This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 77

Ayodhya Arrival

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तसप्ततितमः सर्गः ॥१-७७॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe saptasaptatitamaḥ sargaḥ ||1-77||

Kanda : Bala Kanda

Sarga :   77

Shloka :   0

गते रामे प्रशान्तात्मा रामो दाशरथिर्धनुः। वरुणायाप्रमेयाय ददौ हस्ते महायशाः॥ १॥
gate rāme praśāntātmā rāmo dāśarathirdhanuḥ|varuṇāyāprameyāya dadau haste mahāyaśāḥ|| 1||

Kanda : Bala Kanda

Sarga :   77

Shloka :   1

अभिवाद्य ततो रामो वसिष्ठप्रमुखानृषीन्। पितरं विकलं दृष्ट्वा प्रोवाच रघुनन्दनः॥ २॥
abhivādya tato rāmo vasiṣṭhapramukhānṛṣīn|pitaraṃ vikalaṃ dṛṣṭvā provāca raghunandanaḥ|| 2||

Kanda : Bala Kanda

Sarga :   77

Shloka :   2

जामदग्न्यो गतो रामः प्रयातु चतुरंगिणी। अयोध्याभिमुखी सेना त्वया नाथेन पालिता॥ ३॥
jāmadagnyo gato rāmaḥ prayātu caturaṃgiṇī|ayodhyābhimukhī senā tvayā nāthena pālitā|| 3||

Kanda : Bala Kanda

Sarga :   77

Shloka :   3

रामस्य वचनं श्रुत्वा राजा दशरथः सुतम्। बाहुभ्यां सम्परिष्वज्य मूर्ध्न्युपाघ्राय राघवम्॥ ४॥
rāmasya vacanaṃ śrutvā rājā daśarathaḥ sutam|bāhubhyāṃ sampariṣvajya mūrdhnyupāghrāya rāghavam|| 4||

Kanda : Bala Kanda

Sarga :   77

Shloka :   4

गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः। पुनर्जातं तदा मेने पुत्रमात्मानमेव च॥ ५॥
gato rāma iti śrutvā hṛṣṭaḥ pramudito nṛpaḥ|punarjātaṃ tadā mene putramātmānameva ca|| 5||

Kanda : Bala Kanda

Sarga :   77

Shloka :   5

चोदयामास तां सेनां जगामाशु ततः पुरीम्। पताकाध्वजिनीं रम्यां तूर्योद‍्घुष्टनिनादिताम्॥ ६॥
codayāmāsa tāṃ senāṃ jagāmāśu tataḥ purīm|patākādhvajinīṃ ramyāṃ tūryoda‍्ghuṣṭanināditām|| 6||

Kanda : Bala Kanda

Sarga :   77

Shloka :   6

सिक्तराजपथारम्यां प्रकीर्णकुसुमोत्कराम्। राजप्रवेशसुमुखैः पौरैर्मङ्गलपाणिभिः॥ ७॥
siktarājapathāramyāṃ prakīrṇakusumotkarām|rājapraveśasumukhaiḥ paurairmaṅgalapāṇibhiḥ|| 7||

Kanda : Bala Kanda

Sarga :   77

Shloka :   7

सम्पूर्णां प्राविशद् राजा जनौघैः समलंकृताम्। पौरैः प्रत्युद‍्गतो दूरं द्विजैश्च पुरवासिभिः॥ ८॥
sampūrṇāṃ prāviśad rājā janaughaiḥ samalaṃkṛtām|pauraiḥ pratyuda‍्gato dūraṃ dvijaiśca puravāsibhiḥ|| 8||

Kanda : Bala Kanda

Sarga :   77

Shloka :   8

पुत्रैरनुगतः श्रीमान् श्रीमद्भिश्च महायशाः। प्रविवेश गृहं राजा हिमवत्सदृशं प्रियम्॥ ९॥
putrairanugataḥ śrīmān śrīmadbhiśca mahāyaśāḥ|praviveśa gṛhaṃ rājā himavatsadṛśaṃ priyam|| 9||

Kanda : Bala Kanda

Sarga :   77

Shloka :   9

ननन्द स्वजनै राजा गृहे कामैः सुपूजितः। कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा॥ १०॥
nananda svajanai rājā gṛhe kāmaiḥ supūjitaḥ|kausalyā ca sumitrā ca kaikeyī ca sumadhyamā|| 10||

Kanda : Bala Kanda

Sarga :   77

Shloka :   10

वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः। ततः सीतां महाभागामूर्मिलां च यशस्विनीम्॥ ११॥
vadhūpratigrahe yuktā yāścānyā rājayoṣitaḥ|tataḥ sītāṃ mahābhāgāmūrmilāṃ ca yaśasvinīm|| 11||

Kanda : Bala Kanda

Sarga :   77

Shloka :   11

कुशध्वजसुते चोभे जगृहुर्नृपयोषितः। मंगलालापनैर्होमैः शोभिताः क्षौमवाससः॥ १२॥
kuśadhvajasute cobhe jagṛhurnṛpayoṣitaḥ|maṃgalālāpanairhomaiḥ śobhitāḥ kṣaumavāsasaḥ|| 12||

Kanda : Bala Kanda

Sarga :   77

Shloka :   12

देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन्। अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा॥ १३॥
devatāyatanānyāśu sarvāstāḥ pratyapūjayan|abhivādyābhivādyāṃśca sarvā rājasutāstadā|| 13||

Kanda : Bala Kanda

Sarga :   77

Shloka :   13

रेमिरे मुदिताः सर्वा भर्तृभिर्मुदिता रहः। कृतदाराः कृतास्त्राश्च सधनाः ससुहृज्जनाः॥ १४॥
remire muditāḥ sarvā bhartṛbhirmuditā rahaḥ|kṛtadārāḥ kṛtāstrāśca sadhanāḥ sasuhṛjjanāḥ|| 14||

Kanda : Bala Kanda

Sarga :   77

Shloka :   14

शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः। कस्यचित्त्वथ कालस्य राजा दशरथः सुतम्॥ १५॥
śuśrūṣamāṇāḥ pitaraṃ vartayanti nararṣabhāḥ|kasyacittvatha kālasya rājā daśarathaḥ sutam|| 15||

Kanda : Bala Kanda

Sarga :   77

Shloka :   15

भरतं कैकयीपुत्रमब्रवीद् रघुनन्दनः। अयं केकयराजस्य पुत्रो वसति पुत्रक॥ १६॥
bharataṃ kaikayīputramabravīd raghunandanaḥ|ayaṃ kekayarājasya putro vasati putraka|| 16||

Kanda : Bala Kanda

Sarga :   77

Shloka :   16

त्वां नेतुमागतो वीरो युधाजिन्मातुलस्तव। श्रुत्वा दशरथस्यैतद् भरतः कैकयीसुतः॥ १७॥
tvāṃ netumāgato vīro yudhājinmātulastava|śrutvā daśarathasyaitad bharataḥ kaikayīsutaḥ|| 17||

Kanda : Bala Kanda

Sarga :   77

Shloka :   17

गमनायाभिचक्राम शत्रुघ्नसहितस्तदा। आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम्॥ १८॥
gamanāyābhicakrāma śatrughnasahitastadā|āpṛcchya pitaraṃ śūro rāmaṃ cākliṣṭakāriṇam|| 18||

Kanda : Bala Kanda

Sarga :   77

Shloka :   18

मातॄश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ। युधाजित् प्राप्य भरतं सशत्रुघ्नं प्रहर्षितः॥ १९॥
mātṝścāpi naraśreṣṭhaḥ śatrughnasahito yayau|yudhājit prāpya bharataṃ saśatrughnaṃ praharṣitaḥ|| 19||

Kanda : Bala Kanda

Sarga :   77

Shloka :   19

स्वपुरं प्राविशद् वीरः पिता तस्य तुतोष ह। गते च भरते रामो लक्ष्मणश्च महाबलः॥ २०॥
svapuraṃ prāviśad vīraḥ pitā tasya tutoṣa ha|gate ca bharate rāmo lakṣmaṇaśca mahābalaḥ|| 20||

Kanda : Bala Kanda

Sarga :   77

Shloka :   20

पितरं देवसंकाशं पूजयामासतुस्तदा। पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः॥ २१॥
pitaraṃ devasaṃkāśaṃ pūjayāmāsatustadā|piturājñāṃ puraskṛtya paurakāryāṇi sarvaśaḥ|| 21||

Kanda : Bala Kanda

Sarga :   77

Shloka :   21

चकार रामः सर्वाणि प्रियाणि च हितानि च। मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः॥ २२॥
cakāra rāmaḥ sarvāṇi priyāṇi ca hitāni ca|mātṛbhyo mātṛkāryāṇi kṛtvā paramayantritaḥ|| 22||

Kanda : Bala Kanda

Sarga :   77

Shloka :   22

गुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत। एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा॥ २३॥
gurūṇāṃ gurukāryāṇi kāle kāle'nvavaikṣata|evaṃ daśarathaḥ prīto brāhmaṇā naigamāstathā|| 23||

Kanda : Bala Kanda

Sarga :   77

Shloka :   23

रामस्य शीलवृत्तेन सर्वे विषयवासिनः। तेषामतियशा लोके रामः सत्यपराक्रमः॥ २४॥
rāmasya śīlavṛttena sarve viṣayavāsinaḥ|teṣāmatiyaśā loke rāmaḥ satyaparākramaḥ|| 24||

Kanda : Bala Kanda

Sarga :   77

Shloka :   24

स्वयंभूरिव भूतानां बभूव गुणवत्तरः। रामश्च सीतया सार्धं विजहार बहूनृतून्॥ २५॥
svayaṃbhūriva bhūtānāṃ babhūva guṇavattaraḥ|rāmaśca sītayā sārdhaṃ vijahāra bahūnṛtūn|| 25||

Kanda : Bala Kanda

Sarga :   77

Shloka :   25

मनस्वी तद‍्गतमनास्तस्या हृदि समर्पितः। प्रिया तु सीता रामस्य दाराः पितृकृता इति॥ २६॥
manasvī tada‍्gatamanāstasyā hṛdi samarpitaḥ|priyā tu sītā rāmasya dārāḥ pitṛkṛtā iti|| 26||

Kanda : Bala Kanda

Sarga :   77

Shloka :   26

गुणाद्रूपगुणाच्चापि प्रीतिर्भूयोऽभिवर्धते। तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते॥ २७॥
guṇādrūpaguṇāccāpi prītirbhūyo'bhivardhate|tasyāśca bhartā dviguṇaṃ hṛdaye parivartate|| 27||

Kanda : Bala Kanda

Sarga :   77

Shloka :   27

अन्तर्गतमपि व्यक्तमाख्याति हृदयं हृदा। तस्य भूयो विशेषेण मैथिली जनकात्मजा। देवताभिः समा रूपे सीता श्रीरिव रूपिणी॥ २८॥
antargatamapi vyaktamākhyāti hṛdayaṃ hṛdā|tasya bhūyo viśeṣeṇa maithilī janakātmajā|devatābhiḥ samā rūpe sītā śrīriva rūpiṇī|| 28||

Kanda : Bala Kanda

Sarga :   77

Shloka :   28

तया स राजर्षिसुतोऽभिकामया। समेयिवानुत्तमराजकन्यया। अतीव रामः शुशुभे मुदान्वितो विभुः श्रिया विष्णुरिवामरेश्वरः॥ २९॥
tayā sa rājarṣisuto'bhikāmayā| sameyivānuttamarājakanyayā|atīva rāmaḥ śuśubhe mudānvito vibhuḥ śriyā viṣṇurivāmareśvaraḥ|| 29||

Kanda : Bala Kanda

Sarga :   77

Shloka :   29

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तसप्ततितमः सर्गः ॥१-७७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe saptasaptatitamaḥ sargaḥ ||1-77||

Kanda : Bala Kanda

Sarga :   77

Shloka :   30

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In