श्रीमद्वाल्मीकियरामायणे बालकाण्डे नवमः सर्गः ॥१-९॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe navamaḥ sargaḥ ||1-9||
एतच्छ्रुत्वा रहः सूतो राजानमिदमब्रवीत् । श्रूयतां तत् पुरावृत्तं पुराणे च मया श्रुतम् ॥१-९-१॥
etacchrutvā rahaḥ sūto rājānamidamabravīt |śrūyatāṃ tat purāvṛttaṃ purāṇe ca mayā śrutam ||1-9-1||
ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः । सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम् ॥१-९-२॥
ṛtvigbhirupadiṣṭo'yaṃ purāvṛtto mayā śrutaḥ |sanatkumāro bhagavān pūrvaṃ kathitavān kathām ||1-9-2||
ऋषीणां संनिधौ राजंस्तव पुत्रागमं प्रति । काश्यपस्य च पुत्रोऽस्ति विभाण्डक इति श्रुतः ॥१-९-३॥
ṛṣīṇāṃ saṃnidhau rājaṃstava putrāgamaṃ prati |kāśyapasya ca putro'sti vibhāṇḍaka iti śrutaḥ ||1-9-3||
ऋश्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति । स वने नित्यसंवृद्धो मुनिर्वनचरः सदा ॥१-९-४॥
ṛśyaśṛṅga iti khyātastasya putro bhaviṣyati |sa vane nityasaṃvṛddho munirvanacaraḥ sadā ||1-9-4||
नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् । द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः ॥१-९-५॥
nānyaṃ jānāti viprendro nityaṃ pitranuvartanāt |dvaividhyaṃ brahmacaryasya bhaviṣyati mahātmanaḥ ||1-9-5||
लोकेषु प्रथितं राजन् विप्रैश्च कथितं सदा । तस्यैवं वर्तमानस्य कालः समभिवर्तत ॥१-९-६॥
lokeṣu prathitaṃ rājan vipraiśca kathitaṃ sadā |tasyaivaṃ vartamānasya kālaḥ samabhivartata ||1-9-6||
अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम् । एतस्मिन्नेव काले तु रोमपादः प्रतापवान् ॥१-९-७॥
agniṃ śuśrūṣamāṇasya pitaraṃ ca yaśasvinam |etasminneva kāle tu romapādaḥ pratāpavān ||1-9-7||
अङ्गेषु प्रथितो राजा भविष्यति महाबलः । तस्य व्यतिक्रमाद् राज्ञो भविष्यति सुदारुणा ॥१-९-८॥
aṅgeṣu prathito rājā bhaviṣyati mahābalaḥ |tasya vyatikramād rājño bhaviṣyati sudāruṇā ||1-9-8||
अनावृष्टिः सुघोरा वै सर्वलोकभयावहा । अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः ॥१-९-९॥
anāvṛṣṭiḥ sughorā vai sarvalokabhayāvahā |anāvṛṣṭyāṃ tu vṛttāyāṃ rājā duḥkhasamanvitaḥ ||1-9-9||
ब्राह्मणाञ्छ्रुतसंवृद्धान् समानीय प्रवक्ष्यति व । भवन्तः श्रुतकर्माणो लोकचारित्रवेदिनः ॥१-९-१०॥
brāhmaṇāñchrutasaṃvṛddhān samānīya pravakṣyati va |bhavantaḥ śrutakarmāṇo lokacāritravedinaḥ ||1-9-10||
समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत् । इत्युक्तास्ते ततो राज्ञा सर्वे ब्राह्मणसत्तमाः ॥१-९-११॥
samādiśantu niyamaṃ prāyaścittaṃ yathā bhavet |ityuktāste tato rājñā sarve brāhmaṇasattamāḥ ||1-9-11||
वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः । विभाण्डकसुतं राजन् सर्वोपायैरिहानय ॥१-९-१२॥
vakṣyanti te mahīpālaṃ brāhmaṇā vedapāragāḥ |vibhāṇḍakasutaṃ rājan sarvopāyairihānaya ||1-9-12||
आनाय्य तु महीपाल ऋष्यशृङ्गं सुसत्कृतम् । विभाण्डकसुतं राजन् ब्राह्मणं वेदपारगम् । प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः ॥१-९-१३॥
ānāyya tu mahīpāla ṛṣyaśṛṅgaṃ susatkṛtam |vibhāṇḍakasutaṃ rājan brāhmaṇaṃ vedapāragam |prayaccha kanyāṃ śāntāṃ vai vidhinā susamāhitaḥ ||1-9-13||
तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते । केनोपायेन वै शक्यमिहानेतुं स वीर्यवान् ॥१-९-१४॥
teṣāṃ tu vacanaṃ śrutvā rājā cintāṃ prapatsyate |kenopāyena vai śakyamihānetuṃ sa vīryavān ||1-9-14||
ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान् । पुरोहितममात्यांश्च प्रेषयिष्यति सत्कृतान् ॥१-९-१५॥
tato rājā viniścitya saha mantribhirātmavān |purohitamamātyāṃśca preṣayiṣyati satkṛtān ||1-9-15||
ते तु राज्ञो वचः श्रुत्वा व्यथिता विनताननाः । न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम् ॥१-९-१६॥
te tu rājño vacaḥ śrutvā vyathitā vinatānanāḥ |na gacchema ṛṣerbhītā anuneṣyanti taṃ nṛpam ||1-9-16||
वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तान्क्षमान् । आनेष्यामो वयं विप्रं न च दोषो भविष्यति ॥१-९-१७॥
vakṣyanti cintayitvā te tasyopāyāṃśca tānkṣamān |āneṣyāmo vayaṃ vipraṃ na ca doṣo bhaviṣyati ||1-9-17||
एवमङ्गाधिपेनैव गणिकाभिर्ऋषेः सुतः । आनीतोऽवर्षयद् देवः शान्ता चास्मै प्रदीयते ॥१-९-१८॥
evamaṅgādhipenaiva gaṇikābhirṛṣeḥ sutaḥ |ānīto'varṣayad devaḥ śāntā cāsmai pradīyate ||1-9-18||
ऋश्यशृङ्गस्तु जामाता पुत्रांस्तव विधास्यति । सनत्कुमारकथितमेतावद् व्याहृतं मया ॥१-९-१९॥
ṛśyaśṛṅgastu jāmātā putrāṃstava vidhāsyati |sanatkumārakathitametāvad vyāhṛtaṃ mayā ||1-9-19||
अथ हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत। यथर्ष्यशृङ्गस्त्वानीतो येनोपायेन सोच्यताम् ॥१-९-२०॥
atha hṛṣṭo daśarathaḥ sumantraṃ pratyabhāṣata|yatharṣyaśṛṅgastvānīto yenopāyena socyatām ||1-9-20||
इति श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे नवमः सर्गः ॥१-९॥
iti śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe navamaḥ sargaḥ ||1-9||