu caturaṃgiṇī. ayodhyābhimukhī senā tvayā nāthena pālitā.. 3..
रामस्य वचनं श्रुत्वा राजा दशरथः सुतम्। बाहुभ्यां सम्परिष्वज्य मूर्ध्न्युपाघ्राय राघवम्॥ ४॥
rāmasya vacanaṃ śrutvā rājā daśarathaḥ sutam. bāhubhyāṃ sampariṣvajya mūrdhnyupāghrāya rāghavam.. 4..
गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः। पुनर्जातं तदा मेने पुत्रमात्मानमेव च॥ ५॥
gato rāma iti śrutvā hṛṣṭaḥ pramudito nṛpaḥ. punarjātaṃ tadā mene putramātmānameva ca.. 5..
चोदयामास तां सेनां जगामाशु ततः पुरीम्। पताकाध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम्॥ ६॥
codayāmāsa tāṃ senāṃ jagāmāśu tataḥ purīm. patākādhvajinīṃ ramyāṃ tūryodghuṣṭanināditām.. 6..
सिक्तराजपथारम्यां प्रकीर्णकुसुमोत्कराम्। राजप्रवेशसुमुखैः पौरैर्मङ्गलपाणिभिः॥ ७॥
siktarājapathāramyāṃ prakīrṇakusumotkarām. rājapraveśasumukhaiḥ paurairmaṅgalapāṇibhiḥ.. 7..
सम्पूर्णां प्राविशद् राजा जनौघैः समलंकृताम्। पौरैः प्रत्युद्गतो दूरं द्विजैश्च पुरवासिभिः॥ ८॥
sampūrṇāṃ prāviśad rājā janaughaiḥ samalaṃkṛtām. pauraiḥ pratyudgato dūraṃ dvijaiśca puravāsibhiḥ.. 8..
पुत्रैरनुगतः श्रीमान् श्रीमद्भिश्च महायशाः। प्रविवेश गृहं राजा हिमवत्सदृशं प्रियम्॥ ९॥
putrairanugataḥ śrīmān śrīmadbhiśca mahāyaśāḥ. praviveśa gṛhaṃ rājā himavatsadṛśaṃ priyam.. 9..
ननन्द स्वजनै राजा गृहे कामैः सुपूजितः। कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा॥ १०॥
nananda svajanai rājā gṛhe kāmaiḥ supūjitaḥ. kausalyā ca sumitrā ca kaikeyī ca sumadhyamā.. 10..
वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः। ततः सीतां महाभागामूर्मिलां च यशस्विनीम्॥ ११॥
vadhūpratigrahe yuktā yāścānyā rājayoṣitaḥ. tataḥ sītāṃ mahābhāgāmūrmilāṃ ca yaśasvinīm.. 11..
कुशध्वजसुते चोभे जगृहुर्नृपयोषितः। मंगलालापनैर्होमैः शोभिताः क्षौमवाससः॥ १२॥
kuśadhvajasute cobhe jagṛhurnṛpayoṣitaḥ. maṃgalālāpanairhomaiḥ śobhitāḥ kṣaumavāsasaḥ.. 12..
देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन्। अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा॥ १३॥
devatāyatanānyāśu sarvāstāḥ pratyapūjayan. abhivādyābhivādyāṃśca sarvā rājasutāstadā.. 13..
रेमिरे मुदिताः सर्वा भर्तृभिर्मुदिता रहः। कृतदाराः कृतास्त्राश्च सधनाः ससुहृज्जनाः॥ १४॥
remire muditāḥ sarvā bhartṛbhirmuditā rahaḥ. kṛtadārāḥ kṛtāstrāśca sadhanāḥ sasuhṛjjanāḥ.. 14..
शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः। कस्यचित्त्वथ कालस्य राजा दशरथः सुतम्॥ १५॥
śuśrūṣamāṇāḥ pitaraṃ vartayanti nararṣabhāḥ. kasyacittvatha kālasya rājā daśarathaḥ sutam.. 15..
भरतं कैकयीपुत्रमब्रवीद् रघुनन्दनः। अयं केकयराजस्य पुत्रो वसति पुत्रक॥ १६॥
bharataṃ kaikayīputramabravīd raghunandanaḥ. ayaṃ kekayarājasya putro vasati putraka.. 16..
त्वां नेतुमागतो वीरो युधाजिन्मातुलस्तव। श्रुत्वा दशरथस्यैतद् भरतः कैकयीसुतः॥ १७॥
tvāṃ netumāgato vīro yudhājinmātulastava. śrutvā daśarathasyaitad bharataḥ kaikayīsutaḥ.. 17..
गमनायाभिचक्राम शत्रुघ्नसहितस्तदा। आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम्॥ १८॥
gamanāyābhicakrāma śatrughnasahitastadā. āpṛcchya pitaraṃ śūro rāmaṃ cākliṣṭakāriṇam.. 18..
मातॄश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ। युधाजित् प्राप्य भरतं सशत्रुघ्नं प्रहर्षितः॥ १९॥
mātṝścāpi naraśreṣṭhaḥ śatrughnasahito yayau. yudhājit prāpya bharataṃ saśatrughnaṃ praharṣitaḥ.. 19..
स्वपुरं प्राविशद् वीरः पिता तस्य तुतोष ह। गते च भरते रामो लक्ष्मणश्च महाबलः॥ २०॥
svapuraṃ prāviśad vīraḥ pitā tasya tutoṣa ha. gate ca bharate rāmo lakṣmaṇaśca mahābalaḥ.. 20..
पितरं देवसंकाशं पूजयामासतुस्तदा। पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः॥ २१॥
pitaraṃ devasaṃkāśaṃ pūjayāmāsatustadā. piturājñāṃ puraskṛtya paurakāryāṇi sarvaśaḥ.. 21..
चकार रामः सर्वाणि प्रियाणि च हितानि च। मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः॥ २२॥
cakāra rāmaḥ sarvāṇi priyāṇi ca hitāni ca. mātṛbhyo mātṛkāryāṇi kṛtvā paramayantritaḥ.. 22..
गुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत। एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा॥ २३॥
gurūṇāṃ gurukāryāṇi kāle kāle'nvavaikṣata. evaṃ daśarathaḥ prīto brāhmaṇā naigamāstathā.. 23..
रामस्य शीलवृत्तेन सर्वे विषयवासिनः। तेषामतियशा लोके रामः सत्यपराक्रमः॥ २४॥
rāmasya śīlavṛttena sarve viṣayavāsinaḥ. teṣāmatiyaśā loke rāmaḥ satyaparākramaḥ.. 24..
स्वयंभूरिव भूतानां बभूव गुणवत्तरः। रामश्च सीतया सार्धं विजहार बहूनृतून्॥ २५॥
svayaṃbhūriva bhūtānāṃ babhūva guṇavattaraḥ. rāmaśca sītayā sārdhaṃ vijahāra bahūnṛtūn.. 25..
मनस्वी तद्गतमनास्तस्या हृदि समर्पितः। प्रिया तु सीता रामस्य दाराः पितृकृता इति॥ २६॥
manasvī tadgatamanāstasyā hṛdi samarpitaḥ. priyā tu sītā rāmasya dārāḥ pitṛkṛtā iti.. 26..
गुणाद्रूपगुणाच्चापि प्रीतिर्भूयोऽभिवर्धते। तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते॥ २७॥
guṇādrūpaguṇāccāpi prītirbhūyo'bhivardhate. tasyāśca bhartā dviguṇaṃ hṛdaye parivartate.. 27..
अन्तर्गतमपि व्यक्तमाख्याति हृदयं हृदा। तस्य भूयो विशेषेण मैथिली जनकात्मजा। देवताभिः समा रूपे सीता श्रीरिव रूपिणी॥ २८॥
antargatamapi vyaktamākhyāti hṛdayaṃ hṛdā. tasya bhūyo viśeṣeṇa maithilī janakātmajā. devatābhiḥ samā rūpe sītā śrīriva rūpiṇī.. 28..
तया स राजर्षिसुतोऽभिकामया। समेयिवानुत्तमराजकन्यया। अतीव रामः शुशुभे मुदान्वितो विभुः श्रिया विष्णुरिवामरेश्वरः॥ २९॥
tayā sa rājarṣisuto'bhikāmayā. sameyivānuttamarājakanyayā. atīva rāmaḥ śuśubhe mudānvito vibhuḥ śriyā viṣṇurivāmareśvaraḥ.. 29..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तसप्ततितमः सर्गः ॥१-७७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe saptasaptatitamaḥ sargaḥ ..1-77..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In