This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टमः सर्गः ॥१-८॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe aṣṭamaḥ sargaḥ ..1-8..
तस्य चैवं प्रभावस्य धर्मज्ञस्य महात्मनः । सुतार्थं तप्यमानस्य नासीद् वंशकरः सुतः ॥१-८-१॥
tasya caivaṃ prabhāvasya dharmajñasya mahātmanaḥ . sutārthaṃ tapyamānasya nāsīd vaṃśakaraḥ sutaḥ ..1-8-1..
चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः । सुतार्थं वाजिमेधेन किमर्थं न यजाम्यहम् ॥१-८-२॥
cintayānasya tasyaivaṃ buddhirāsīnmahātmanaḥ . sutārthaṃ vājimedhena kimarthaṃ na yajāmyaham ..1-8-2..
स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् । मन्त्रिभिः सह धर्मात्मा सर्वैरेव कृतात्मभिः ॥१-८-३॥
sa niścitāṃ matiṃ kṛtvā yaṣṭavyamiti buddhimān . mantribhiḥ saha dharmātmā sarvaireva kṛtātmabhiḥ ..1-8-3..
ततोऽब्रवीन्महातेजाः सुमन्त्रं मन्त्रिसत्तम । शीघ्रमानय मे सर्वान् गुरूंस्तान् सपुरोहितान् ॥१-८-४॥
tato'bravīnmahātejāḥ sumantraṃ mantrisattama . śīghramānaya me sarvān gurūṃstān sapurohitān ..1-8-4..
ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः । समानयत् स तान् सर्वान् समस्तान् वेदपारगान् ॥१-८-५॥
tataḥ sumantrastvaritaṃ gatvā tvaritavikramaḥ . samānayat sa tān sarvān samastān vedapāragān ..1-8-5..
सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् । पुरोहितं वशिष्ठं च ये चाप्यन्ये द्विजोत्तमाः ॥१-८-६॥
suyajñaṃ vāmadevaṃ ca jābālimatha kāśyapam . purohitaṃ vaśiṣṭhaṃ ca ye cāpyanye dvijottamāḥ ..1-8-6..
तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा । इदं धर्मार्थसहितं श्लक्ष्णं वचनमब्रवीत् ॥१-८-७॥
tān pūjayitvā dharmātmā rājā daśarathastadā . idaṃ dharmārthasahitaṃ ślakṣṇaṃ vacanamabravīt ..1-8-7..
मम लालप्यमानस्य सुतार्थं नास्ति वै सुखम् । तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥१-८-८॥
mama lālapyamānasya sutārthaṃ nāsti vai sukham . tadarthaṃ hayamedhena yakṣyāmīti matirmama ..1-8-8..
तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा । कथं प्राप्स्याम्यहं कामं बुद्धिरत्रविचिन्त्यताम् ॥१-८-९॥
tadahaṃ yaṣṭumicchāmi śāstradṛṣṭena karmaṇā . kathaṃ prāpsyāmyahaṃ kāmaṃ buddhiratravicintyatām ..1-8-9..
ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् । वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखेरितम् ॥१-८-१०॥
tataḥ sādhviti tadvākyaṃ brāhmaṇāḥ pratyapūjayan . vasiṣṭhapramukhāḥ sarve pārthivasya mukheritam ..1-8-10..
ऊचुश्च परमप्रीताः सर्वे दशरथं वचः । सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥१-८-११॥
ūcuśca paramaprītāḥ sarve daśarathaṃ vacaḥ . sambhārāḥ sambhriyantāṃ te turagaśca vimucyatām ..1-8-11..
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् । सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव ॥१-८-१२॥
sarayvāścottare tīre yajñabhūmirvidhīyatām . sarvathā prāpsyase putrānabhipretāṃśca pārthiva ..1-8-12..
यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता । ततस्तुष्टोऽभवद् राजा श्रुत्वैतद् द्विजभाषितम् ॥१-८-१३॥
yasya te dhārmikī buddhiriyaṃ putrārthamāgatā . tatastuṣṭo'bhavad rājā śrutvaitad dvijabhāṣitam ..1-8-13..
अमात्यानब्रवीद् राजा हर्षव्याकुललोचनः । सम्भाराः सम्भ्रियन्तां मे गुरूणां वचनादिह ॥१-८-१४॥
amātyānabravīd rājā harṣavyākulalocanaḥ . sambhārāḥ sambhriyantāṃ me gurūṇāṃ vacanādiha ..1-8-14..
समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् । सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ॥१-८-१५॥
samarthādhiṣṭhitaścāśvaḥ sopādhyāyo vimucyatām . sarayvāścottare tīre yajñabhūmirvidhīyatām ..1-8-15..
शान्तयश्चापि वर्धन्तां यथाकल्पं यथाविधि । शक्यः प्राप्तुमयं यज्ञः सर्वेणापि महीक्षिता ॥१-८-१६॥
śāntayaścāpi vardhantāṃ yathākalpaṃ yathāvidhi . śakyaḥ prāptumayaṃ yajñaḥ sarveṇāpi mahīkṣitā ..1-8-16..
नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे । च्छिद्रं हि मृगयन्ते स्म विद्वांसो ब्रह्मराक्षसाः ॥१-८-१७॥
nāparādho bhavet kaṣṭo yadyasmin kratusattame . cchidraṃ hi mṛgayante sma vidvāṃso brahmarākṣasāḥ ..1-8-17..
विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति । तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते ॥१-८-१८॥
vidhihīnasya yajñasya sadyaḥ kartā vinaśyati . tadyathā vidhipūrvaṃ me kratureṣa samāpyate ..1-8-18..
तथा विधानं क्रियतां समर्थाः साधनेष्विति । तथेति चाब्रुवन् सर्वे मंत्रिणः प्रतिपूजिताः ॥१-८-१९॥
tathā vidhānaṃ kriyatāṃ samarthāḥ sādhaneṣviti . tatheti cābruvan sarve maṃtriṇaḥ pratipūjitāḥ ..1-8-19..
पार्थिवेन्द्रस्य तद् वाक्यं यथापूर्वं निशम्य ते । तथा द्विजास्ते धर्मज्ञा वर्धयन्तो नृपोत्तमम् ॥१-८-२०॥
pārthivendrasya tad vākyaṃ yathāpūrvaṃ niśamya te . tathā dvijāste dharmajñā vardhayanto nṛpottamam ..1-8-20..
अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् । विसर्जयित्वा तान् विप्रान् सचिवानिदमब्रवीत् ॥१-८-२१॥
anujñātāstataḥ sarve punarjagmuryathāgatam . visarjayitvā tān viprān sacivānidamabravīt ..1-8-21..
ऋत्विग्भिरुपसंदिष्टो यथावत् क्रतुराप्यताम् । इत्युक्त्वा नृपशार्दूलः सचिवान् समुपस्थितान् ॥१-८-२२॥
ṛtvigbhirupasaṃdiṣṭo yathāvat kraturāpyatām . ityuktvā nṛpaśārdūlaḥ sacivān samupasthitān ..1-8-22..
विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः । ततः स गत्वा ताः पत्नीर्नरेन्द्रो हृदयंगमाः ॥१-८-२३॥
visarjayitvā svaṃ veśma praviveśa mahāmatiḥ . tataḥ sa gatvā tāḥ patnīrnarendro hṛdayaṃgamāḥ ..1-8-23..
उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात् । तासां तेनातिकान्तेन वचनेन सुवर्चसाम् । मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये ॥१-८-२४॥
uvāca dīkṣāṃ viśata yakṣye'haṃ sutakāraṇāt . tāsāṃ tenātikāntena vacanena suvarcasām . mukhapadmānyaśobhanta padmānīva himātyaye ..1-8-24..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टमः सर्गः ॥१-८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe aṣṭamaḥ sargaḥ ..1-8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In