This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 8

Aswamedha Sacrifice Proposal

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टमः सर्गः ॥१-८॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe aṣṭamaḥ sargaḥ ||1-8||

Kanda : Bala Kanda

Sarga :   8

Shloka :   0

तस्य चैवं प्रभावस्य धर्मज्ञस्य महात्मनः । सुतार्थं तप्यमानस्य नासीद् वंशकरः सुतः ॥१-८-१॥
tasya caivaṃ prabhāvasya dharmajñasya mahātmanaḥ |sutārthaṃ tapyamānasya nāsīd vaṃśakaraḥ sutaḥ ||1-8-1||

Kanda : Bala Kanda

Sarga :   8

Shloka :   1

चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः । सुतार्थं वाजिमेधेन किमर्थं न यजाम्यहम् ॥१-८-२॥
cintayānasya tasyaivaṃ buddhirāsīnmahātmanaḥ |sutārthaṃ vājimedhena kimarthaṃ na yajāmyaham ||1-8-2||

Kanda : Bala Kanda

Sarga :   8

Shloka :   2

स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् । मन्त्रिभिः सह धर्मात्मा सर्वैरेव कृतात्मभिः ॥१-८-३॥
sa niścitāṃ matiṃ kṛtvā yaṣṭavyamiti buddhimān |mantribhiḥ saha dharmātmā sarvaireva kṛtātmabhiḥ ||1-8-3||

Kanda : Bala Kanda

Sarga :   8

Shloka :   3

ततोऽब्रवीन्महातेजाः सुमन्त्रं मन्त्रिसत्तम । शीघ्रमानय मे सर्वान् गुरूंस्तान् सपुरोहितान् ॥१-८-४॥
tato'bravīnmahātejāḥ sumantraṃ mantrisattama |śīghramānaya me sarvān gurūṃstān sapurohitān ||1-8-4||

Kanda : Bala Kanda

Sarga :   8

Shloka :   4

ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः । समानयत् स तान् सर्वान् समस्तान् वेदपारगान् ॥१-८-५॥
tataḥ sumantrastvaritaṃ gatvā tvaritavikramaḥ |samānayat sa tān sarvān samastān vedapāragān ||1-8-5||

Kanda : Bala Kanda

Sarga :   8

Shloka :   5

सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् । पुरोहितं वशिष्ठं च ये चाप्यन्ये द्विजोत्तमाः ॥१-८-६॥
suyajñaṃ vāmadevaṃ ca jābālimatha kāśyapam |purohitaṃ vaśiṣṭhaṃ ca ye cāpyanye dvijottamāḥ ||1-8-6||

Kanda : Bala Kanda

Sarga :   8

Shloka :   6

तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा । इदं धर्मार्थसहितं श्लक्ष्णं वचनमब्रवीत् ॥१-८-७॥
tān pūjayitvā dharmātmā rājā daśarathastadā |idaṃ dharmārthasahitaṃ ślakṣṇaṃ vacanamabravīt ||1-8-7||

Kanda : Bala Kanda

Sarga :   8

Shloka :   7

मम लालप्यमानस्य सुतार्थं नास्ति वै सुखम् । तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥१-८-८॥
mama lālapyamānasya sutārthaṃ nāsti vai sukham |tadarthaṃ hayamedhena yakṣyāmīti matirmama ||1-8-8||

Kanda : Bala Kanda

Sarga :   8

Shloka :   8

तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा । कथं प्राप्स्याम्यहं कामं बुद्धिरत्रविचिन्त्यताम् ॥१-८-९॥
tadahaṃ yaṣṭumicchāmi śāstradṛṣṭena karmaṇā |kathaṃ prāpsyāmyahaṃ kāmaṃ buddhiratravicintyatām ||1-8-9||

Kanda : Bala Kanda

Sarga :   8

Shloka :   9

ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् । वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखेरितम् ॥१-८-१०॥
tataḥ sādhviti tadvākyaṃ brāhmaṇāḥ pratyapūjayan |vasiṣṭhapramukhāḥ sarve pārthivasya mukheritam ||1-8-10||

Kanda : Bala Kanda

Sarga :   8

Shloka :   10

ऊचुश्च परमप्रीताः सर्वे दशरथं वचः । सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥१-८-११॥
ūcuśca paramaprītāḥ sarve daśarathaṃ vacaḥ |sambhārāḥ sambhriyantāṃ te turagaśca vimucyatām ||1-8-11||

Kanda : Bala Kanda

Sarga :   8

Shloka :   11

सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् । सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव ॥१-८-१२॥
sarayvāścottare tīre yajñabhūmirvidhīyatām |sarvathā prāpsyase putrānabhipretāṃśca pārthiva ||1-8-12||

Kanda : Bala Kanda

Sarga :   8

Shloka :   12

यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता । ततस्तुष्टोऽभवद् राजा श्रुत्वैतद् द्विजभाषितम् ॥१-८-१३॥
yasya te dhārmikī buddhiriyaṃ putrārthamāgatā |tatastuṣṭo'bhavad rājā śrutvaitad dvijabhāṣitam ||1-8-13||

Kanda : Bala Kanda

Sarga :   8

Shloka :   13

अमात्यानब्रवीद् राजा हर्षव्याकुललोचनः । सम्भाराः सम्भ्रियन्तां मे गुरूणां वचनादिह ॥१-८-१४॥
amātyānabravīd rājā harṣavyākulalocanaḥ |sambhārāḥ sambhriyantāṃ me gurūṇāṃ vacanādiha ||1-8-14||

Kanda : Bala Kanda

Sarga :   8

Shloka :   14

समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् । सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ॥१-८-१५॥
samarthādhiṣṭhitaścāśvaḥ sopādhyāyo vimucyatām |sarayvāścottare tīre yajñabhūmirvidhīyatām ||1-8-15||

Kanda : Bala Kanda

Sarga :   8

Shloka :   15

शान्तयश्चापि वर्धन्तां यथाकल्पं यथाविधि । शक्यः प्राप्तुमयं यज्ञः सर्वेणापि महीक्षिता ॥१-८-१६॥
śāntayaścāpi vardhantāṃ yathākalpaṃ yathāvidhi |śakyaḥ prāptumayaṃ yajñaḥ sarveṇāpi mahīkṣitā ||1-8-16||

Kanda : Bala Kanda

Sarga :   8

Shloka :   16

नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे । च्छिद्रं हि मृगयन्ते स्म विद्वांसो ब्रह्मराक्षसाः ॥१-८-१७॥
nāparādho bhavet kaṣṭo yadyasmin kratusattame |cchidraṃ hi mṛgayante sma vidvāṃso brahmarākṣasāḥ ||1-8-17||

Kanda : Bala Kanda

Sarga :   8

Shloka :   17

विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति । तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते ॥१-८-१८॥
vidhihīnasya yajñasya sadyaḥ kartā vinaśyati |tadyathā vidhipūrvaṃ me kratureṣa samāpyate ||1-8-18||

Kanda : Bala Kanda

Sarga :   8

Shloka :   18

तथा विधानं क्रियतां समर्थाः साधनेष्विति । तथेति चाब्रुवन् सर्वे मंत्रिणः प्रतिपूजिताः ॥१-८-१९॥
tathā vidhānaṃ kriyatāṃ samarthāḥ sādhaneṣviti |tatheti cābruvan sarve maṃtriṇaḥ pratipūjitāḥ ||1-8-19||

Kanda : Bala Kanda

Sarga :   8

Shloka :   19

पार्थिवेन्द्रस्य तद् वाक्यं यथापूर्वं निशम्य ते । तथा द्विजास्ते धर्मज्ञा वर्धयन्तो नृपोत्तमम् ॥१-८-२०॥
pārthivendrasya tad vākyaṃ yathāpūrvaṃ niśamya te |tathā dvijāste dharmajñā vardhayanto nṛpottamam ||1-8-20||

Kanda : Bala Kanda

Sarga :   8

Shloka :   20

अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् । विसर्जयित्वा तान् विप्रान् सचिवानिदमब्रवीत् ॥१-८-२१॥
anujñātāstataḥ sarve punarjagmuryathāgatam |visarjayitvā tān viprān sacivānidamabravīt ||1-8-21||

Kanda : Bala Kanda

Sarga :   8

Shloka :   21

ऋत्विग्भिरुपसंदिष्टो यथावत् क्रतुराप्यताम् । इत्युक्त्वा नृपशार्दूलः सचिवान् समुपस्थितान् ॥१-८-२२॥
ṛtvigbhirupasaṃdiṣṭo yathāvat kraturāpyatām |ityuktvā nṛpaśārdūlaḥ sacivān samupasthitān ||1-8-22||

Kanda : Bala Kanda

Sarga :   8

Shloka :   22

विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः । ततः स गत्वा ताः पत्नीर्नरेन्द्रो हृदयंगमाः ॥१-८-२३॥
visarjayitvā svaṃ veśma praviveśa mahāmatiḥ |tataḥ sa gatvā tāḥ patnīrnarendro hṛdayaṃgamāḥ ||1-8-23||

Kanda : Bala Kanda

Sarga :   8

Shloka :   23

उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात् । तासां तेनातिकान्तेन वचनेन सुवर्चसाम् । मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये ॥१-८-२४॥
uvāca dīkṣāṃ viśata yakṣye'haṃ sutakāraṇāt |tāsāṃ tenātikāntena vacanena suvarcasām |mukhapadmānyaśobhanta padmānīva himātyaye ||1-8-24||

Kanda : Bala Kanda

Sarga :   8

Shloka :   24

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टमः सर्गः ॥१-८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe aṣṭamaḥ sargaḥ ||1-8||

Kanda : Bala Kanda

Sarga :   8

Shloka :   25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In