This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे नवमः सर्गः ॥१-९॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe navamaḥ sargaḥ ..1-9..
एतच्छ्रुत्वा रहः सूतो राजानमिदमब्रवीत् । श्रूयतां तत् पुरावृत्तं पुराणे च मया श्रुतम् ॥१-९-१॥
etacchrutvā rahaḥ sūto rājānamidamabravīt . śrūyatāṃ tat purāvṛttaṃ purāṇe ca mayā śrutam ..1-9-1..
ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः । सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम् ॥१-९-२॥
ṛtvigbhirupadiṣṭo'yaṃ purāvṛtto mayā śrutaḥ . sanatkumāro bhagavān pūrvaṃ kathitavān kathām ..1-9-2..
ऋषीणां संनिधौ राजंस्तव पुत्रागमं प्रति । काश्यपस्य च पुत्रोऽस्ति विभाण्डक इति श्रुतः ॥१-९-३॥
ṛṣīṇāṃ saṃnidhau rājaṃstava putrāgamaṃ prati . kāśyapasya ca putro'sti vibhāṇḍaka iti śrutaḥ ..1-9-3..
ऋश्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति । स वने नित्यसंवृद्धो मुनिर्वनचरः सदा ॥१-९-४॥
ṛśyaśṛṅga iti khyātastasya putro bhaviṣyati . sa vane nityasaṃvṛddho munirvanacaraḥ sadā ..1-9-4..
नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् । द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः ॥१-९-५॥
nānyaṃ jānāti viprendro nityaṃ pitranuvartanāt . dvaividhyaṃ brahmacaryasya bhaviṣyati mahātmanaḥ ..1-9-5..
लोकेषु प्रथितं राजन् विप्रैश्च कथितं सदा । तस्यैवं वर्तमानस्य कालः समभिवर्तत ॥१-९-६॥
lokeṣu prathitaṃ rājan vipraiśca kathitaṃ sadā . tasyaivaṃ vartamānasya kālaḥ samabhivartata ..1-9-6..
अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम् । एतस्मिन्नेव काले तु रोमपादः प्रतापवान् ॥१-९-७॥
agniṃ śuśrūṣamāṇasya pitaraṃ ca yaśasvinam . etasminneva kāle tu romapādaḥ pratāpavān ..1-9-7..
अङ्गेषु प्रथितो राजा भविष्यति महाबलः । तस्य व्यतिक्रमाद् राज्ञो भविष्यति सुदारुणा ॥१-९-८॥
aṅgeṣu prathito rājā bhaviṣyati mahābalaḥ . tasya vyatikramād rājño bhaviṣyati sudāruṇā ..1-9-8..
अनावृष्टिः सुघोरा वै सर्वलोकभयावहा । अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः ॥१-९-९॥
anāvṛṣṭiḥ sughorā vai sarvalokabhayāvahā . anāvṛṣṭyāṃ tu vṛttāyāṃ rājā duḥkhasamanvitaḥ ..1-9-9..
ब्राह्मणाञ्छ्रुतसंवृद्धान् समानीय प्रवक्ष्यति व । भवन्तः श्रुतकर्माणो लोकचारित्रवेदिनः ॥१-९-१०॥
brāhmaṇāñchrutasaṃvṛddhān samānīya pravakṣyati va . bhavantaḥ śrutakarmāṇo lokacāritravedinaḥ ..1-9-10..
समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत् । इत्युक्तास्ते ततो राज्ञा सर्वे ब्राह्मणसत्तमाः ॥१-९-११॥
samādiśantu niyamaṃ prāyaścittaṃ yathā bhavet . ityuktāste tato rājñā sarve brāhmaṇasattamāḥ ..1-9-11..
वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः । विभाण्डकसुतं राजन् सर्वोपायैरिहानय ॥१-९-१२॥
vakṣyanti te mahīpālaṃ brāhmaṇā vedapāragāḥ . vibhāṇḍakasutaṃ rājan sarvopāyairihānaya ..1-9-12..
आनाय्य तु महीपाल ऋष्यशृङ्गं सुसत्कृतम् । विभाण्डकसुतं राजन् ब्राह्मणं वेदपारगम् । प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः ॥१-९-१३॥
ānāyya tu mahīpāla ṛṣyaśṛṅgaṃ susatkṛtam . vibhāṇḍakasutaṃ rājan brāhmaṇaṃ vedapāragam . prayaccha kanyāṃ śāntāṃ vai vidhinā susamāhitaḥ ..1-9-13..
तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते । केनोपायेन वै शक्यमिहानेतुं स वीर्यवान् ॥१-९-१४॥
teṣāṃ tu vacanaṃ śrutvā rājā cintāṃ prapatsyate . kenopāyena vai śakyamihānetuṃ sa vīryavān ..1-9-14..
ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान् । पुरोहितममात्यांश्च प्रेषयिष्यति सत्कृतान् ॥१-९-१५॥
tato rājā viniścitya saha mantribhirātmavān . purohitamamātyāṃśca preṣayiṣyati satkṛtān ..1-9-15..
ते तु राज्ञो वचः श्रुत्वा व्यथिता विनताननाः । न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम् ॥१-९-१६॥
te tu rājño vacaḥ śrutvā vyathitā vinatānanāḥ . na gacchema ṛṣerbhītā anuneṣyanti taṃ nṛpam ..1-9-16..
वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तान्क्षमान् । आनेष्यामो वयं विप्रं न च दोषो भविष्यति ॥१-९-१७॥
vakṣyanti cintayitvā te tasyopāyāṃśca tānkṣamān . āneṣyāmo vayaṃ vipraṃ na ca doṣo bhaviṣyati ..1-9-17..
एवमङ्गाधिपेनैव गणिकाभिर्ऋषेः सुतः । आनीतोऽवर्षयद् देवः शान्ता चास्मै प्रदीयते ॥१-९-१८॥
evamaṅgādhipenaiva gaṇikābhirṛṣeḥ sutaḥ . ānīto'varṣayad devaḥ śāntā cāsmai pradīyate ..1-9-18..
ऋश्यशृङ्गस्तु जामाता पुत्रांस्तव विधास्यति । सनत्कुमारकथितमेतावद् व्याहृतं मया ॥१-९-१९॥
ṛśyaśṛṅgastu jāmātā putrāṃstava vidhāsyati . sanatkumārakathitametāvad vyāhṛtaṃ mayā ..1-9-19..
अथ हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत। यथर्ष्यशृङ्गस्त्वानीतो येनोपायेन सोच्यताम् ॥१-९-२०॥
atha hṛṣṭo daśarathaḥ sumantraṃ pratyabhāṣata. yatharṣyaśṛṅgastvānīto yenopāyena socyatām ..1-9-20..
इति श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे नवमः सर्गः ॥१-९॥
iti śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe navamaḥ sargaḥ ..1-9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In